THE BHAGAVAD GIITAA A TRANSLITERATION OF THE SANSKRIT TEXT I dh.rtaraa.s.tra uvaaca 1 . dharmak.setre kuruk.setre samavetaa yu yutsava.h maamakaa.h paa.n.davaaz cai 'va kim akurvata sa.mjaya sa.mjaya uvaaca 2. d.r.s.tvaa tu paa.n.davaaniika.m vyuu.dha.m duryodhanas tadaa aa.caryam upasa.mgamya raajaa vacanam abraviit 3 . pazyai 'taa.m paa.n.duputraa.naam aacaarya mahatii.m camuum vyuu.dhaa.m drupadaputre.na tava zi.sye.na dhiimataa 4. atra zuuraa mahe.svaasaa bhiimaarjunasamaa yudhi yuyudhaano viraa.taz ca drupadaz ca mahaaratha.h 5. dh.r.s.taketuz cekitaana.h kaaziraajaz ca viryavaan purujit kuntibhojaz ca zaibyaz ca narapu.mgava.h 6. yudhaamanyuz ca vikraanta uttamaujaaz ca viryavaan saubhadro draupadeyaaz ca sarva eva mahaarathaah 7. asmaaka.m tu vizi.s.taa ye taan nibodha dvijottama naayakaa mama sainyasya sa.mjn#aartha.m taan braviimi te 8. bhavaan bhii.smaz ca kar.naz ca k.rpaz ca samiti.mjaya.h asvatthaamaa vikar.naz ca saumadattis tathai 'va ca 9. anye ca bahava.h suuraa madarthe tyaktajiivitaa.h naanaazastraprahara.naa.h sarve yuddhavizaaradaa.h 10. aparyaapta.m tad asmaaka.m bala.m bhii.smaabhirak.sitam paryaapta.m tv idam ete.saa.m bala.m bhiimaabhirak.sitam 11. ayane.su ca sarve.su yathaabhaagam avasthitaah bhi.smam evaa 'bhirak.santu bhavanta.h sarva eva hi 12 . tasya s,a.mjanayan har.sa.m kuruv.rddha.h pitaamaha.h si .mhanaada.m vinadyo 'ccai.h za.nkha.m dadhmau prataapavaan 13. tata.h za.nkhaaz ca bheryaz ca pa.navaanakagomukhaa.h sahasai 'vaa 'bhyahanyanta sa zabdas tumulo 'bhavat 14. tata.h zvetair hayair yuk.te mahati syandane sthitau maadhava.h paa.n.davaz cai 'va divyau za.nkhau pradadhmatu.h 15. paan#cajanya.m h.r.siikezo devadatta.m dhana.mjaya.h pau.n.dra.m dadhmau mahaaza.nkha.m bhimakarmaa v.rkodara.h 16. anantavijaya.m raajaa kuntiiputro yudhi.s.thir a.h nakula.h sahadevaz ca sugho.sama :pu.spakau 17. kaazyaz ca parame.svaasa.h zikha.n.dii ca mahaaratha.h dh.r.s.tadyumno viraa.taz ca saatyakiz caa 'paraajita.h 18. drupado draupadeyaaz ca sarvasa.h p.rthiviipate saubhadraz ca mahaabaahuh za.nkhaan dadhmu.h p.rthak-p.rthak 19. sa gho.so dhaartaraa.s.traa.naa.m h.rdayaani vyadaar ayat nabhaz ca p.rthivii.m cai 'va tumulo vyanunaadayan 20. atha vyavasthitaan d.r.s.tvaa dhaartaraa.s.traan kapidhvaja.h prav.rtte zastrasa.mpaate dhanur udyamya paa.n.dava.h 21. h.r.siikeza.m tadaa vaakyam idam aaha mahiipate senayor ubhayor madhye ratha.m sthaapaya me 'cyuta 22. yaavad etaan niriik.se 'ha.m yoddhukaamaan avasthitaan kair mayaa saha yoddhavyam asmin ra.nasamudyame 23. yotsyamaanaan avek.se 'ha.m ya ete 'tra samaagataa.h dhaartaraa.s.trasya durbuddher yuddhe priyacikiir.sava.h 24. evam ukto h.r.siikezo gu.daakezena bhaarata senayor ubhayor madhye sthaapayitvaa rathottamam 25. bhi.smadro.napramukhata.h sarve.saa.m ca mahiik.sitaam uvaaca paartha pazyai 'taan samavetaan kuruun iti 26. tatraa 'pazyat sthitaan paartha.h pit.r*n atha pitaamahaan aacaaryaan maatulaan bhraat.r*n putraan pautraan sakhii.ms tathaa 27. zvazuraan suh.rdaz cai 'va senayor ubhayor api taan samiik.sya sa kaunteya.h sarvaan bandhuun avasthitaan 28. k.rpayaa parayaa 'vi.s.to vi.siidann idam abraviit d.r.s.tve 'ma.m svajana.m k.r.s.na yuyutsu.m samupasthitam 29. siidanti mama gaatraa.ni mukha.m ca parizu.syati vepathuz ca zariire me romahar.saz ca jaayate 30. gaa.n.diiva.m sra.msate hastaat tvak cai 'va paridahyate na ca zaknomy avasthaatu.m bhramatii 'va ca me -manah 31. nimittaani ca pazyaami vipariitaani kezava na ca zreyo 'nupazyaami hatvaa svajanam aahave 32. na kaa.nk.se vijaya.m k.r.s.na na ca raajya.m sukhaani ca ki.m no raajyena govinda ki.m bhogair jiivitena vaa 33. ye.saam arthe kaa.nk.sita.m no raajya.m bhogaa.h sukhaani ca ta ime 'vasthitaa yuddhe praa.naa.ms tyaktvaa dhanaani ca 34. aacaaryaa.h pitara.h putraas tathai 'va ca pitaamahaah maatulaa.h zvazuraa.h pautraa.h syaalaa.h sa.mbandhinas tathaa 35. etaam na hantum icchaami ghnato 'pi madhusuudana api trailokyaraajyasya heto.h ki.m nu mahiik.rte 36. nihatya dhaartaraa.s.traan na.h kaa priiti.h syaaj janaardana paapam evaa 'zrayed asmaan hatvai 'taan aatataayina.h 37. tasmaan naa 'rhaa vaya.m hantu.m dhaartaraas.traan svabaandhavaan svajana.m hi katha.m hatvaa sukhina.h syaama maadhava 38. yady apy ete na pazyanti lobhopaahatacetasa.h kulak.sayak.rta.m do.sa.m mitradrohe ca paatakam 39. katha.m na jn#eyam asmaabhi.h paapaad a asmaan nivartitum kulak.sayak.rta.m do.sa.m prapazyadbhir janaardana 40. kulal,.saye pra.na zyanti kuladharmaa.h sanaatanaa.h dharme na.s.te kula.m k.rtsnam adharmo 'bhibhavaty uta 41. adharmaabhibhavaat k.r.s.na pradu.syanti kulastriya.h strii.su du.s.taasu vaar.s.neya jaayate var.nasa.mkara.h 42. sa.mkaro narakaayai 'va kulaghnaanaa.m kulasya ca patanti pitaro hy e.s.aa.m luptapi.n.dodakakriyaa.h 43. do.sair etai.h kulaghnaanaa.m var.nasa.mkarakaarakai.h utsaadyante jaatidharmaa.h kuladharmaaz ca zaazvataa.h 44. utsannakuladharmaa.naa.m manu.syaa.naa.m janaardana narake niyata.m vaaso bhavatii 'ty anuzuzruma 45. aho bata mahat paapa.m kartu.m vyavasitaa vayam yad raaj yasukhalobhena hantu.m svajanam udyataa.h 46. yadi maam apratiikaara.m azastra.m zastrapaa.naya.h dhaartaraa.s.traa ra.ne hanyus tan me k.sematara.m bhavet 47. evam uktvaa 'rjuna.h sa.mkhye rathopastha upaavizat vis.rjya sazara.m caapa.m zokasa.mvignamaanasa.h ity arjunavi.saadayogo naama prathamo 'dhyaaya.h II sa.mjay uvaaca 1. ta.m tathaa k.rpayaa 'vi.s.tam azrupuur.naakulek.sa.nam vi.siidantam ida.m vaakyam uvaaca madhusuudana.h zriibhagavaan uvaaca 2. kutas tvaa kazrmalam ida.m vi.same samupasthitam anaaryaju.s.tam asvargyam akiirtiikaram arjuna 3. klaibya.m maa sma gama.h paartha nai 'tat tvayy upapadyate k.sudra.m h.rdayadaurbalya.m tyaktvo 'tti.s.tha para.mtapa arjuna uvaaca 4. katha.m bhi.smam aha.m samkh. ye dro.na.m ca madhusuudana i.subhi.h pratiyotsyaami duujaarhaav arisuudana 5. guruun ahatvaa hi mahanubhaavaan zreyo bhoktu.m bhaik.syam apii 'ha loke hatvaa 'rthakaamaa.ms tu guruun ihai 'va bhun#jiiya bhogaan rudhirapradigdhaan 6. na cai 'tad vidma.h kataran no gariiyo yad vaa jayema yadi vaa no jayeyu.h yaan eva hatvaa na jijiivi.saamas te 'vasthitaa.h pramukhe dhaartaraa.s.traa.h 7. kaarpa.nyado.sopahatasvabhaava.h prcchaami tvaa.m dharmasa.mmuu.dhacetaa.h yac chreya.h syaan nizcita.m bruuhi tan me zi.syas te 'ha.m zaadhi maa.m tvaa.m prapannam 8. na hi prapazyaami mamaa 'panudyaad yac chokam uccho.sa.nam indriyaa.naam avaapya bhuumaav asapatnam .rddha.m raajya.m suraa.naam api caa 'dhipatyam sa.mjaya uvaaca 9. evam uktvaa h.r.siikeza.m gudaakeza.h para.mtapa.h na yotsya iti govindamam uktvaa tuu.s.nii.m babhuuva ha 10. tam uvaaca h.r.siikeza.h prahasann iva bhaarata senayor ubhayor madhye vi.siidantam ida.m vaca.h zriibhagavaan uvaaca 11. azocyaan anvazocas tva.m prajn#aavaadaa.mz ca bhaa.sase gataasuun agataasuu.mz ca naa 'nuzocanti pa.n.ditaa.h 12. na tv evaa 'ha.m jaatu naa 'sa.m na tva.m ne 'me janaadhipa.h na cai 'va na bhavi.syaama.h sarve vayam ata.h param 13. dehino 'smin yathaa dehe kaumaara.m yauvana.m jaraa tathaa dehaantarapraaptir dhiiras tatra na muhyati 14. maatraasparzaas tu kaunteya ziito.s.nasukhadu.hknadaa.h aagamaapaayino 'nityaas taa.ms titik.sasva bhaarata 15. ya.m hi na vyathayanty ete puru.sa.m puru.sar.sabha samadu.hkhasukha.m dhiira.m so 'm.rtatvaaya kalpate 16. naa 'sato vidyate bhaavo naa 'bhaavo vidyate satah ubhayor api d.r.s.to 'ntas tv anayos tattvadarzibhi.h 17. avinaazi tu tad viddhi yena sarvam ida.m tatam vinaazam avyayasyaa 'sya na kazcit kartum arhati 18. antavanta ime dehaa nityasyo 'ktaa.h zariiri.na.h anaazino 'prameyasya tasmaad yudhyasva bhaarata 19. ya ena.m vetti hantaarar , yaz cai 'nam manyate hatam ubhau tau na vijaaniito naa 'ya.m hanti na hanyate 20. na jaayate mriyate vaa kadaacin naa 'ya.m bhuutvaa bhavitaa vaa na bhuuyah ajo nitya.h iizaavato 'ya.m puraa.no na hanyate hanyamaane zariire 21. vedaa 'vinaazina.m nitya.m ya enam ajam avyayam katha.m sa puru.sa.h paartha ka.m ghaatayati hanti kam 22. vaasaa.msi jiirnaani yathaa vihaaya navaani g.rh.naati naro 'paraa.ni tathaa zariiraa.ni vihaaya jiir.naany anyaani sa.myaati navaani dehii 23. nai 'na.m chihindanti zastraa.ni nai na.m dahati paavaka.h na cai 'na.m kledayanty aapo na zo.sayati maarutah 24. acchedyo 'yam adaahyo 'yam akledyo 'zo.sya eva ca nitya.h sarvagata.h sthaa.nur acalo 'ya.m sanaatana.h 25. avyakto 'yam acintyo 'yam avikaaryo 'yam ucyate tasmaad eva.m viditvai 'na.m naa 'nuzocitum arhasi 26. atha cai 'na.m nityajaata.m nitya.m vaa manyase m.rtam tatha 'pi tva.m mahaabaaho nai 'na.m zocitum arhasi 27. jaatasya hi dhruvo m.rtyur dhruva.m janma m.rtasya ca tasmaad aparihaarye 'rthe na tva.m zocitum arhasi 28. avyaktaadiini bhuutaani vyaktamadhyaani bhaarata avyaktanidhanaany eva tatra kaa paridevanaa 29. aazcaryavat pazyati kazcid enam aazcaryavad vadati tathai 'va caa 'nya.h aazcaryavac cai 'nam anya.h z.r.noti zrutvaa 'py ena.m veda na cai 'va kazcit 30. dehiinityam avadhyo 'ya.m dehe sarvasya bhaarata tasmaat sarvaa.ni bhuutaani na tva.m zocitum arhasi 31. svadharmam api caa 'vek.sya na vikampitum arhasi k.satriyasya na vidyate 32. yad.rcchayaa co 'papaima.m svargadvaaram apaav.rtam sukina.h k.satriyaa.h paartha labhante yuddham iid.rzam 33. atha cet tvam ima.m dharmya.m sa.mgraama.m na k hitvaa paapam avaapsyasi 34. akiirti.m caa 'pi bhuutaani kathayi.syanti te 'vyayaam sa.mbhaavitasya caa 'kiirtir mara.naad atiricyate 35. bhayaad ra.naad uparata.m ma.msyante tvaa.m mahaaratha.h ye.saa.m ca tva.m bahumato bhuutvaa yaasyasi laaghavam 36. avaacyavaadaa.mz ca bahuun vadi.syanti tavaa 'hitaah nindantas tava samarthya.m tato duhkhatara.m nu kim 37. hato vaa praapsyasi svarga.m jitvaa vaa bhok.syase mahiim tasmaad utti.sha kaunteya yuddhaaya k.rtanizcaya.h 38. sukhadu.hkhe same k.rtvaa laabhaalaabhau jayaajayau tato yuddhaaya yujyasva nai 'va.m paapam avaapsyasi 39. e.saa te 'bhihitaa saa.mkhye buddhir yoge tv imaa.m z.r.nu buddhyaa yukto yayaa paartha karmabandha.m prahaasyasi 40. ne 'haa 'bhikramanaazo 'sti pratyavaayo na vidyate svalpam apy asya dharmasya traayate mahato bhayaat 41. vyavasaayaatmikaa buddhir eke 'ha kurunandana bahuzaakhaa hy anantaaz ca buddhayo 'vyavasaayinaam 42. yaam maa.m pu.sp t.aa.m v.aaca.m pravadanty avipazcita.h vedavaadarataa.h paartha naa 'nyad astii 'ti vaadina.h 43. kaamaatmaana.h svargaparaa jamnakarmaphalapradaam khyaavize.sabahYaa.m bhogaizvaryagati.m prati 44. bhogaizvaryaprasaktaanaa.m tayaa 'pah.rtacetasaam vyavasaayaatmikaa buddhi.h samaadhau na vidhiiate 45. traigu.nyavi.sayaa vedaa nistraigu.nyo bhavaa 'rjuna nirdvandvo nityasattvastho niryogak.sema aatmavaan 46. yaavaan artha udapaane sarvata.h sa.mplutodake taavaan sarve.su vede.su braahma.nasya vijaanatah 47. karma.ny evaa 'dhikaaras te maa phale.su kadaacana maa karmaphalahetur bhuur maa te san*go 'stv akarma.ni 48. yogastha.h kuru karmaa.ni san*ga.m tyaktvaa dhana.mjaya siddhyasiddhyo.h samo bhuutvaa samatva.m yoga ucyate 49. duure.na hy avara.m karma buddhiyogaad dhana.mjaya buddhau zara.nam anviccha k.rpa.naa.h phalahetava.h 50. buddhiyukto jahaatii 'ha ubhe suk.rtadu.sk.rte tasmaad yogaaya yujyasva yoga.h karmasu kauzalam 51. karmaja.m buddhiyuktaa hi phala.m tyaktvaa manii.s: a.h janmabandhavinirmuktaah pada.m gacchanty anaamayam 52. yadaa te mohakalila.m buddhir vyatitari.syati tadaa gantaasi nirveda.m zrotavyasya zrutasya ca 53. zrutivipratiparmaa te yadaa sthaasyati hizcalaa samaadhaav acalaa buddhis tadaa yogam avaapsyasi arjuna uvaaca 54. sthitaprajn#asya kaa bhaa.saa samaadhistasya kezava sthitadhii.h ki.m prabhaa.seta kim aasiita vrajeta kim zriibhagavaan uvaaca 55 . prajahaati yadaa kaamaan sarvaan paartha manogataan aatmany evaa 'tmanaa tu.s.ta.h sthitaprajn#as tado 'cyate 56. du.hkhe.sv anudvignamanaa.h sukhe.su vigatasp.rha.h vitaraagabhayakrodha.h sthitadhiir muhir ucyate 57. ya.h sarvatra nabhisnehas tat-tat praapya zubhaazubham naa 'bhinandati na dve.s.ti tasya prajn#aa prati.s.thitaa 58. yadaa sa.mharate caa 'ya.m kuurmo 'n*gaanii 'va sarva'sa.h indriyaa.nii 'ndriyaarthebhyas tasya prajn#aa prati.sthitaa 59. vi.sayaa vinivartante niraahaarasya dehina.h rasavarja.m raso 'py asya para.m d.r.s.tvaa nivartate 60. yatato hy api kaunteya puru.s,asya vipazcita.h indriyaa.ni pramaathiini haranti prasabha.m mana.h 61. taani sarvaa.ni sa.myamya yukta aasiita matpara.h vaze hi yasye 'ndriyaa.ni tasya prajn#aa prati.sthitaa 62. dhyaayato vi.sayaan pu.msa.h san*gas te.suu 'pajaayate san*gat sa.mjaayate kaama.h kaamaat krodho 'bhijaayate 63. krodhaad bhavati sa.mmoha.h sammohaat sm.rtivibhrama.h sm.rtibhra.mzaad buddhinaazo buddhinaazaat pra.nazyati 64. raagadve.sviyuktais tu vi.sayaan indriyaiz caran aatmavazyair vidheyaatmaa prasaadam adhigacchati 65. prasaade sarvaduhkhaanaa.m haanir asyo 'pajaayate prasannacetaso hy aazu buddhi.h paryavati.s.thate 66. naa 'sti buddhir ayuktasya na caa 'yuktasya bhaavanaa na caa 'bhaavayata.h zaantir azaantasya kuta.h sukham 67. indriyaa.naa.m hi carataa.m yan mano ',nuvidhiiy ate tad asya harati prajn#aa.m vaayur naavam ivaa 'mbhasi 68. tasmaad yasya mahaabaaho nig.rhiitaani sarvaza.h indriyaa.nii 'ndriyaarthebhyas tasya prajn#aa prati.s.thitaa 69. yaa nizaa sarvabhuutaanaa.m tasyaa.m jaagarti sa.myamii yasyaa.m jaagrati bhuutaani saa nizaa pazyato mune.h 70. aapuuryamaa.nam acalaprati.s.tha.m samudram aapa.h pravizanti yadvat tadvat kaamaa ya.m pravizanti sarve sa zantim aapnoti na kaamakaami 71. vihaaya kaamaan ya.h sarvaan pumaa.mz carati ni.hsp.rha.h nirmamo nirahamkaara.h sa zantim adhigacchati 72. esaa braahmi sthiti.h paartha nai 'naa.m praapya vimuhyati sthitvaa 'syaam antakaale 'pi brahmanirvaa.nam .rcchati iti saa.mkhyayogo naama dvitiiyo 'dhyaaya. III arjuna uvaaca 1. jyaayasii cet karma.nas mataa bud~r janaardana tat ki.m karma.ni ghore maa.m niyojayasi kezava 2. vyaamizre.ne 'va vaakyena buddhi.m mohayasii 'va me tad eka.m vada nizcitya yena zreyo 'ham aapnuyaam zriibha.gavaan uvaaca 3. loke 'smin dvividhaa ni.sthaa puraa proktaa mayaa 'nagha jn#aanayogena saa.mkhyaanaa.m karmayogena yoginaam 4. na karma.naam anaarambhaan nai.skarmya.m puru.so 'znute na ca sa.mnyasanaad eva siddhi.m samadhigacchati 5. na hi kazcit k.sa.nam api jaatu ti.s.thaty akarmak.rt kaaryate hy avaza.h karma sarva.h prak.rtijair gu.nai.h 6. karmendriyaani sa .myamya ya aaste manasaa smaran indriyaarthaan. vimuu.dhaatmaa mithyaacaara.h sa ucyate 7. yas tv indriyaa.ni marnasaa niyamyaa 'rabhate 'rjuna karmendriyai.h karmayogam asakta.h sa vizi.syate 8. niyata.m kuru karma tva.m karma jyaayo hy akarma.nah zariirayaatraa 'pi ca te na prasidhyed akarma.na.h 9. yajn#aarthaat karmano 'nyatra loko 'yam karmabandhanah tadartha.m karma kaunteya muktasan*ga.h samaacara 10.sahayajn#aa.h prajaa.h s.r.s.tvaa puro 'vaaca prajaapati.h anena prasavi.syadhvam e.sa vo 'stv i.s.takaamadhuk 11.devaan bhaavayataa 'nena te devaa bhaavayantu vah paraspara.m bhaavayanta.h zreya.h param avaapsyatha 12.i.s.taan bhogaan hi vo devaa daasyante yajn#abhaavitaa.h tair dattaan apradaayai 'bhyo yo bhun*kte stena eva sah 13.yajn#azi.s.taazina.h santo mucyante sarvakilbi.saih bhun#jate te tv agha.m paapaa ye pacanty aatmakaara.naat 14.annaad bhavanti bhuutaani parjanyaad annasa.mbhava.h yajn#aad bhavati parjanyo yajn#a.h karmasamudbhava.h 15.karma brahmodbhava.m viddhi brahmaa 'k.sarasamudbhavam tasmaat sarvagata.m brahma nitya.m yajn#e prati.s.thitam 16.evar.m pravartita.m cakra.m naa 'nuvartayatii 'ha ya.h aghaayur indriyaaraamo mogha.m paartha sa jiivati 17.yas tv aatmaratir eva syaad aatmat.rptaz ca maanava.h aatmany eva ca sa.mtu.s.tas tasya kaarya.m na vidyate 18.nai 'va tasya k.rtenaa 'rtho naa 'k.rtene 'ha kazcana na caa 'sya sarvabhuute.su kazcid arthavyapaazraya.h 19.tasmaad asakta.h satata.m kaarya.m karma samaacara asakto hy aacaran karma param aapnoti puuru.sa.h 20.karma.nai 'va hi sa.msiddhim aasthitaa janakaadaya.h lokasa.mgraham evaa 'pi sa.mpazyan kartum arhasi 21.yad-yad aacarati zre.s.thas tat-tad eve 'taro jana.h sa yat pramaa.na.m kurute lokas tad anuvartate 22.na me paarthaa 'sti kartavya.m tri.su loke.su ki.mcana naa 'navaaptam avaaptavya.m varta eva ca karma.ni 23.yadi hy aha.m na varteya.m jaatu karma.ny atandrita.h mama vartmaa 'nuvartante manu.syaa.h paartha sarvaza.h 24.utsiideyur ime lokaa na kuryaa.m karma ced aham sa.mkarasya ca kartaa syaam upahanyaam imaa.h prajaa.h 25.sak taa.h karma.ny avidvaa.mso yathaa kurvanti bhaarata kuryaad vidvaa.ms tathaa 'saktaz cikiir.sur lokasa.mgraham 26.na buddhibheda.m janayed ajn#aanaa.m karmasan*ginaam jo.sayet sarvakarmaa.ni vidvaan yukta.h samaacaran 27.prak.rte.h kriyamaa.naani gu.nai.h karmaa.ni sarvaza.h aha.mkaaravimuu.dhaatmaa kartaa 'ham iti manyate 28.tattvavit tu mahaabaaho gu.nakarmavibhaagayo.h gu.naa gu.ne.su vartanta iti matvaa na sajjate 29.prak.rter gu.nasammuu.dhaa.h sajjante gu.nakarmasu taan ak.rtsnavido mandaan k.rtsnavin na vicaalayet 30.mayi sarvaa.ni karmaa.ni sa.mnyasyaa 'dhyaatmacetasaa niraaz.iir nirmamo bhuutvaa yudhyasva vigatajvara.h 31.ye me matam idam nityam anuti.sy.thanti maanavaa.h zraddhaavanto 'nasuuyanto nucyante te 'pi karmabhi.h 32.ye tv etad abhyasuuyanto naa 'nuti.s.thanti me matam sarvajn#aan avimuu.dhaa.ms taan viddhi na.s.taan acetasa.h 33.sad.rzam ce.s.tate svasyaah prak.rter jn#aanavaan api prak.rti.m yaanti bhuutaani nigraha.h ki.m kari.syati 34.indriyasye 'ndriyasyaa 'rthe raagadve.sau vyavasthitau tayor na vazam aagacchet tau hy asya paripanthinau 35.zreyaan svadharmo vigu.na.h paradharmaat svanu.s.thitaat svadharme nidhana.m zreya.h paradharmo bhayaavaha.h arjuna uvaaca 36.atha kena prayukto 'ya.m paapa.m carati puuru.sa.h anicchann api vaar.s.neya balaad iva niyoita.h zriibhagavaan uvaaca 37.kaama e.sa krodha e.sa rajogu.nasamudbhava.h mahaazano mahaapaapmaa viddhy enam iha vairi.nam 38.dhuuimenaa 'vriyate vahnir yathaa 'darzo malena ca yatho 'lbenaa 'vrrto garbhas tathaa tene 'dam aavrrtam 39.aavrrta.m jn#aanam etena jn#aanino nityavairi.naa kaamaruupe.na kaunteya du.spuure.naa 'nalena ca 40.indriyaani mano buddhir asyaa 'dhi.s.thaanam ucyate etair vimohayaty e.sa jn#aanam aavrrtya dehinam 41.tasmaat tvam indriyaa.ny aadau niyamya bharatar.sabha paapmaana.m prajahi hy ena.m jn#aanavijn#aananaazanam 42.indriyaa.ni paraa.ny aahur niyamya bharatar.sabha manasas tu paraa buddhir yo buddhe.h paratas tu sa.h 43.eva.m buddhe.h para.m buddhvaa sa.mstabhyaa 'tmaanam aatmanaa jahi zatru.m mahaabaaho kaamaruupa.m duraasadam iti karmayogo naama trrtiiyo 'dhyaaya.h zrtbhagav~ uvaaca 1.ima.m vivasvate yogam proktavaan aham avyayam vivasvaan manave praaha manur ik.svaakave 'braviit 2.eva.m para.mparaapraaptam ima.m raajar.sayo vidu.h sa kaalene 'ha mahataa yogo na.s.ta.h para.mtapa 3.sa evaa 'ya.m mayaa te 'dya yoga.h prokta.h puraatana.h bhakto 'si me sakhaa ce 'ti rahasya.m hy etad uttamam arjuna uvaaca 4.apka.m bhavato janma para.m janma vivasvata.h katham etad vijaarniiyaa.m tvam aadau proktavaan iti zriibhagavaan uvaaca 5.bahuuni me vyatuutaani janmaani tava caa 'rjuna taany aha.m veda sarvaa.ni na tva.m vettha para.mtapa 6.ajo 'pi sann avyayaatmaa bhuutaanaam iizvaro 'pi san prak.rti.m svaam adhi.s.thaaya sa.mbhavaamy aatmamaayayaa 7.yadaa-yadaa hi dharmasya glaanir bhavati bhaarata abhyutthaanam adharmasya tadaa 'tmaana.m s.rjaamy aham 8.paritraa.naaya saadhuuna.m vinaazaaya ca du.sk.rtaam dharmasa.msthaapanaarthaaya sa.mbhavaami yuge-yuge 9.janma karma ca me divyam eva.m yo vetti tattvata.h tyaktvaa deha.m punarjanma nai 'ti maam eti so 'rjuna 10.viitaraagabhayakrodhaa manmayaa maam upaazritaa.h bahavo jn#aanatapasaa puutaa madbhaavam aagataa.h 11.ye yathaa maa.m prapadyante taa.ms tathai 'va bhajaamy aham mama vartmaa 'nuvartante manu.syaah paartha sarvaza.h 12.kaan*k.santa.h karma.naa.m siddhi.m yajanta iha devataa.h k.sipra.m hi maanu.se loke siddhir bhavati karmajaa 13.caaturvar.nya.m mayaa s.r.s.ta.m gu.nakarmivabhaagaza.h tasya kartaaram api maa.m viddhy akartaaram avyayam 14.na maa.m karmaani limpanti na me karmaphale sp.rhaa iti maa.m yo 'bhijaanaati karmabhir na sa badhyate 15.eva.m jn#aatvaa k.rta.m karma puurvair api mumuk.subhi.h kuru karmai 'va tasmaat tva.m puurvai.h puurvatara.m k.rtam 16.ki.m karma kim akarme 'ti kavayo 'py atra mohitaa.h tat te karma pravak.syaami yaj jn#aatvaa mok.syase 'zubhaat 17.karma.no hy api boddhavya.m boddhavya.m ca vikarma.na.h akarma.naz ca boddhavya.m gahanaa karma.no gati.h 18.karma.ny akarma ya.h pazyed akarma.ni ca karma ya.h sa buddhimaan manu.sye.su sa yukta.h k.rtsnakarmak.rt 19.yasya sarve samaarambhaa.h kaamasa.mklpavarjitaa.h jn#aanaagnidagdhakarmaa.na.m tam aahu.h pa.n.dita.m budhaa.h 20.tyaktvaa karmaphalaasan*ga.m nityat.rpto niraazraya.h karma.ny abhiprav.rtto 'pi nai 'va ki.mcit karoti sa.h 21.niraaziir yatacittaatmaa tyaktasarvaparigraha.h zaariira.m kevala.m karma kurvan naa 'pnoti kilbi.sam 22.yad.rcchaalaabhasa.mtu.s.to dvandvaatiito vimatsara.h sama.h siddhaav asiddhau ca k.rtvaa 'pi na nibadhyate 23.gatasan*gasya muktasya jn#aanaavasthitacetasa.h yajn#aayaa 'carata.h karma samagra.m praviliiyate 24.brahmaa 'rpa.na.m brahma havir brahmaagnau brahma.naa hutam brahmai 'va tena gantavya.m brahmakarmasamaadhinaa 25.daivam evaa 'pare yajn#a.m yoyina.h paryupaasate brahmaagnaav apare yajn#a.m yajn#enai 'vo 'pajuhvati 26.zrotraadiinii 'ndriyaa.ny anye sa.myamagni.su juhvati zabdaadiin vi.sayaan. anya indriyaagni.su juhvati 27.sarvaa.nii 'ndriyakarmaa.ni praa.nakarmaa.ni caa 'pare aatmasa.myamayogaagnau juhvati jn#aanadiipite 28.dravyayajn#aas tapoyajn#aa yogayajn#aas tathaa 'pare svaadhyaayajn#aanayajn#aaz ca yataya.h sa.mzitavrataa.h 29.apaane juhvati praa.na.m praa.ne 'paana.m tathaa 'pare praa.naapaanagatii ruddhvaa praa.naayaaamaparaaya.naa.h 30.apare niyataahaaraa.h praa.naan praa.ne.su juhvati sarve 'py ete yajn#avido yajn#ak.sapitakalma.saa.h 31.yajn#azi.s.taam.rtabhujo yaanti brahma sanaatanam naa 'ya.m loko 'sty ayajn#asya kuto 'nya.h kurusattama 32.eva.m bahuvidhaa yajn#aa vitataa brahma.no mukhe karmajaan viddhi taan sarvaan eva.m jn#aatvaa vimok.syase 33.zreyaan dravyamayaad yajn#aaj jn#aanayajn#a.h para.mtapa sarva.m karmaa 'khila.m paartha jn#aane parisamaapyate 34.tad viddhi pra.nipaatena paripraznena sevayaa upadek.syanti te jn#aana.m jn#aaninas tattvadarzina.h 35.yaj jn#aatvaa na punar moham eva.m y.aasyasi paan.dava yena bhuutaany aze.se.na drak.syasy aatmany atho mayi 36.api ced asi paapebhya.h sarvebhya.h paapak.rttama.h sarva.m jn#aanaplavenai 'va v.rjina.m sa.mtari.syasi 37.yathai 'dhaa.msi samiddho 'gnir bhasmasaat kurute 'rjuna jn#aanaagni.h sarvakarmaa.ni bhasmasaat kurute tathaa 38.na hi jn#aanena sad.rsa.m pavitram iha vidyate tat svaya.m yogasa.msiddha.h kaalenaa 'tmani vindati 39.zraddhaavaa.ml labhate jn#aana.m tatpara.h sa.myatendriya.h jn#aana.m labdhvaa paraa.m zaantim acire.naa 'dhigacchati 40.ajn#az caa 'zraddadhaanaz ca sa.mzayaatmaa vinazyati naa 'ya.m loko 'sti na paro na sukha.m sa.mzayaatmana.h 41.yogasa.mnyastakarmaa.na.m jn#aanasa.mchimnasa.mzayam aatmavanta.m na karmaa.ni nibadhnanti dhana.mjaya 42.tasmaad ajn#aanasa.mbhuuta.m h.rtstha.m jn#aanaasinaa 'tmana.h chittvai 'na.m sa.mzaya.m yogam aati.s.tho 'tti.s.tha bhaarata iti jn#aanayogo naama caturtho 'dhyaaya.h arjuna uvaaca 1.sa.mnyaasa.m karma.naa.m k.r.s.na punar yoga.m ca za.msasi yac chreya etayor eka.m tan me bruuhi sunizcitam zriibhagavaan uvaaca 2.sa.mnyaasa.h karmayogaz ca nihzreyasakaraav ubhau tayos tu karmasa.mnyaa.saat karmayogo vizi.syate 3.jn#eya.h sa nityasamnyaasii yo na dve.s.ti na kaan*k.sati nirdvandvo hi mahaabaaho sukha.m bandhaat pramucyate 4.saa.mkhyayogau p.rthag baalaa.h pravadanti na pa.n.ditaa.h ekam apy aasthita.h samyag ubhayor vindate phalam 5.yat saa.mkhyai.h praapyate sthaana.m tad yogair api gamyate eka.m saa.mkhya.m ca yoga.m ca ya.h pazyati sa pazyati 6.sa.mnyaasas tu mahaabaaho duhkh. am aaptum ayogata.h yogayukto munir brahma nacire.naa 'dhigacchati 7.yogayukto vizuddhaatmaa vijitaatmaa jitendriya.h sarvabhuutaatmabhuutaatmaa kurvann api na lipyate 8.nai 'va ki.mcit karomii 'ti yukto manyeta tattvavit pazyan# z.r.nan sp.rzan# jighrann aznan gacchan svapan# zvasan 9.pralapan vis.rjan g.rh.nann unmi.san nimi.sann api indriyaa.nii 'ndriyaarthe.su vartanta iti dhaarayan 10.brahma.ny aadhaaya karmaa.ni sanga.m tyaktvaa karoti ya.h lipyate na sa paapena padmapattram ivaa 'mbhasaa 11.kaayena manasaa buddhyaa kevala.i indriyair api yogina.h karma kurvanti san*ga.m tyaktvaa 'tmazuddhaye 12.yuktah karmaphala.m tyaktvaa zaantim aapnoti nai.s.thikiim ayukta.h kaamakaare.na phale sakto nibadhyate 13.sarvakarmaa.ni manasaa sa.mnyasyaa 'ste sukha.m vazii navadvaare pure dehii nai 'va kurvan na kaarayan 14.na kart.rtva.m na karmaa.ni lokasya s.rjati prabhu.h na karmaphalasa.myoga.m svabhaavas tu pravartate 15.naa 'datte kasyacit paapa.m na cai 'va suk.rta.m vibhu.h ajn#aanenaa 'v.rta.m jn#aana.m tena muhyanti jantava.h 16.jn#aanena tu tad ajn#aana.m ye.saa.m naazitam aatmana.h te.saam aadityavaj jn#aana prakaazayati tat param 17.tadbuddhiayas tadaat.maanas tanni.s.th as tatparaaya.naa.h gacchanty apunaraav.rtti.m jn#aananirdhuutakalma.saa.h 18.vidyaavinayasa.mpanne braahm.ane gavi hastini zuni cai 'va zvapaake ca pa.nditaa.h samadarzina.h 19.ihai 'va tair jita.h sargo ye.saa.m saamye sthita.m mana.h nirdo.sa.m hi sama.m brahma tasmaad brahma : te sthitaah 20.na prah.r.syet priya.m praapya no 'dvijet praapya caa 'priyam sthirabuddhir asa.mmuu.dho brahmavid brahma.ni sthita.h 21.baahyasparze.sv asaktaatmaa vindaty aatmani yat sukham sa brahmayogayuktaatmaa sukham ak.sayam aznute 22.ye hi sa.msparzajaa bhogaa du.hkhayonaya eva te aadyantavanta.h kaunteya na te.su ramate budha.h 23.zaknotii 'hai 'va ya.h so.dhu.m praak zariiravimok.sa.naat kaamakrodhodbhava.m vega.m sa yukta.h sa sukhii nara.h 24.yo 'nta.hsukho 'ntaraaraamas tathaa 'ntarjyotir eva ya.h sa yogii brahmanirvaa.na.m brahmabhuuto 'dhigacchati 25.labhante brahmanirvaa.nam .r.saya.h k.sii.nakalma.saa.h chinnadvaidhaa yataatmaana.h sarvabhuutahite rataa.h 26.kaamakrodhaviyuktaanaa.m yatiinaa.m yatacetasaam abhito brahmanirvaa.na.m vartate viditaatmanaam 27.sparzaan k.rtvaa bahir baahyaa.mz cak.suz cai 'vaa 'ntare bhruvo.h praa.naapaanau samau k.rtvaa naasaabhyantaracaari.nau 28.yatendriyamanobuddhir munir mok.saparaaya.na.h vigatecchaabhayakrodho ya.h sadaa mukta eva sa.h 29.bhoktaara.m yajn#atapasaa.m sarvalokamahezvaram suh.rda.m sarvabhuutaanaa.m jn#aatvaa maa.m zaantim .rcchati iti karmasa.mnyaasayogo naama pan#camo 'dhyaaya.h zriibhaga vaan uvaaca 1.anaazrita.h karmaphala.m kaarya.m karma karoti ya.h sa sa.mnyaasii ca yogii caa na niragnir na caa 'kriya.h 2.ya.m sa.mnyaasam iti praahur yoga.m ta.m viddhi paa.n.dava na hy asa.mnyastasa.mkalpo yogii bhavati kazcana 3.aaruruk.sor muner yoga.m karma kaara.nam ucyate yogaaruu.hhasya tasyai 'va zama.h kaara.nam ucyate 4.yadaa hi ne 'ndriyaarthe.su na karmasv anu.sajjate sarvasa.mkalpasa.mnyaasii yogaaruu.dhas tado 'cyate 5.uddhared aatmanaa 'tmaana.m naa 'tmaanam avasaadayet aatmai 'va hy aatmano bandhur aatmai 'va ripur aatmana.h 6.bandur aatmaa 'tmanas tasya yenaa 'tmai 'vaa 'tmanaa jita.h anaatmanas tu zatruvat vartetaa 'tmai 'va zaatruvat 7. jitaatmana.h prazaantasya paramaatmaa samaahita.h ziito.s.nasukhadu.hkhe.su tathaa maanaapamaanayo.h 8. jn#aanavijn#aanat.rptaatmaa kuu.tastho vijitendriya.h yukta ity ucyate yogii samalo.s.taazmakaan#canah 9. suh.rnmitraaryudaasiina- madhyasthadve.syaabandhu.su saadhu.sv api ca paape.su samabuddlur vizi.syate 10. yogii yun#jiita satatam atmaana.m rahasi sthita.h ekaakii yatacittaatmaa niraazir aparigraha.h 11. zucau deze prati.s.thaapya sthiram aasanam aatmana.h naa 'tyucchrita.m naa 'tiniica.m cailaajinakuzottaram 12. tatrai 'kaagra.m mana.h k.rtvaa yatacittendriyakriya.h upavizyaa 'sane yun#jyaad yogam aatmavizuddhaye 13. sama.m kaayazirogriiva.m dhaarayaim acala.m sthira.h sa.mprek.sya naasikaagra.m sva.m dizaz caa 'navalokayan 14. prazaantaatmaa vigatabhiir brahmacaarivrate sthita.h mana.h sa.myamya maccitto yukta aasiita matpara.h 15, yun#jann eva.m sadaa 'tmaana.m yogii niyatamaanasa.h zaanti.m nirvaa.naparamaa.m matsa.msthaam adhigacchati 16. naa 'tyaznatas tu yogo 'sti na cai 'kaantam anaznatah na caa 'tisvapnaziilasya jaagrato nai 'va caa 'rjuna 17. yuktaahaaravihaarasya yuktace.s.tasya karmasu yuktasvapnaavabodhasya yogo bhavati du.hkhahaa 18. yadaa viniyata.m cittam aatmany evaa 'vati.s.thate ni.hsp.rha.h sarvakaamebhyo yukta ity ucyate tadaa 19. yathaa diipo nivaatastho ne 'n*gate so 'pamaa sm.rtaa yogino yatacittasya yun#jato yogam aatmana.h 20. yatro 'paramate citta.m niruddha.m yogasevayaa yatra cai 'vaa 'tmanaa 'tmaana.m pazyann aatmani tu.syati 21. sukham aatyantika.m yat tad buddhigraahyam atiindriyam vetti yatra na cai 'vaa 'ya.m sthitaz calati tattvata.h 22. ya.m labdhvaa caa 'para.m laabha.m manyate naa 'dhika.m tata.h yasmin sthito na du.hkhena guru.naa 'pi vicaalyate 23. ta.m vidyaa du.hkhasa.myoga- viyoga.m yogasa.mjn#itam sa nizcayena yoktavyo yogo 'nirvi.n.nacetasaa 24. sa.mkalpaprabhavaan kaamaa.ms tyaktvaa sarvaan aze.sata.h manasai 've 'ndriyagraama.m viniyamya samantatah 25. zanai.h-zanair uparamed buddhyaa dh.rt ig.rhiitayaa aatmasa.mstha.m mana.h k.rtvaa na ki.mcid api cintayet 26. yato-yato nizcarati manaz can#calam asthiram tatas-tato niyamyai 'tad aatmany eva vaza.m nayet 27. prazantamanasa.m hy ena.m yogina.m sukham uttamam upaiti zantarajasa.m brahmabhuutam akalma.sam 28. yun#jann eva.m sadaa 'tmaana.m yogii vigatakalma.sa.h sukhena brahmasa.msparzam atyanta.m sukham aznute 29. sarvabhuutasthan atmaana.m sarvabhuutaani caa 'tmani iik.sate yogayuktaatmaa sarvatra samadarzana.h 30. yo maa.m pazyati sarvatra sarva.m ca mayi pazyati tasyaa 'ha.m na pra.nazyaami sa ca me na pra.nazyati 31. sarvabhuutasthita.m yo maa.m bhajaty ekatvam aasthita.h sarvathaa vartamaano 'pi sa yogii mayi vartate 32. aatmaupamyena sarvatra sama.m pazyati yo 'rjuna sukha.m vaa yadi vaa du.hkha.m sa yogii paramo mata.h arjuna uvaaca 33. yo 'yaa.m yogas tvayaa prokta.h saamyena madhusuudana etasyaa 'ha.m na pazyaami can#calatvaat sthiti.m sthiraam 34. can#cala.m hi mana.h k.r.s.na pramaathi balavad d.r.dham tasyaa 'ha.m nigraha.m manye vaayor iva sudu.skaram zriibhagavaan uvaaca 35. asa.mzaya.m mahaabaaho mano durnigraaha.m calam abhyaasena tu kaunteya vairaagye.na ca g.rhyate 36. asa.myataatmanaa yogo du.spraapa iti me mati.h vazyaatmanaa tu yatataa zakyo 'vaaptum upaayata.h arjuna uvaaca 37. ayati.h zraddhayo 'peto yogaac calitamaanasa.h apraapya yogasa.msiddhi.m kaa.m gati.m k.r.s.na gacchati 38. kaccin no 'bhayavibhra.s.taz chinnaabhram iva naZyati aprati.s.tho mahaabaaho vimuu.dho brahma.na.h pathi 39. etan me sa.mzaya.m k.r.s.na chettum arhasy aze.sata.h tvadanya.h sa.mzayasyaa 'sya chettaa na hy upapadyate zriibhagavaan uvaaca 40. paartha nai 've 'ha naa 'mutra vinaazas tasya vidyate na hi kalyaa.nak.rt kazcid durgati.m taata gacchati 41. praapya pu.nyak.rtaa.m lokaan u.sitvaa zaazvatii.h samaah zuciinaa.m zriimataa.m gehe yogabhra.s.to 'bhijaayate 42. athavaa yoginaam eva kule bhavati dhiimataam etad dhi durlabhataram. loke janma yad iid.rsam 43. tatra ta.m buddhisa.myoga.m labhate paurvadehikam yatate ca tato bhuuyah sa.msiddhau kurunandana 44. puurvaabhyaasena tenai 'va hriyate hy avazo 'pi sa.h jijn#aasur api yogasya zabdabrahmaa 'tivartate , 45. prayatnaad yatamaanas tu yogii sa.mzuddhakilbi.sa.h anekajanmasa.msiddhas tato yaati paraa.m gatim 46. tapasvibhyo 'dhiko yogii jn#aanibhyo 'pi mato 'dhika.h karmibhyaz caa 'dhiko yogii tasmaad yogii bhavaa 'rjuna 47. yoginaam api sarve.saa.m madgatenaa 'ntaraatmanaa zraddhaavaan bhajate yo maa.m sa me yuktatamo mata.h iti dhyaanayogo naama .sa.s.tho 'dhyaaya.h VII zriibhagavaan uvaaca 1. mayy aasaktamanaa.h paartha yoga.m yun#jan madaazraya.h asa.mzaya.m samagra.m maa.m yatha jn#aasyasi tac ch.r.nu 2. jn#aana. te 'ham savijn#aanam ida.m vak.syaamy aze.sata.h yaj jn#aatvaa ne 'ha bhuuyo 'nyaj jn#aatavyam avazi.syate 3. manu.syaanaa.m sahasre.su kazcid yatati siddhaye yatataam api siddhaanaa.m kazcin maa.m vetti tattvata.h 4. bhuumir apo 'nalo vaayu.h kha.m mano buddhir eva ca ahamkaara itii 'ya.m me bhinnaa prak.rtir a.s.tadhaa 5. apare 'yam itas tv anyaa.m prak.rti.m viddhi me paraam jiivabhuutaa.m mahaabaaho yaye 'da.m dhaaryate jagat 6. etadyoniini bhuutaani sarvaa.nii 'ty upadhaaraya aha.m krtsnasya jagata.h prabhava.h pralayas tathaa 7. mattal paratara.m naa 'nyat ki.mcid asti dhana.mjaya mayi sarvam ida.m prota.m suutre ma.niga.naa iva 8. raso 'ham apsu kaunteya prabhaa 'smi zazisuuryayo.h pra.nava.h sarvavede.su zabdah khe pauru.sa.m n.r.su 9.pu.nyo gandha.h p.rthivyaa.m ca tejaz caa 'smi vibhaavasau jiivana.m sarvabhuute.su tapaz caa 'smi tapasvi.su 10.biija.m maa.m sarvabhuutaanaa.m viddhi paartha sanaatanam buddhir buddhimataam asmi tejas tejasvinaam aham 11.bala.m balavataa.m caa 'ha.m kaamaraagavivarjitam dharmaaviruddho bhuute.su kaamo 'smi bharatar.sabha 12.ye cai 'va saattvikaa bhaavaa raajasaas taamasaaz ca ye matta eve 'ti taan viddhi na tv aha.m te.su te mayi 13.tribhir gu.namayair bhaavair ebhi.h sarvam ida.m jagat mohita.m naa 'bhijaanaati maam ebhya.h param avyayam 14.daivii hy e.saa gu.namayii mama maayaa duratyayaa maam eva ye prapadyate maayaam etaa.m taranti te 15.na maa.m du.sk.rtino muu.dhaa.h prapadyante naraadhamaa.h maayayaa 'pah.rtajn#aanaa aasura.m bhaavam aazritaa.h 16.caturvidhaa bhajante maa.m janaa.h suk.rtino 'rjuna aarto jijn#aasur arthaarthi jn#aanii ca bharatar.sabha 17.te.saa.m jn#aanii nityayukta ekabhaktir vizi.syate priyo hi jn#aanino 'tyartham aha.m sa ca mama priya.h 18.udaaraa.h sarva evai 'te jn#aanii tv aatmai 'va me matam aasthita.h sa hi yuktaatmaa maam evaa 'nuttamaa.m gatim 19.bahuunaa.m jamnanaam ante jn#aanavaan maa.m prapadyate vaasudeva.h sarvam iti sa mahaatmaa sudurlabhah 20.kaamais tais-tair h.rtajn#aanaa.h prapadyante 'nyadevataah ta.m-ta.m niyamam aasthaaya prak.rtyaa niyataa.h svayaa 21.yo-yo yaa.m-yaa.m tanu.m bhakta.h zraddhayaa 'rcitum icchati tasya-tasyaa 'calaa.m zraddhaa.m taam eva vidadhaamy aham 22.sa tayaa zraddhayaa yuktas tasyaa 'raadhanam iihate labhate ca tata.h kaamaan mayai 'va vihitaan hi taan 23.antavat tu phala.m te.saa.m tad bhavaty alpamedhasaam devaan devayajo yaanti madbhaktaa yaanti maam api 24.avyakta.m vyaktim aapanna.m anyante maam abuddhayah para.m bhaavam ajaananto mamaa 'vyayam anuttamam 25.naa 'ha.m prakaaza.h sarvasya yogamaayaasamaav.rta.h muu.dho 'ya.m naa 'bhijaanaati loko maam ajam avyayam 26.vedaa 'ha.m samatiitaani vartamaanaani caa 'rjuna bhavi.syaani ca bhuutaani maa.m tu veda na kazcana 27.icchaadve.sasamut ena.m.m dvandvamohena bhaarata sarvabhuutaani sa.mmoha.m sarge yaanti para.mtapa 28.ye.saa.m tv antagata.m paapa.m janaanaa.m pu.nyakarma.nam- te dvandvamohanirmuktaa bhajante maa.m d.r.dhvrataa.h 29.jaraamara.namok.saaya maam aazritya yatanti ye te brahma tad vidu.h k.rtsnam adhyaatma.m karma caa 'khilam 30.saadhibhuutaadhidaiva.m maa.m saadhiyajn#a.m ca ye vidu.h prayaa.nakaale 'pi ca maa.m te vidur yuk.tacetasa.h iti jn#aanavijn#aanayogo naama saptamo 'dhyaaya.h arjuna uvaaca 1.ki.m tad brahma kim adhyaatma.m ki.m karma puru.sottama adhibhuuta.m ca ki.m proktam adhidaiva.m kim ucyate 2.adhiyajn#a.h katha.m ko 'tra dehe 'smin madhusuudana prayaa.nakaale ca katha.m jn#eyo 'si niyataatmabhi.h sriibhagavaan uvaaca 3.ak.sara.m brahma parama.m svabhaavo 'dhyaatmam ucyate bhuutabhaavodbhavakaro visarga.h karmasa.mjn#ita.h 4.adhibhuuta.m k.saro bhaava.h puru.saz caa 'dhidaivatam adhiyajn#o 'ham evaa 'tra dehe dehabh.rtaa.m vara 5.antakaale ca maam eva smaran muktvaa kalevaram ya.h prayaati sa madbhaava.m yaati naa 'sty atra sa.mzaya.h 6.ya.m-ya.m vaa 'pi smaran bhaava.m tyajaty ante kalevaram ta.m-tam evai 'ti kaunteya sadaa tadbhaavabhaavita.h 7.tasmaat sarve.su kaale.su maam anusmara yudh mayy arpitamanobuddhir maam evai '.syasy asa.mzayah 8.abhyaasayogayuktena cetasaa naa 'nyagaamminaa parama.m puru.sa.m divya.m yaati paarthaa 'nucintayan 9.kavi.m puraa.nam anuzaasitaaram a.nor aniiyaa.msam anusmared ya.h sarvasya dhaataaram acintyaruupam aadityavar.na.m tamasa.h parastaat 10.prayaa.nakaale manasaa 'calena bhaktyaa yukto yogabalena cai 'va bhruvor madhye praa.nam aavezya samyak sa ta.m para.m puru.sam upaiti divyam 11.yad ak.sara.m vedavido vadanti visanti yad yatayo viitaraagaa.h yad icchanto brahmacarya.m caranti tat te pada.m sa.mgrahe.na pravak.sye 12.sarvadvaaraa.ni sa.myamya mano h.rdi nirudhya ca muurdhny aadhaayaa 'tmana.h praa.nam aasthito yogadhaara.naam 13.om ity ekaak.sara.m brahma vyaaharan maam anusmaran ya.h prayaati tyajan deha.m sa yaati paramaa.m gatim 14.ananyacetaa.h satata.m yo maa.m smarati nityazah tasyaa 'ha.m sulabha.h paartha nityayuktasya yogina.h 15.mam- upetya punarjanma duhkhaalayam azaazvatam naa 'pnuvanti mahaatmaanah sa.msiddhi.m paramaa.m gata.h 16.aa brahmabhuvanaal lokaa.h punaraavartino 'rjuna maam upetya tu kaunteya punarjanma na vidyate 17.sahsrayugaparyantam ahar yad brahma.no viduh raatri.m yugasahasraantaa.m te 'horaatravido jana.h 18.avyaktaad vyaktaya.h sarvaa.h prabhavanty aharaagame raatryaagame praliiyante tatrai 'vaa 'vyaktasa.mjn#ake 19.bhuutagraama.h sa evaa 'yaa.m bhuutvaa-bhuutvaa praliiyate raatry-agame 'vaza.h paartha prabhavaty aharaagame 20.paras tasmaat tu bhaavo 'nyo 'vyakto 'vyaktaat sanaatana.h ya.h sa sarve.su bhuute.su nazyatsu na vinazyati 21.avyakto 'k.sara ity uktas tam aahu.h paramaa.m gatim ya.m praapya na nivartante tad dhaama parama.m mama 22.puru.sa.h sa para.h paartha bhaktyaa labhyas tv ananyayaa yasyaa 'nta.hsthaani bhuutaani yena sarvam ida.m tatam 23.yatra kaale tv anaav.rttim aav.rtti.m cai 'va yogina.h prayaataa yaanti ta.m kaala.m vak.syaami bharatar.sabha 24.agnir jyotir aha.h zukla.h .sa.nmaasaa dak.si.naaya.nam tatra prayaataa gacchanti brahma brahmavido janaah 25.dhuum raatris tathaa k.r.s.na.h .san.masaa dak.si.naayanam tatra caandramasa.m jyotir yogii praapya nivartate 26.zuklak.r.s.ne gatii hy ete jagata.h zaazvate mate ekayaa yaaty anaav.rttim anyayaa 'vartate puna.h 27.nai 'te s.rtii paartha jaanan yogii muhyati kazcana tasmaat sarve.su kaale.su yogayukto bhavaa 'rjuna 28.vede.su yajn#e.su tapa.hsu cai 'va daane.su yat pu.nyaphala.m pradi.s.tam atyeti tat sarvam ida.m viditvaa yogii para.m sthaanam upaiti caa 'dyam ity ak.sarabrahmayogo naamaa '.s.tamo 'dhyaaya.h zriibhagavaan uvaaca 1.ida.m tu te guhyatama.m pravak.syaamy anasuuyave jn#aana.m vijn#aanasahita.m yaj jn#aatvaa mok.syase 'zubhaat 2.raajavidyaa raajaguhyaa.m pavitram idam uttamam pratyak.saavagama.m darmya.m susukha.m kartum avyayam 3.azraddadhaanaa.h puru.saa dharmasyaa 'sya para.mtapa apraapya maa.m nivartante m.rtyusa.msaaravartmani 4.mayaa tatam ida.m sarva.m jagad avyaktamuurtinaa matsthaani sarvabhuutaani na caa 'ha.m te.sv avasthita.h 5.na ca matsthaani bhuutaani pazya me yogam aizvaram bhuutabh.rn na ca bhuutastho mamaa 'tmaa bhuutabhaavanah 6.yathaa 'kaazasthito nitya.m vaayu.h sarvatrago mahaan tathaa sarvaani bhuutaani matsthaanii 'ty upadhaaraya 7.sarvabhuutani kaunteya prak.rti.m yaanti maamikaam kalpak.saye punas taani kalpaadau vis.rjaamy aham 8.prak.rti.m svaam ava.s.tabhya vis.rjaami puna.h-puna.h bhuutagraamam khaa.m k.rtsnam avaza.m prak.rter vazaat 9.na ca maa.m taani karmaa.ni nibadhnanti dhana.mjaya udaasiinavad aasiinam asakta.m te.su karmasu 10.mayaa 'dhyak.se.na prak.rti.h suuyate sacaraacaram hetunaa 'nena kaunteya jagad viparivartate 11.avajaananti maa.m muu.dhaa maanu.sii.m tanum aazritam para.m bhaavam ajaananto mama bhuutamahezvaram 12.moghaazaa moghakarmaa.no moghajn#aanaa vicetasa.h raak.sasiim aasurii.m cai 'va prak.rti.m mohinii.m zritaa.h 13.mahaatmaanas tu maa.m paartha daivii.m prak.rtim aazritaa.h bhajanty ananyamanaso jn#aatvaa bhuutaadim avyayam 14.satata.m kiirtayanto maa.m yatantaz ca d.r.dhavrataah namasyantaz ca maarn bhaktyaa nityayuktaa upaasate 15.jn#aanayajn#ena caa 'py anye yajanto maam upaasate ekatvena p.rthaktvena bahudhaa vizvatomukham 16.aham kratur aha.m yajn#a.h svadhaa 'ham aham au.sadham mantro 'ham aham evaa 'jyam aham agnir aha.m hutam 17.pitaa 'ham asya jagato maataa dhaataa pitamaha.h vedya.m pavitram o.mkaara .rk saama yajur eva ca 18.gatir bhartaa prabhu.h saak.si nivaasa.h zara.na.m suh.rt prabhavab pralaya.h sthaana.m nidhaana.m biijam avyayam 19.tapaamy aham aha.m var.sa.m nig.rh.naamy uts.rjaami ca am.rta.m cai 'va m.rtyuz ca sad asac caa 'ham arjuna 20.traividyaa maa.m somapaa.h puutapaapaa yajn#air i.s.tvaa svargati.m praathayante te pu.nyam aasaadya surendralokam aznanti divyaan divi devabahogaan 21.te ta.m bhuktvaa svargaloka.m vizaala.m k.si.ne pu.nye martyaloka.m visanti eva.m trayiidharmam anuprapannaa gataagata.m kaamakaamaa labhante 22.ananyaaz cintayanto maa.m ye janaa.h paryupaasate te.saa.m nityaabhiluktaanaa.m yogak.sema.m vahaamy aham 23.ye 'py ariyadevataabhaktaa yajante zraddhayaa 'nvitaa.h te 'pi maam eva kaunteya yajanty avidhipuurvakam 24.aha.m hi sarvayajn#aanaa.m bhoktaa ca prabhur eva ca na tu maam abhijaananti tattvena 'taz cyavanti te 25.yaanti devavrataa devaan pit.r*n yanti pitrvrataa.h bhuutaani yaanti pit.rvrataa.h yaanti madyaajino 'pi maam 26.pattra.m pu.spa.m phala.m toya.m yo me bhaktyaa prayacchati tad aha.m bhaktyupah.rtam aznaami prayataatmana.h 27.yat karo.si yad azaanaasi yaj juho.si dadaasi yat yat tapasyasi kaunteya tat kuru.sva madarpa.nam 28.zubhaazubhaphalair eva.m mok.syase karmabandhanai.h samnyaasayogayuktaatmaa vimukto maam upai.syasi 29.samo 'ha.m sarvabhuute.su na me dve.syo 'sti na priya.h ye bhajanti tu maa.m bhaktyaa mayi te te.su caa 'py aham 30.api cet suduraacaaro bhajate maam ananyabhaak saadhur eva sa mantavya.h samyag vyavasito hi sah 31.k.sipra.m bhavati dharmaatmaa zazvacchaanti.m nigacchati kaunteya pratijaaniihi na me bhakta.h pra.nazyati 32.maa.m hi paartha vyapaazritya ye 'pi syu.h paapayonaya.h striyo vaizyaas tathaa zuudraas te 'pi yaanti paraa.m gatim 33.ki.m punar braahma.naa.h pu.nyaa bhaktaa raajar.sayas tathaa anityam asukha.m lokam ima.m praapya bhajasva maam 34.manmanaa bhava madbhakto madyaajii maa.m namaskuru maam evai '.syasi yuktvai 'vam aatmaana.m matparaaya.na.h iti raajavidyaaraajaguhyayogo naama navamo 'dhyaaya.h zriibhagavaan uvaaca 1.bhuuya eva mahaabaaho z.r.nu me parama.m vaca.h yat te 'ha.m priiyamaa.naaya vak.syaami hitakaamyayaa 2.na me vidu.h suraga.naa.h prabhava.m na mahar.saya.h aham aadir hi devaanaa.m mahar.sii.naa.m ca sarvaza.h 3.yo maam ajam anaadi.m ca vetti lokamahezvaram asammuu.dha.h sa martye.su sarvapaapai.h pramucyate 4.buddhir jn#aanam asa.mmoha.h k.samaa satya.m dama.h zamah sukha.m du.hka.m bhavo 'bhaavo bhaya.m caa 'bhayam eva ca 5.ahi.msaa samataa tu.s.tis tapo daana.m yazo 'yaza.h bhavanti bhaavaa bhuutaanaa.m matta eva p.rthagvidhaa.h 6.mahar.saya.h sapta puurve catvaaro manavas tathaa madbhaavaa maanasaa jaataa ye.saa.m loka imaa.h prajaa.h 7.etaa.m vibhuti.m yoga.m ca mama yo vetti tattvata.h so 'vikampena yogena yujyate naa 'tra sa.mzaya.h 8.aha.m sarvasya prabhavo matta.h sarva.m parvartate iti matvaa bhajante maa.m budhaa bhaavasamanvitaa.h 9.maccittaa madgatapraa.naa bodhayanta.h parasparam kathayantaz ca maa.m nitya.m tu.syanti ca ramanaati ca 10.te.saa.m satatayuktaanaa.m bhajataam priitipuurvakam dadaami buddhiyoga.m ta.m yena maam upayaanti te 11.te.saam evaa 'nukampaartham aham ajn#aanaja.m tama.h naazayaamy aatmabhaavastho jn#aanadiipena bhaasvataa arjuna uvaaca 12.para.m brahma para.m dhaama pavitra.m parama.m bhavaan puru.sa.m zaazvatam divyam aadidevam aja.m vibhum 13.aahus tvaam .r.saya.h sarve devar.sir naaradas tathaa asito devalo vyaasa.h svaya.m cai 'va bravii.si me 14.sarvam etad .rta.m manye yan maa.m vadasi kezava na hi te bhagavan vyakti.m vidur devaa na daanavaa.h 15.svayam evaa 'tmanaa 'tmaana.m vettha tva.m puru.sottama bhuutabhaavana bhuuteza devadeva jagatpate 16.vaktum arhasy aze.se.na divyaa hy aatmavibhuutaya.h yaabhir vibhuutibhir lokaan ima.ms tva.m vyaapya ti.s.thasi 17.katha.m vidyaam aha.m yogi.ms tvaa.m sadaa paricintayan ke.su-ke.su ca bhaave.su cintyo 'si bhagavan mayaa 18.vistare.naa 'tmano yoga.m vibhuuti.m ca janaardana bhuuya.h kathaya t.rptir hi z.r.nvato naa 'sti me 'm.rtam zriibhagavaan uvaaca 19.hanta te kathayi.syaami divyaa hy aatmavibhuutaya.h praadhaanyata.h kurusre.s.tha naa 'sty anto vistarasya me 20.aham aatmaa gu.daakeza sarvabhuutaazayasthitah aham aadiz ca madhya.m ca bhuutaanaam anta eva ca 21.aadityaanaam aha.m vi.s.nur jyoti.saam ravir a.mzumaan mariicir marutaam asmi nak.satraa.naam aha.m zasii 22.vedaanaa.m saamavedo 'smi devaanaam asmi vaasava.h indriyaa.naa.m manaz caa 'smi bhuutaanaam asmi cetanaa 23.rudraa.naa.m za.mkaraz caa 'smi vittezo yak.sarak.sasaam vasuuna.m paavakaz caa 'smi meru.h zikhari.naam aham 24.purodhasaa.m ca mukhya.m maa.m viddhi paartha b.rhaspatim senaaniinaam aha.m skanda.h sarasaam asmi saagara.h 25.mahar.sii.naa.m bh.rgur aha.m giraam asmy ekam ak.saram yajn#aanaa.m japayajn#o 'smi sthaavaraa.naa.m himaalaya.h 26.azvattha.h sarvav.rk.saa.naa.m devar.sii.naa.m ca naarada.h gandharvaa.naa.m citraratha.h siddhaanaa.m kapilo muni.h 27.uccai.hzravasam azvaanaa.m viddhi maam am.rtodbhavam airaavata.m gajendraa.naa.m naraa.naa.m ca naraadhipam 28.aayudhaanaam aha.m vajra.m dhenuunaan asmi kaamadhuk janaz caa 'smi kandarpah sapaa.naam asmi vaasuki.h 29.anantaz caa 'smi naagaanaa.m varu.no yaadasaam aham pit.r*.naam aryamaa caa 'smi yama.h sa.myamataam aham 30.prahlaadaz caa 'smi daityaanaa.m kaala.h kalayatam aham m.rgaa.naa.m ca m.rgendro 'ha.m vainateyaz ca pak.si.naam 31.pavana.h pavataam asmi raama.h zastrabh.rtaam aham jha.sa.na.m makaraz caa 'smi srotasaam asmi jaahnavii 32.sargaa.naam akaaro 'smi madhyaa.m cai 'vaa 'ham arjuna adhyaatmavidyaa vidyaanaa.m vaada.h pravadataam aham 33.ak.saraa.naam akaaro 'smi dvandva.h saamaasikasya ca aham evaa 'k.saya.h kaalo dhaataa 'ha.m vizvatomukhah 34.mrtyu.h sarvaharaz caa 'ham udbhavaz ca bhavi.syataam kiirti.h sriir vaak ca naarii.naa.m sm.rtir medhaa dh.rti.h k.samaa 35.b.rhatsaama tathaa saamnaa.m gaayatrii chandasaam aham maasaanaa.m maargaziir.so 'ham .rtuunaa.m kusumaakara.h 36. dyuuta.m chalayataam asmi tejas tejasvinaam aham jayo 'smi vyavasaayo 'smi sattva.m sattvaavataam aham 37. v.r.s.ninaa.m vaasudevo 'smi paa.n.davaanaa.m dhana.mjaya.h muniinaam apy aha.m vyaasa.h kaviinaam uzanaa kavi.h 38. da.n.do damayataam asmi niitir asmi jigii.sataam mauna.m cai 'vaa 'smi guhyaanaa.m jn#aana.m jn#aanavataam aham 39. yac caa 'pi sarvabhuutaanaa.m biija.m tad aham arjuna mayaa bhuuta.m caraacaram 40. naa 'nto 'sti mama divyaanaa.m vibhuutiinaa.m para.mtapa e.sa tuu 'ddezata.h prokto vibhuuter vistaro mayaa 41. yad-yad vibhuutimat sattva.m zriimad uurjitam eva vaa tat-tad evaa 'vagaccha tva.m mama tejo.mzasa.mbhavam 42. athavaa bahunai 'tena kim jn#aatena tavaa 'rjuna vi.s.tabhyaa 'ham ida.m k.rtsnam ekaa.mzena sthito jagat iti vibhuutiyogo naama dazamo 'dhyaaya.h XI arjuna uvaaca 1. madanugrahaaya parama.m guhyam adhyaatmasa.mjn#itam yat tvayo 'kta.m vacas tena moho 'ya.m vigato mama 2. bhavaapyayau hi bhuutaanaa.m zrutau vistarazo mayaa tvatta.h kamalapattraak.sa maahaatmyam api caa 'vyayam 3. evam etad yathaa 'ttha tvam aatmaana.m paramezvara dra.s.tum icchaami te ruupam aizvara.m puru.sottama 4. manyase yadi tac chakya.m mayaa dra.s.tum iti prabho yogezvara tato me tva.m darzayaa 'tmaanam avyayam zriibhagavaan uvaaca 5. pazya me paartha ruupaa.ni zatazo 'tha sahasraza.h naanaavidhaani divyaani naanaavar.naak.rtiini ca 6. pazyaa 'dityaan vasuun rudraan azvinau marutas tathaa bahuuny ad.r.s.tapurvaa.ni pazyaa 'zcaryaahi bhaarata 7. ihai 'kastha.m jagat k.rtsna.m pazyaa 'dya sacaraacaram mama dehe gu.daakeza yac caa 'nyad dra.s.tum icchasi 8. na tu maa.m zakyase dra.s.tum anenai 'va svacak.su.saa divya.m dadaami te cak.suh pazya me yogam aizvaram sa.mjaya uvaaca 9. evam uktvaa tato raajan mahaayogezvaro hari.h darzayaam aasa paarthaaya parama.m ruupam aizvaram 10. anekavaktranayanam anekaadbhutadarzanam anekadivyaabhara.na.m divyaanekodyataayudham 11 . divyamaalyaambaradhara.m divyagandhaanulepanam sarvaazcaryamaya.m devam ananta.m vizvatomukham 12. divi suuryasahasrasya bhaved yugapad utthitaa yadi bhaa.h sad.rzii saa syaad bhaasas tasya mahaatmana.h 13. tatrai 'kastha.m jagat k.rtsna.m pravibhaktam anekadhaa apazyad devadevasya zariire paa.n.davas tadaa 14. tata.h sa vismayaavi.s.to h.r.s.taromaa dhana.mjaya.h pranamya zirasaa deva.m k.rtaan#jalir abhaa.sata arjuna uvaaca 15. pazyaami devaa.ms tava deva dehe sarvaa.ms tathaa bhuutavisesasa.mghaan brahmaanam iiza.m kamalaasanastham .r.sii.mz ca sarvaan uragaa.mz ca divyaan 16. anekabaahuudaravaktranetra.m pazyaami tvaa.m sarvato 'nantaruupam naa 'nta.m na madhya.m na punas tavaa 'di.m pazyaami vizvezvara vizvaruupa 17. kirii.tina.m gadina.m cakri.na.m ca tejoraazi.m sarvato diiptimantam pazyaami tvaa.m durnik.sya.m samantaad diiptaanalaarkadyutim aprameyam 18. tvam ak.sara.m parama.m veditavya.m tvam asya vizvasya para.m nidhaanam tvam avyaya.h zaazvatadharmagoptaa sanaatanas tva.m puru.so mato me 19. anaadimadhyaantam anantaviiryam anantabaahu.m zazisuuryanetram pasyaami tvaa.m diiptahutaazavaktra.m svatejasaa vizvam ida.m tapantam 20. dyaavaap.rthivyor idam antara.m hi vyaapta.m tvayai 'kena dizaz ca sarvaa.h d.r.s.tvaa 'dbhuta.m ruupam ugra.m tave 'da.m lokatraya.m pravyathita.m mahaatman 21. amii hi tvaa.m surasa.mghaa vizanti kecid bhiitaa.h praan#jalayo g.r.nanti svastii 'ty uktvaa mahar.sisiddhasa.mghaah stuvanti tvaa.m stutibhi.h pu.skalaabhi.h 22. rudraadityaa vasavo ye ca saadhyaa vizve 'zvinau marutaz co '.smapaaz ca gandharvayak.saasurasiddhasa.mghaa viiksante tvaa.m vismitaaz cai 'va sarve 23. ruyua.m mahat te bahuvaktranetra.m mahaabaaho bahubaahuurupaadam bahuudara.m bahuda.m.s.traakaraala.m d.r.s.tvaa lokaa.h pravyathitaas tathaa 'ham 24. nabha.hsp.rza.m diiptam anekavar.na.m vyaattaanana.m diiptavizaalanetram dir.s.tvaa hi tvaa.m pravyathitaantaraatmaa dh.rti.m na vindaami zama.m ca vi.s.no 25. da.m.s.traakaraalaani ca te mukhaani d.r.s.tvai 'va kaalaanalasa.mnibhaani dizo na jaane na labhe ca zarma prasiida deveza jagannivaasa 26. amii ca tvaa.m dh.rtaraa.s.trasya putraa.h sarve sahai 'vaa 'vanipaalasa.mghaih bhi.smo dro.na.h suutaputras tathaa 'sau sahaa 'smadiyair api yodhamukhyai.h 27. vaktraa.ni te tvaramaa.naa vizanti da.m.s.traakaraalaani bhayaanakaani kecid vilagnaa dazanaantare.su sa.md.rzyante cuur.nitair uttamaan*gai.h 28. yathaa nadiinaa.m bahavo 'mbuvegaah samudram evaa 'bhimukhaa dravanti tathaa tavaa 'mii naralokaviiraa vizanti vaktraa.ny abhivijvalanti 29. yathaa pradiipta.m jvalana.m patan*gaa vizanti naazaaya sam.rddhavegaah tathai 'va naazaaya vizanti lokaas tavaa 'pi vaktraa : sam.rddhavegaa.h 30. lelihyase grasamaana.h sam.antaal lokaan samagraan vadanair jvaladbhi.h tejobhir aapuurya jagat samagra.m bhaasas tavo 'graa.h pratapanti vi.s.no 31. aakhyaahi me ko bhavaan ugraruupo namo 'stu te devavara prasiida vijn#aatum icchaami bhavantam aadya.m zriibhagavaan uvaaca 32. kaalo 'smi lokak.sayak.rt prav.rddho lokaan samaahartum iha prav.rtta.h .rte 'pi tvaa.m na bhavi.syanti sarve ye 'vasthitaa.h pratyaniike.su yodhaa.h 33. tasmaat tvam utti.s.tha yazo labhasva jitvaa zatruun bhu.nk.sva raajya.m sam.rddham mayai 'vai 'te nihataa.h puurvam eva nimittamaatra.m bhava savyasaacin 34. dro.na.m ca bhii.sma.m ca jayadratha.m ca kar.na.m tathaa 'nyaan api yodhaviiraan mayaa hataams tva.m jahi maa vyathi.s.thaa yudhyasva jetaasi ra.ne sapatnaan sa.mjaya uvaaca 35. etac chrutvaa vacana.m kezavasya k.rtaan#jalir vepamaana.h kirii.tii namask.rtvaa bhuuya evaa 'ha k.r.s.m sagadgada.m bhiitabhihiita.h pra.namya arjuna uvaaca 36. sthaane h.r.siikeza tava prakirtyaa jagat prah.r.syaty anurajyate ca rak.saa.msi bhitaani dizo dravanti sarve namasyanti ca siddhasa.mghaa.h 37. kasmaac ca te na nameran mahaatman gariiyase brahma.no 'py aadikartre ananta deveza jagannivasa tvam ak.sara.m sad asat tatpara.m yat 38. tvam aadideva.h puru.sah puraa.nas tvam asya vizvasya para.m nidhaanam vettaa 'si vedya.m ca para.m ca dhaama tvayaa tata.m vizvam anantaruupa 39. vaayur yamo 'gnir varu.na.h zazaan*ka.h prajaapatis tva.m prapitamahaz ca namo namas te 'stu sahasrak.rtvah punaz ca bhuuyo 'pi namo namas te 40. nama.h purastaad atha p.r.s.thatas te namo 'stu te sarvata eva sarva anantaviiryaamitavikramas tva.m sarva.m samaapno.si tato 'si sarva.h 41. sakhe 'ti matvaa prasabha.m yad ukta.m he k.r.s.na he yaadava he sakhe 'ti ajaanataa mahimaana.m tave 'da.m mayaa pramaadaat pra.nayena vaa 'pi 42. yac caa 'vahaasaartham asatk.rto 'si vihaarazayyaasabhojane.su eko 'thavaa 'py acyuta tatsamak.sa.m tat k.samaye tvaam aham aprameyam 43. pitaa 'si iokasya caraacarasya tvam asya puujyaz ca gurur gariyaan na tvatsamo 'sty abhyadhika.h kuto 'nyo lokatraye 'py apratimaprabhaava 44. tasmaat pra.namya pra.nidhaaya kaaya.m prasaadaye tvaam aham iizam i.dyam pite 'va putrasya sakhe 'va sakhyu.h priya.h priyaayaa 'rhasi deva so.dhum 45. ad.r.s.tapuurva.m h.r.sito 'smi d.r.s.tvaa bhayena ca pravyathita.m mano me tad eva me darzaya deva ruupa.m prasiida deveza jagannivaasa 46. kirii.tina.m gadina.m cakrahastam icchaami tvaa.m dra.s.tum aha.m tathai 'va tenai 'va ruupe.na caturbhujena sahasrabaaho bhava vizvamuurte zriibhagavaan uvaaca 47. mayaa prasannena tavaa 'rjune 'da.m ruupart para.m darzitam aatmayogaat tejomaya.m vizvam anantam aadya.m yan me tvadanyena na d.r.s.tapuurvam 48. na vedayajn#aadhyayanair na daanair na ca kriyaabhir na tapobhir ugrai.h eva.mruupa.h zakya aha.m n.rloke dra.s.tu.m tvadanyena kurupraviira 49. maa te vyathaa maa ca vimuu.dhabhaavo d.r.s.tvaa ruupa.m ghoram iid.rn* mame 'dam vyapetabhiih priitamanaa.h punas tva.m tad eva me ruupam ida.m prapazya sa.mjaya uvaaca 50. ity arjuna.m vaasudevas tatho 'ktvaa svaka.m ruupa.m darzayaam aasa bhuuya.h aazvaasayaam aasa ca bhiitam ena.m bhuutvaa puna.h saumyavapur mahaatmaa arjuna uvaaca 51. d.r.s.tve 'da.m maanu.sa.m ruupa.m tava saumya.m janaardana idaaniim asmi sa.mv.rtta.h sacetaa.h prak.rti.m gata.h zriibhagavaan uvaaca 52. sudurdarzam ida.m ruupa.m d.r.s.tavaan asi yan mama devaa apy asya ruupasya nitya.m darzanakaan*k.si.na.h 53. naa 'ha.m vedair na tapasaa na daanena na ce 'jyayaa zakya eva.mvidho dra.s.tu.m d.r.s.tavaan asi maa.m yathaa 54. bhaktyaa tv ananyayaa zakya aham eva.mvidho 'rjuna jn#aatu.m dra.s.tu.m ca tattvena prave.s.tu.m ca para.mtapa 55. matkarmak.rn matparamo madbhakta.h san*gavarjitah nirvaira.h sarvabhuute.su ya.h sa maam eti paa.n.dava iti vizvaruupadarzanayogo naamai 'kaadazo 'dhyaya.h XII arjuna uvaaca 1. eva.m satatayuktaa ye bhaktaas tvaa.m paryupaasate ye caa 'py ak.saram avyakta.m te.saa.m ke yogavittamaa.h zriibhagavaan uvaaca 2. mayy aavezya mano ye maa.m nityayuktaa upaasate zraddhayaa parayo 'petaas te me yuktatamaa mataah 3. ye tv ak.saram anirdezyam avyakta.m paryupaasate sarvatragam acintya.m ca kuu.tastham acala.m dhruvam 4. sa.mniyamye 'ndriyagraama.m sarvatra samabuddhaya.h te praapnuvanti maam eva sarvabhuutahite rataa.h 5. klezo 'dhikataras te.saam avyaktaasaktacetasaam avyaktaa hi gatir du.hkha.m dehavadbhir avaapyate 6. ye tu sarvaa.ni karmaa.ni mayi sa.mnyasya matparaah ananyenai 'va yogena maa.m dhyaayanta upaasate 7. te.saam aha.m samuddhartaa m.rtyusa.msaarasaagaraat bhavaami naciraat paartha mayy aavezitacetasaam 8. mayy eva mana aadhatsva mayi buddhi.m nivezaya nivasi.syasi mayy eva ata uurdhva.m na sa.mzayah 9. atha citta.m samaadhaatu.m na zakno.si mayi sthiram abhyaasayogena tato maam icchaa 'ptu.m dhana.mjaya 10. abhyaase 'py asamartho 'si matkarmaparamo bhava madartham api karmaani kurvan siddhim avaapsyasi 11. athai 'tad apy azakto 'si kartu.m madyogam aazrita.h sarvakarmaphalatyaaga.m tata.h kuru yataatmavaan 12. zreyo hi jn#aanam abhyaasaaj jn#aanaad dhyaana.m vizi.syate dhyaanaat karmaphalatyaagas tyaagaac chaantir anantaram 13. adve.s.taa sarvabhuutaanaa.m maitra.h karu.na eva ca nirmamo nirahamkaara.h samaduhkh. asukha.h k.samii 14. sa.mtu.s.ta.h satata.m yogii yataatmaa d.r.dhahizcaya.h mayy arpitamanobuddhir yo madbhakta.h sa me priya.h 15. yasmaan no 'dvijate loko lokaan no 'dvijate ca yah har.saamar.sabhayodvegair mukto ya.h sa ca me priya.h 16. anapek.sa.h zucir dak.sa udaasiino gatavyatha.h sarvaarambhaparityaagii yo madbhakta.h sa me priya.h 17. yo na h.r.syati na dve.s.ti na zocati na kaan*k.sati zubhaazubhaparityaagii bhaktimaan ya.h sa me priya.h 18. sama.h zatrau ca mitre ca tathaa maanaapamaanayo.h ziito.s.nasukhaduhkhe.su sama.h san*gavivarjita.h 19. tulyanindaastutir maunii sa.mtu.s.to yena kenacit aniketa.h sthiramatir bhaktimaan me priyo nara.h 20. ye tu dharmyaam.rtam ida.m yathokta.m paryupaasate zraddadhaanaa matparamaa bhaktaas te 'tiiva me priyaah iti bhaktiyogo naama dvaadazo 'dhyaaya.h XIII zriibhagavaan uvaaca 1. ida.m zariira.m kaunteya k.setram ity abhidhiiyate etad yo vetti ta.m praahu.h k.setrajn#a iti tadvida.h 2. k.setrajn#a.m caa 'pi maa.m viddhi sarvak.setre.su bhaarata k.setrak.setrajn#ayor jn#aana.m yat taj jn#aana.m mata.m mama 3. tat k.setra.m yac ca yaad.rk ca yadvikaari yataz ca yat sa ca yo yatprabhaavaz ca tat samaasena me z.r.nu 4. .r.sibhir bahudhaa giita.m chandobhir vividhai.h p.rthak brahmasuutrapadaiz cai 'va hetumadbhir vinizcitaih 5. mahaabhuutaany aha.mkaaro buddhir avyaktam eva ca indriyaani dazai 'ka.m ca pan#ca ce 'ndriyagocaraa.h 6. icchaa dve.sa.h sukha.m du.hkha.m sa.mghaataz cetanaa dh.rti.h etat k.setra.m samaasena savikaaram udaah.rtam 7. amaanitvam adambhitvam ahi.msaa k.saantir aarjavam aacaaryopaasana.m zauca.m sthairyam aatmavinigraha.h 8. indriarthe.su vairaagyam anaha.mkaara eva ca janmam.rtyujaraavyaadhi- duhkh. ado.saanudarzanam 9. asaktir anabhi.svan*ga.h putradaarag.rhaadi.su nitya.m ca samacittatvam i.s.taani.s.topapatti.su 10. mayi caa 'nanyayogena bhaktir avyabhicaarinii viviktadezasevitvam aratir janasa.msadi 11. adhyaatmajn#aananityatva.m tattvajn#aanaarthadarzanam etaj jn#aanam iti proktam ajn#aana.m yad ato 'nyathaa 12. jn#eya.m yat tat pravak.syaami yaj jn#aatvaa 'm.rtam aznute anaadi matpara.m brahma na sat tan naa 'sad ucyate 13. sarvata.hpaanipaada.m tat sarvatok.siziromukham sarvata.hzmtimal loke sarvam aav.rtya ti.s.thati 14. sarvendriyagu.naabhasa.m sarvendriyavivarjitam asakta.m sarvabh.rc cai 'va nirgu.na.m gu.nabhokt.r ca 15. bahir antaz ca bhuutaanaam acara.m caram eva ca suuk.smatvaat tad avijn#eya.m duurastha.m caa 'ntike ca tat 16. avibhakta.m ca bhuute.su vibhaktam iva ca sthitam bhuutabhart.r ca taj jn#eya.m grasi.s.nu prabhavi.s.nu ca 17. jyoti.saam api taj jyotis tamasa.h param ucyate jn#aana.m jn#eya.m jn#aanagamya.m h.rdi sarvasya dhi.s.thitam 18. iti k.setra.m tathaa jn#aana.m jn#eya.m co 'kta.m samaasata.h madbhakta etad vijn#aaya madbhaavaayo 'papadyate 19. prak.rti.m puru.sa.m cai 'va viddhy anaadii ubhaav api vikaaraa.mz ca gu.naa.mz cai 'va viddhi prak.rtisa.mbhavaan 20. kaaryakara.nakart.rtve hetu.h prak.rtir ucyate puru.sa.h sukhaduhkhaanaa.m bhokt.rtve hetur ucyate 21. puru.sa.h prak.rtistho hi bhun*kte prak.rtijaan gu.naan kaara.na.m gu.nasan*go 'sya sadasadyonijanmasu 22. upadra.s.taa 'numantaa ca bhartaa bhoktaa mahezvara.h paramaatme 'ti caa 'py ukto dehe 'smin puru.sa.h para.h 23. ya eva.m vetti puru.sa.m prak.rti.m ca gu.nai.h saha sarvathaa vartamaano 'pi na sa bhuuyo 'bhijaayate 24. dhyaanenaa 'tmani pazyanti kecid aatmaanam aatmanaa anye saa.mkhyena yogena karmayogena caa 'pare 25. anye tv evam ajaanantah zrutvaa 'nyebhya upaasate te 'pi caa 'titaranty eva m.rtyu.m zrutiparaaya.naa.h 26. yaavat sa.mjaayate ki.mcit sattva.m sthaavarajan*gamam k.setrak.setrajn#asa.myogaat tad viddhi bharatar.sabha 27. sama.m sarve.su bhuute.su ti.s.thanta.m paramezvaram vinazyatsv avinazyanta.m ya.h pazyati sa pazyati 28. sama.m pazyan hi sarvatra samavasthitam iizvaram na hinasty aatmanaa 'tmaana.m tato yaati paraa.m gatim 29. prak.rtyai 'va ca karmaani kriyamaa.naani sarvazah ya.h pazyati tathaa 'tmaanam akartaara.m sa pazyati 30. yadaa bhuutap.rthagbhaavam ekastham anupazyati tata eva ca vistaara.m brahma sa.mpadyate tadaa 31. anaaditvaan nirgu.natvaat paramaatmaa 'yam avyaya.h zariirastho 'pi kaunteya na karoti na lipyate 32. yathaa sarvagata.m sauk.smyaad aakaaza.m no 'palipyate sarvatraa 'vasthito dehe tathaa 'tmaa no 'palipyate 33. yathaa prakaazayaty eka.h k.rtsna.m lokam ima.m ravi.h k.setra.m k.setrii tathaa k.rtsna.m prakaazayati bhaarata 34. k.setrak.setrajn#ayor evam antara.m jn#aanacak.su.saa bhuutaprak.rtimok.sa.m ca ye vidur yaanti te param iti k.setrak.setrajn#avibhaagayogo naama trayodazo 'dhyaaya.h XIV zriibhagavaan uvaaca 1 . para.m bhuuya.h pravak.syaami jn#aanaanaa.m jn#aanam uttamam yaj jn#aatvaa munaya.h sarve paraa.m siddhim ito gataa.h 2. ida.m jn#aanam upaazritya mama saadharmyam aagataa.h sarge 'pi no 'pajaayante pralaye na vyathanti ca 3. mama yonir mahad brahma tasmin garbha.m dadhaamy aham sa.mbhava.h sarvabhuutaanaa.m tato bhavati bhaarata 4. sarvayoni.su kaunteya muurtaya.h sa.mbhavanti yaa.h taasaa.m brahma mahad yonir aham biijaprada.h pitaa 5. sattva.m rajas tama iti gu.naa.h prak.rtisa.mbhavaa.h nibadhnanti mahaabaaho dehe dehinam avyayam 6. tatra sattva.m nirmalatvaat prakaazakam anaamayam sukhasan*gena badhnaati jn#aanasan*gena caa 'nagha 7. rajo raagaatmaka.m viddhi t.r.s.naasan*gasamudbhavam tan nibadhnaati kaunteya karmasan*gena dehinam 8. tamas tv ajn#aanaja.m viddhi mohana.m sarvadehinaam pramaadaalasyanidraabhis tan nibadhnaati bhaarata 9. sattva.m sukhe san#jayati raja.h karma : bhaarata jn#aanam aav.rtya tu tama.h pramaade san#jayaty uta 10. rajas tamaz caa 'bhibhuuya sattva.m bhavati bhaarata raja.h sattva.m tamaz cai 'va tama.h sattva.m rajas tathaa 11. sarvadvaare.su dehe 'smin prakaaza upajaayate jn#aana.m yadaa tadaa vidyaad viv.rddha.m sattvam ity uta 12. lobha.h prav.rttir aarambha.h karma.naam azama.h sp.rhaa rajasy etaani jaayante viv.rddhe bharatar.sabha 13. aprakaazo 'prav.rttiz ca pramaado moha eva ca tamasy etaani jaayante viv.rddhe kurunandana 14. yadaa sattve prav.rddhe tu pralaya.m yaati dehabh.rt tado 'ttamavidaa.m lokaan amalaan pratipadyate 15. rajasi pralaya.m gatvaa karmasan*gi.su jaayate tathaa praliinas tamasi muu.dhayoni.su jaayate 16. karma.na.h suk.rtasyaa 'hu.h saattvika.m nirmala.m phalam rajasas tu phala.m du.hkham ajn#aana.m tamasa.h phalam 17. sattvaat sa.mjaayate jn#aana.m rajaso lobha eva ca pramaadamohau tamaso bhavato 'jn#aanam eva ca 18. uurdhva.m gacchanti sattvasthaa madhye ti.s.thanti raajasaa.h jaghanyagu.nav.rttisthaa adho gacchanti taamasa.h 19. naa 'nya.m gu.nebhya.h kartaara.m yadaa dra.s.taa 'nupazyati gu.nebhyaz ca para.m vetti madbhaava.m so 'dhigacchati 20. gu.naan etaan atiitya triin dehii dehasamudbhavaan janmam.rtyujaraaduhkhair vimukto 'm.rtam aznute arjuna uvaaca 21. kair lin*gais triin gu.naan etaan atiito bhavati prabho kimaacaara.h katha.m cai 'taa.ms triin gu.naan ativartate zriibhagavaan uvaaca 22. prakaaza.m ca prav.rtti.m ca moham eva ca paa.n.dava na dve.sti sa.mprav.rttaani na niv.rttaani kaa.nk.sati 23. udaasiinavad aasiino gu.nair yo na vicaalyate gu.naa vartanta ity eva yo 'vati.s.thati ne 'n*gate 24. samaduhkhasukha.h svastha.h samalo.s.taazmakaan#canah tulyapriyaapriyo dhiiras tulyanindaatmasa.mstutih 25. maanaapamaanayos tulyas tulyo mitraaripak.sayo.h sarvaarambhaparityaagii gu.naatiita.h sa ucyate 26. maa.m ca yo 'vyabhicaare.na bhaktiyogena sevate sa gu.naan samatiityai 'taan brahmabhuuyaaya kalpate 27. brahma.no hi prati.s.thaa 'ham am.rtasyaa 'vyayasya ca zaazvatasya ca dharmasya sukhasyai 'kaantikasya ca iti gu.natrayavibhaagayogo naama caturdazo 'dhyaaya.h XV zriibhagavaan uvaaca 1. uurdhvamuulam adha.hzaakham azvattha.m praahur avyayam chandaa.msi yasya par.naani yas ta.m veda sa vedavit 2. adhaz co jrdhva.m pras.rtaas tasya zaakhaa gu.naprav.rddhaa vi.sayapravaalaa.h adhaz ca muulaany anusa.mtataani karmaanubandhini manu.syaloke 3. na ruupam asye 'ha tatho 'palabhyate naa 'nto na caa 'dir na ca sa.mprati.s.thaa azvattham ena.m suviruu.dhamuulam asan*gazastre.na d.r.dhena chittvaa 4. tata.h pada.m tat parimaargitavya.m yasmin gataa na nivartanti bhuuyah tam eva caa 'dya.m puru.sa.m prapadye yata.h prav.rtti.h pras.rtaa puraa.nii 5. nirmaanamohaa jitasan*gado.saa adhyaatmanityaa viniv.rttakaamaa.h dvandvair vimuktaa.h sukhadu.hkhasa.mjn#air gacchanty amuu.dhaa.h padam avyaya.m tat 6. na tad bhaasayate suuryo na zazaa.nko na paavaka.h yad gatvaa na nivartante tad dhaama parama.m mama 7. mamai 'vaa '.mzo jiivaloke jiivabhuuta.h sanaatana.h mana.h.sa.s.thaanii 'ndriyaa.ni prak.rtisthaani kar.sati 8. zariira.m yad avaapnoti yac caa 'py utkraamatii 'zvara.h g.rhiitvai 'taani sa.myaati vaayur gandhaan ivaa 'zayaat 9. zrotra.m cak.su.h sparzana.m ca rasana.m ghraa.nam eva ca adhi.s.thaaya manaz ca 'ya.m vi.sayaan upasevate 10. utkraamanta.m sthita.m vaa 'pi bhun#jaana.m vaa gu.naanvitam vimuu.dhaa naa 'nupazyanti pazyanti jn#aanacak.su.sa.h 11. yatato yoginaz cai 'na.m pazyanty aatman y avasthitam yatanto 'py ak.rtaatmaano nai 'na.m pazyanty acetasa.h 12. yad aadityagata.m tejo jagad bhaasayate 'khilam yac candramasi yac caa 'gnau tat tejo viddhi maamakam 13. gaam aavizya ca bhuutaani dhaarayaamy aham ojasaa pu.s.naami cau '.sadhii.h sarvaa.h somo bhuutvaa rasaatmaka.h 14. aha.m vaizvaanaro bhuutvaa praa.naa.m deham aazrita.h praa.naapaanasamaayukta.h pacaamy anna.m caturvidham 15. sarvasya caa 'ha.m h.rdi sa.mnivi.s.to matta.h sm.rtir jn#aanam apohana.m ca vedaiz ca sarvair aham eva vedyo vedaantak.rd vedavid eva caa 'ham 16. dvaav imau puru.sau loke k.saraz caa 'k.sara eva ca k.sara.h sarvaani bhuutaani kuu.tastho 'k.sara ucyate 17. uttama.h puru.sas tv anya.h paramaatme 'ty udaah.rta.h yo lokatrayam aavizya bibharty avyaya iizvara.h 18. yasmaat k.saram atiito 'ham ak.saraad api co 'ttama.h ato 'smi loke vede ca prathita.h puru.sottama.h 19. yo maam evam asa.mmuu.dho jaanaati puru.sottamam sa sarvavid bhajati maa.m sarvabhaavena bhaarata 20. iti guhyatama.m zaastram idam ukta.m mayaa 'nagha etad buddhvaa buddhimaan syaat k.rtak.rtyaz ca bhaarata iti puru.sottamayogo naama pan#cadazo 'dhyaaya.h XVI zriibhagavaan uvaaca 1. abhaya.m sattvasa.mzuddhir jn#aanayogavyavasthiti.h daana.m damaz ca yajn#az ca svaadhyaayas tapa aarjavam 2. ahi.msaa satyam akrodhas tyaaga.h zaantir apaizuna.m dayaa bhuute.sv aloluptva.m maardava.m hriir acaapalam 3. teja.h k.samaa dh.rti.h zaucam adroho naa 'timaanitaa bhavanti sa.mpada.m daiviim abhijaatasya bhaarata 4. dambho darpo 'timaanaz ca krodha.h paaru.syam eva ca ajn#aana.m caa 'bhijaatasya paartha sa.mpadam aasuriim 5. daivii sa.mpad vimok.saaya nibandhaayaa 'surii mataa maa zuca.h sa.mpada.m daiviim abhijaato 'si paa.n.hava 6. dvau bhuutasargau loke 'smin daiva aasura eva ca daivo vistaraza.h prokta aasura.m paartha me z.r.nu 7. prav.rtti.m ca niv.rtti.m ca janaa na vidur aasuraa.h na zauca.m naa 'pi caa 'caaro na satya.m te.su vidyate 8. asatyam aprati.s.tha.m te jagad aahur aniizvaram aparasparasa.mbhuuta.m kim anyat kaamahaitukam 9. etaa.m d.r.s.tim ava.s.tabhya na.s.taatmaano 'lpabuddhaya.h prabhavanty ugrakarmaa.na.h k.sayaaya jagato 'hitaah 10. kaamam aazritya du.spuura.m dambhamaanamadaanvitaah mohaad g.rhiitvaa 'sadgraahaan pravartante 'zucivrataah 11. cintaam aparimeyaa.m ca pralayaantaam upaazritaa.h kaamopabhogaparamaa etaavad iti nizcitaah 12. aazaapaazazatair baddhaa.h kaamakrodhaparaaya.naa.h iihante kaamabhogaartham anyaayenaa 'rthasa.mcayaan 13. idam adya mayaa labdham ima.m praapsye manoratham idam astii 'dam api me bhavi.syati punar dhanam 14. asau mayaa hata.h zatrur hani.sye caa 'paraan api iizvaro 'ham aha.m bhogi siddho 'ha.m balavaan sukhii 15. aa.dhyo 'bhijanavaan asmi ko 'nyo 'sti sad.rzo mayaa yak.sye daasyaami modi.sya ity ajn#aanavimohitaa.h 16. anekacittavibhraantaa mohajaalasamaav.rtaa.h prasaktaa.h kaamabhoge.su patanti narake 'zucau 17. aatmasa.mbhaavitaa.h stabdhaa dhanamaanamadaanvitaah yajante naamayajn#ais te dambhenaa 'vidhipuurvakam 18. aha.mkaara.m bala.m darpa.m kaama.m krodha.m ca sa.mzritaa.h maam aatmaparadehe.su pradvi.santo 'bhyasuuyakaa.h 19. taan aha.m dvi.sata.h kruuraan sa.msaare.su naraadhamaan k.sipaamy ajasram azubhaan aasurii.sv eva yoni.su 20. aasurii.m yonim aapannaa muu.dhaa janmani-janmani maam apraapyai 'va kaunteya tato yaanty adhamaa.m gatim 21. trividha.m narakasye 'da.m dvaara.m naazanam aatmanah kaama.h krodhas tathaa lobhas tasmaad etat traya.m tyajet 22. etair vimukta.h kaunteya tamodvaarais tribhir narah aacaraty aatmana.h zreyas tato yaati paraa.m gatim 23. ya.h zaastravidhim uts.rjya vartate kaamakaaratah na sa siddhim avaapnoti na sukha.m na paraa.m gatim 24. tasmaac chaastra.m pramaa.na.m te kaaryaakaaryavyavasthitau jn#aatvaa zaastravidhaanokta.m karma kartum ihaa 'rhasi iti daivaasurasa.mpadvibhaagayogo naama .so.dazo 'dhyaaya.h XVII arjuna uvaaca 1. ye zaastravidhim uts.rjya yajante zraddhayaa 'nvitaa.h te.saa.m ni.s.thaa tu kaa k.r.s.na sattvam aaho rajas tama.h zriibhagavaan uvaaca 2. trividhaa bhavati zraddhaa dehinaa.m saa svabhaavajaa saattvikii raajasii cai 'va taamasii ce 'ti taa.m z.r.nu 3. sattvaanuruupaa sarvasya zraddhaa bhavati bhaarata zraddhaamayo 'ya.m puru.so yo yacchraddha.h sa eva sa.h 4. yajante saattvikaa devaan yak.sarak.saa.msi raajasaa.h pretaan bhuutaga.naa.mz caa 'nye yajante taamasaa janaa.h 5. azaastravihita.m ghora.m tapyante ye tapo janaa.h dambhaaha.mkaarasa.myuktaa.h kaamaraagabalaanvitaa.h 6. karzayanta.h zariirastha.m bhuutagraamam acetasah maa.m cai 'vaa 'nta.hzariirastha.m taan viddhy aasuranizcayaan 7. aahaaras tv api sarvasya trividho bhavati priyah yajn#as tapas tathaa daana.m te.saa.m bhedam ima.m z.r.nu 8. aayu.hsattvabalaarogya- sukhapriitivivardhanaa.h rasyaa.h snigdhaa.h sthiraa h.rdyaa aahaaraa.h saattvikapriyaa.h 9. ka.tvamlalava.naatyu.s.na- tiik.s.naruuk.savidaahina.h aahaaraa raajasasye '.s.taa duhkhazokaamayapradaah 10. yaatayaama.m gatarasa.m puuti paryu.sita.m ca yat ucchi.s.tam api caa 'medhya.m bhojana.m taamasapriyam 11. aphalaakaan*k.sibhir yajn#o vidhid.r.s.to ya ijyate ya.s.tavyam eve 'ti mana.h samaadhaaya sa saattvika.h 12. abhisa.mdhaaya tu phala.m dambhaartham api cai 'va yat ijyate bharatazre.s.tha ta.m yajn#a.m viddhi raajasam 13. vidhihiinam as.r.s.taanna.m mantrahiinam adak.sinam zraddhaavirahita.m yajn#a.m taamasa.m paricak.sate 14. devadvijagurupraajn#a- puujana.m zaucam aarjavam brahmacaryam ahi.msaa ca zaariira.m tapa ucyate 15. anudvegakara.m vaakya.m satya.m priyahita.m ca yat svaadhyaayaabhyasana.m cai 'va vaan*maya.m tapa ucyate 16. mana.hprasaada.h saumyatva.m maunam aatmavinigraha.h bhaavasa.mzuddhir ity etat tapo maanasam ucyate 17. zraddhayaa parayaa tapta.m tapas tat trividha.m naraih aphalaakaan*k.sibhir yuktai.h saattvika.m paricak.sate 18. satkaaramaanapuujaartha.m tapo dambhena cai 'va yat kriyate tad iha prokta.m raajasa.m calam adhruvam 19. muu.dhagraahe.naa 'tmano yat pii.dayaa kriyate tapa.h parasyo 'tsaadanaartha.m vaa tat taamasam udaah.rtam 20. daatavyam iti yad daana.m diiyate 'nupakaari.ne deze kaale ca paatre ca tad daana.m saattvika.m sm.rtam 21. yat tu pratyupakaaraartha.m phalam uddizya vaa puna.h diiyate ca parikli.s.ta.m tad daana.m raajasa.m sm.rtam 22. adezakaale yad daanam apaatrebhyaz ca diiyate asatk.rtam avajn#aata.m tat taamasam udaah.rtam 23. o.m tat sad iti nirdezo brahma.nas trividha.h sm.rtah braahma.naas tena vedaaz ca yajn#aaz ca vihitaa.h puraa 24. tasmaad om ity udaah.rtya yajn#adaanatapahkriyaa.h pravartante vidhaanoktaa.h satata.m brahmavaadinaam 25. tad ity anabhisa.mdhaaya phala.m yajn#atapahkriyaa.h daanakriyaaz ca vividhaa.h kriyante mok.sakaan*k.sibhi.h 26. sadbhaave saadhubhaave ca sad ity etat prayujyate prazaste karmani tathaa sacchabda.h paartha yujyate 27. yajn#e tapasi daane ca sthiti.h sad iti co 'cyate karma cai 'va tadarthiiya.m sad ity evaa 'bhidhiiyate 28. azraddhayaa huta.m datta.m tapas tapta.m k.rta.m ca yat asad ity ucyate paartha na ca tat pretya no iha iti zraddhaatrayavibhaagayogo naama saptadazo 'dhyaaya.h XVIII arjuna uvaaca 1. sa.mnyaasasya mahaabaaho tattvam icchaami veditum tyaagasya ca h.r.siikeza p.rthak kezini.suudana zriibhagavaan uvaaca 2. kaamyaanaa.m karma.naa.m nyaasa.m sa.mnyaasa.m kavayo vidu.h sarvakarmaphalatyaaga.m praahus tyaaga.m vicak.sa.naa.h 3. tyaajya.m do.savad ity eke karma praahur manii.si.na.h yajn#adaanatapa.hkarma na tyaajyam iti caa 'pare 4. nizcaya.m z.r.nu me tatra tyaage bharatasattama tyaago hi puru.savyaaghra trividha.h sa.mprakirtita.h 5. yajn#adaanatapa.hkarma na tyaajya.m kaaryam eva tat yajn#o daana.m tapaz cai 'va paavanaani manii.si.naam 6. etaany api tu karmaani san*ga.m tyaktvaa phalaani ca kartavyaanii 'ti me paartha nizcita.m matam uttamam 7. niyatasya tu samnyaasa.h karma.no no 'papadyate mohaat tasya parityaagas taamasa.h parikiirtita.h 8. du.hkham ity eva yat karma kaayaklezabhayaat tyajet sa k.rtvaa raajasa.m tyaaga.m nai 'va tyaagaphala.m labhet 9. kaaryam ity eva yat karma niyata.m kriyate 'rjuna san*ga.m tyaktvaa phala.m cai 'va sa tyaaga.h saattviko mata.h 10. na dve.s.ty akuzala.m karma kuzale naa 'nu.sajjate tyaagii sattvasamaavi.s.to medhaavii chinnasa.mzaya.h 11. na hi dehabh.rtaa zakya.m tyaktu.m karmaa.ny aze.sata.h yas tu karmaphalatyaagii sa tyaagii 'ty abhidhiiyate 12. ani.s.tam i.s.ta.m mizra.m ca trividha.m karma.na.h phalam bhavaty atyaaginaa.m pretya na tu sa.mnyaasinaa.m kvacit 13. pan#cai 'taani mahaabaaho kaara.naani nibodha me saa.mkhye k.rtaan te proktaani siddhaye sarvakarma.naam 14. adhi.s.thaana.m tathaa kartaa kara.na.m ca p.rthagvidham vividhaaz ca p.rthakce.s.taa daiva.m cai 'vaa 'tra pan#camam 15. zariiravaan*manobhir yat karma praarabhate nara.h nyaayya.m vaa vipariita.m vaa pan#cai 'te tasya hetava.h 16. tatrai 'va.m sati kartaaram aatmaana.m kevala.m tu ya.h pazyaty ak.rtabuddhtvaan na sa pazyati durmati.h 17. yasya naa 'hamk.rto bhaavo buddhir yasya na lipyate hatvaa 'pi sa imaa.ml lokaan na hanti na nibadhyate 18. jn#aana.m jn#eya.m parijn#aata trividhaa karmacodanaa kara.na.m karma karte 'ti trividha.h karmasa.mgraha.h 19. jn#aana.m karma ca kartaa ca tridhai 'va gu.nabhedata.h procyate gu.nasamkh. yaane yathaavac ch.r.nu taany api 20. sarvabhuute.su yenai 'ka.m bhaavam avyayam iik.sate avibhakta.m vibhakte.su taj jn#aana.m viddhi saattvikam 21. p.rthaktvena tu yaj jn#aana.m naanaabhaavaan p.rthagvidhaan vetti sarve.su bhuute.su taj jn#aana.m viddhi raajasam 22. yat tu k.rtsnavad ekasmin kaarye saktam ahetukam atattvaarthavad alpa.m ca tat taamasam udaah.rtam 23. niyata.m san*garahitam araagadve.sata.h k.rtam aphalaprepsunaa karma yat tat saattvikam ucyate 24. yat tu kaamepsunaa karma saaha.mkaare.na vaa puna.h kriyate bahulaayaasa.m tad raajasam udaah.rtam 25. aubandha.m k.saya.m hi.msaam anapek.sya ca pauru.sam mohaad aarabhyate karma yat tat taamasam ucyate 26. muktasan*go 'naha.mvaadii dh.rtyutsaa.hasamanvita.h siddhyasiddhyor nirvikaara.h kartaa saattvika ucyate 27. raagii karmaphalaprepsur lubdho hi.msaatmako 'zuci.h har.sazokaanvita.h kartaa raajasa.h parikiirtita.h 28. ayukta.h praak.rta.h stabdha.h za.tho naiik.rtiko 'lasa.h vi.saadii diirghasuutrii ca kartaa taamasa ucyate 29. buddher bheda.m dh.rtez cai 'va gu.natas trividha.m z.r.nu procyamaanam aze.se.na p.rthaktvena dhana.mjaya 30. prav.rtti.m ca niv.rtti.m ca kaaryaakaarye bhayaabhaye bandha.m mok.sa.m ca yaa vetti buddhi.h saa paartha saattvikii 31. yayaa dharmam adharma.m ca kaarya.m caa 'kaaryam eva ca ayathaavat prajaanaati buddhi.h saa paartha raajasii 32. adharma.m dharmam iti yaa manyate tamasaa 'v.rtaa sarvaarthaan vipariitaa.mz ca buddhi.h saa paartha taamasii 33. dh.rtyaa yayaa dhaarayate mana.hpraa.nendriyakriyaa.h yogenaa 'vyabhicaari.nyaa dh.rti.h saa paartha saattvikii 34. yayaa tu dharmakaamaarthaan dh.rtyaa dhaarayate 'rjuna prasan*gena phalaakaan*k.sii dh.rti.h saa paartha raajasii 35. yayaa svapna.m bhaya.m zoka.m visaada.m madam eva ca na vimun#cati durmedhaa dh.rti.h saa paartha taamasii 36. sukha.m tv idaanii.m trividha.m z.r.nu me bharatar.sabha abhyaasaad ramate yatra duhkhaanta.m ca nigacchati 37. yat tad agre vi.sam iva pari.naame 'm.rtopamam tat sukha.m saattvika.m proktam aatmabuddhiprasaadajam 38. vi.sayendriyasa.myogaad yat tad agre 'm.rtopamam parinaame vi.sam iva tat sukha.m raajasa.m sm.rtam 39. yad agre caa 'nubandhe ca sukha.m mohanam aatmana.h nidraalasyapramaadottha.m tat taamasam udaah.rtam 40. na tad asti p.rthivyaa.m vaa divi deve.su vaa puna.h sattva.m prak.rtijair mukta.m yad ebhi.h syaat tribhir gu.nai.h 41 . braahma.nak.satriyavizaa.m zuudraa.naa.m ca para.mtapa karmaa.ni pravibhaktaani svabhaavaprabhavair gu.nai.h 42. zamo damas tapa.h zauca.m k.saantir aarjavam eva ca jn#aana.m vijn#aanam aastikya.m brahmakarma svabhaavajam 43. zaurya.m tejo dh.rtir daak.sya.m yuddhe caa 'py apalaayanam daanam iizvarabhaavaz ca k.saatra.m karma svabhaavajam 44. k.r.sigaurak.syavaa.nijya.m vaizyakarma svabhaavajam paricaryaatmaka.m karma zuudrasyaa 'pi svabhaavajam 45. sve-sve karma.ny abhirata.h sa.msiddhi.m labhate nara.h svakarmanirata.h siddhi.m yathaa vindati tac ch.r.nu yena sarvam ida.m tatam svakarma.naa tam abhyarcya siddhi.m vindati maanavah 47. zreyaan svadharmo vigu.na.h paradharmaat svanu.s.thitaat svabhaavaniyata.m karma kurvan naa 'pnoti kilbi.sam 48. sahaja.m karma kaunteya sado.sam api na tyajet sarvaarambhaa hi do.se.na dhuumenaa 'gnir ivaa 'v.rtaah 49. asaktabuddhi.h sarvatra jitaatmaa vigatasp.rha.h nai.skarmyasiddhi.m paramaa.m sa.mnyaasenaa 'dhigacchati 50. siddhi.m praapto yathaa brahma tathaa 'pnoti nibodha me samaasenai 'va kaunteya ni.s.thaa jn#aanasya yaa paraa 51. buddhyaa vizuddhayaa yukto dh.rtyaa 'tmaana.m niyamya ca zabdaadiin vi.sayaa.ms tyaktvaa raagadve.sau vyudasya ca 52. viviktasevii laghvaazii yatavaakkaayamaanasa.h dhyaanayogaparo nitya.m vairaagya.m samupaazrita.h 53. ahamkaara.m bala.m darpa.m kaama.m krodha.m parigraham vimucya nirmama.h zaanto brahmabhuuyaaya kalpate 54. brahmabhuuta.h prasannaatmaa na zocati na kaan*k.sati sama.h sarve.su bhuute.su madbhakti.m labhate paraam 55. bhaktyaa maam abhijaanaati yaavaan yaz caa 'smi tattvata.h tato maa.m tattvato jn#aatvaa vizate tadanantaram 56. sarvakarmaa.ny api sadaa kurvaa.no madvyapaazraya.h matprasaadaad avaapnoti zaazvata.m padam avyayam 57. cetasaa sarvakarmaa.ni mayi sa.mnyasya matparah buddhiyogam upaazritya maccitta.h satata.m bhava 58. maccitta.h sarvadurgaa.ni matprasaadaat tari.syasi atha cet tvam ahamkaaraan na zro.syasi vinan*k.syasi 59. yad aha.mkaaram aazritya na yotsya iti manyase mithyai '.sa vyavasaayas te prak.rtis tvaa.m niyok.syati 60. svabhaavajena kaunteya nibaddha.h svena karmanaa kartu.m ne 'cchasi yan mohaat kari.syasy avazo 'pi tat 61 . iizvara.h sarvabhuutaanaa.m h.rddeze 'rjuna ti.s.thati bhraamayan sarvabhuutaani yantraaruu.dhaani maayayaa 62. tam eva zara.na.m gaccha sarvabhaavena bhaarata tatprasaadaat paraa.m zaanti.m sthaana.m praapsyasi zaazvatam 63. iti te jn#aanam aakhyaata.m guhyaad guhyatara.m mayaa vim.rzyai 'tad aze.se.na yathe 'cchasi tathaa kuru 64. sarvaguhyatama.m bhuuya.h z.r.nu me parama.m vaca.h i.s.to 'si me d.r.dham iti tato vak.syaami te hitam 65 . manmanaa bhava madbhakto madyaajii maa.m namaskuru maam evai '.syasi satya.m te pratijaane priyo 'si me 66. sarvadharmaan parityajya maam eka.m zara.na.m vraja aha.m tvaa sarvapaapebhyo mok.sayi.syaami maa zuca.h 67. ida.m te naa 'tapaskaaya naa 'bhaktaaya kadaacana na caa 'zuzruu.save vaacya.m na ca maa.m yo 'bhyasuuyati 68. ya ida.m parama.m guhya.m madbhakte.sv abhidhaasyati bhakti.m mayi paraa.m k.rtvaa maam evai '.syaty asa.mzaya.h 69. na ca tasmaan manu.sye.su kazcin me priyak.rttama.h bhavitaa na ca me tasmaad anya.h priyataro bhuvi 70. adhye.syate ca ya ima.m dharmya.m sa.mvaadam aavayo.h jn#aanayajn#ena tenaa 'ham i.s.ta.h syaam iti me mati.h 71. zraddhaavaan anasuuyaz ca z.r.nuyaad api yo nara.h so 'pi mukta.h zubhaaml lokaan praapnuyaat pu.nyakarma.naam 72. kaccid etac chruta.m paartha tvayai 'kaagre.na cetasaa kaccid ajn#aanasa.mmoha.h pra.na.s.tas te dhana.mjaya arjuna uvaaca 73. na.s.to moha.h sm.rtir labdhaa tvatprasaadaan mayaa 'cyuta sthito 'smi gatasa.mdeha.h kari.sye vacana.m tava sa.mjaya uvaaca 74. ity aha.m vaasudevasya paarthasya ca mahaatmana.h sa.mvaadam imam azrau.sam adbhuta.m romahar.sa.nam 75. vyaasaprasaadaac chrutavaan etad guhyam aha.m param yoga.m yogezvaraat k.r.s.naat saak.saat kathayata.h svayam 76. raajan sa.msm.rtya-sa.msm.rtya sa.mvaadam imam adbhutam kezavaarjunayo.h pu.nya.m h.r.syaami ca muhur-muhu.h 77. tac ca sa.msm.rtya-sa.msm.rtya ruupam atyadbhuta.m hare.h vismayo me mahaan raajan h.r.syaami ca puna.h-puna.h 78. yatra yogezvara.h k.r.s.no yatra paartho dhanurdhara.h tatra zriir vijayo bhuutir dhruvaa niitir matir mama iti mok.sasamnyaasayogo naamaa '.s .taadazo 'jdhyaaya.h iti zriimadbhagavadgiitaa upani.sada.h samaaptaa.h