Mahatniddeso. AT$T$HAKAVAGGIKO. ^Pat$hamo Ka#masuttaniddeso^. Ka#mam$ ka#mayama#nassa tassa ce tam$ samijjhati, addha# pi#timano hoti laddha# macco yad icchati. ^Ka#mam$ ka#mayama#nassa#^ ti. ^Ka#ma#^ ti udda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca. Katame vatthuka#ma# ? Mana#pika# ru#pa#, mana#pika# sadda#, mana#pika# gandha#, mana#pika# rasa#, mana#pika# phot$t$habba# ; attharan$a# pa#puran$a# ; da#sida#sa# ajel$aka# kukkut$asu#kara# hat- thigava#ssaval$ava# khettam$ vatthu hiran~n~am$ suvan$n$am$ gatmanigamara#jadha#niyo rat$t$ham$ ca janapado ca koso ca kot$t$ha#ga#ran~ ca, yam$ kin~ci rajani#yam$ vatthu , vatthuka#ma#. api ca ati#ta# ka#ma#, ana#gata# ka#ma#, paccuppanna# ka#ma#; ajjhatta# ka#ma#, bahiddha# ka#ma#, ajjhattabahiddha# ka#ma#; hi#na# ka#ma#, majjhima# ka#ma#, pan$i#ta# ka#ma# ; a#pa#yika# ka#ma#, ma#nusika# ka#ma#, dibba# ka#ma# ; paccupat$t$ita# ka#ma#, nim- mita# ka#ma#, paranimmita# ka#ma# ; pariggahita# ka#ma#, apa- riggahita# ka#ma# ; mama#yita# ka#ma#, amama#yita# ka#ma# ; sabbe pi ka#ma#vacara# dhamma#, sabbe pi ru#pa#vacara# dhamma#, sabbe pi aru#pa#vacara# dhamma# ; tan#ha#vatthuka# tan$ha#ram- man#a# ka#mani#yatthena rajani#yatthena madani#yatthena ka#ma# ; ime vuccanti vatthuka#ma#. Katame kilesaka#ma# ? Chando ka#mo, ra#go ka#mo, chanda- ra#go ka#mo, sam$kappo ka#mo, ra#go ka#mo, samkappara#go ka#mo ; yo ka#mesu ka#machando ka#mara#go ka#manandi ka#matan$ha# ka#masneho ka#maparil$a#ho ka#mamuccha# ka#maj- jhosa#nam$ ka#mogho ka#mayogo ka#mupa#da#nam ka#ma- chandani#varan$am$--- *Addasam ka#ma te mu#lan$, sam$kappa# ka#ma ja#yasi; na tam$ samkappayissa#mi, evam$ ka#ma na hohisi# ti ; ime vuccanti kilesaka#ma#. Ka#mam$ ^ka#mayama#nassa#^ ti ka#mam$ ka#mayama#nassa icchama#nassa sa#diyama#nassa patthayama#nassa pihaya- ma#nassa abhijappama#nassa# ti, ka#mam$ ka#mayama#nassa. ^Tassa ce tam$ samijjhati#^ ti. ^Tassa ce^ ti tassa khattiyassa va# bra#hman$assa va# vessassa va# suddassa va# gahat$t$hassa va# pabbajitassa va# devassa va# manussassa va#. ^Tan^ ti vatthu- ka#ma# vuccanti mana#pika# ru#pa#, mana#pika# sadda#, mana#pika# gandha#, mana#pika# rasa#, mana#pika# phot$t$habba#. ^Samijjhati#^ ti ijjhati samijjhati labhati pat$ilabhati adhigacchati vin- dati# ti, tassa ce tam$ samijjhati. ^Addha# pi#timano hoti#^ ti. ^Addha#^ ti ekam$savacanam$ nis- sam$sayavacanam$ nikkam$khavacanam$ advejjhavacanam$ advel$hakavacanam$ niyogavacanam$ apan$n$akavacanam$ avattha#panavacanam etam$, addha# ti. Pi#ti# ti ya# pan~ca- ka#magun$apat$isam$yutta# pi#ti, pa#mujjam$ , a#modana#, pa- modana#, ha#so, paha#so, vitti, tut$t$hi, odagyam$, attamanata# cittassa, abhipu#ran$ata# cittassa. ^Mano^ ti yam$ cittam$ mano ma#nasam$ hadayam$ pan$d$aram$ mano mana#yatanam$ manindriyam$ vin~n~a#n$am$ vin~n~a#n$akkhandho, tajja# mano- vin~n~a#n$adha#tu ; ayam$ vuccati mano. Ayam$ mano ima#ya pi#tiya# sahagato hoti, sahaja#to sam$sat$t$ho sampayutto ekuppa#do ekanirodho ekavatthuko eka#ramman$o. ^Pi#timano^ ^hoti#^ ti pi#timano hoti# tut$t$hamano hat$t$hamano pahat$t$ha- mano attamano udaggamano muditamano pamodita- mano hoti# ti, addha# pi#timano hoti. ^Laddha# macco yad icchati#^ ti. ^Laddha#^ ti laddha# labhitva# pat$ilabhitva# adhigantva# vinditva#. ^Macco^ ti satto naro ma#n$avo poso puggalo ji#vo jagu# jantu indagu# manujo. ^Yad icchati#^ ti yam$ icchati yam$ sa#diyati yam$ pattheti yam$ piheti yam$ abhijappati ru#pam$ va# saddam$ va# gandham$ va# rasam$ va# phot$t$habbam$ va# ti, laddha# macco yad icchati Ten' a#ha Bhagava# : Ka#mam$ ka#mayama#nassa tassa ce tam$ samijjhati, addha# pi#timano hoti laddha# macco yad icchati# ti. Tassa ce ka#maya#nassa chandaja#- tassa#jantuno te ka#ma# pariha#yanti, sallaviddho va ruppati. va# bra#hman$assa va# vessassa va# suddassa va# gahat$t$hassa va# pabbajitassa va# devassa va# manussassa va#. ^Ka#maya#-^ ^nassa#^ ti ka#mayama#nassa icchama#nassa sa#diyama#nassa patthayama#nassa pihayama#nassa abhijappama#nassa. Athava# ka#matan$ha#ya ya#yati niyyati vuyhati sam$hari- yati. Yatha# hatthiya#nena va# assaya#nena va# goya#nena va# ajaya#nena va# men$d$akaya#nena va# ot$t$haya#nena va# kharaya#nena va# ya#yati niyyati vuyhati sam$hariyati, evam eva ka#matan$ha#ya ya#yati niyyati vuyhati sam$hari- yati# ti tassa ce ka#maya#nassa. Chandaja#tassa jantuno ti. Chando ti yo ka#mesu ka#ma- chando ka#mara#go ka#manandi ka#matan$ha# ka#masneho ka#maparil$a#ho ka#mamuccha# ka#majjhosa#nam$ ka#mogho ka#- mayogo ka#mupa#da#nam$ ka#machandani#varan$am$. Tassa so ka#machando ^ja#to^ hoti, san~ja#to nibbatto abhinibbatto pa#tubhu#to. ^Jantuno^ ti sattassa narassa ma#n$avassa posassa puggalassa ji#vassa jagussa jantussa indagus manu- jassa# ti, chandaja#tassa jantuno. ^Te ka#ma# pariha#yanti#^ ti te va# ka#ma# pariha#yanti, so va# ka#mehi pariha#yati. Katham$ te ka#ma# pariha#yanti? Tassa tit$t$hantass' eva, te bhoge rajta#no va# haranti, cora# va# haranti, aggi va# d$ahati, udakam$ va# vahati, *appiya# va# da#ya#da# haranti, nihitat$t$ha#na# va# vigacchati, duppayutta# va# kammanta# bhan~janti, kule va# kulajjha#pako uppajjati yo te bhoge vikirati vidhameti vidham$seti, aniccata# yeva at$t$hami# ; evam$ te ka#ma# ha#yanti pariha#yanti paridham$senti paripatanti antaradha#yanti vippalujjanti. Katham$ so ka#mehi pariha#yati ? Tit$t$hant' eva te bhoga#, so cavati marati antaradha#yati vippalujjati; evam so ka#mehi ha#yati pariha#yati paridham$seti paripatati antara- dha#yati vippalujjati. *Cora# haranti ra#ja#no, aggi d$ahati, nassati, atho antena jahati sari#ram$ sapariggaham$. Etad an~n~a#ya medha#vi# bhun~jetha ca dadetha ca, datva# ca bhutva# ca yatha#nubha#vam$ anindito saggam upeti t$ha#nan ti, te ka#ma# pariha#yanti. ^Sallaviddho va ruppati#^ ti yatha# ayomayena va# sallena viddho, at$t$himayena va# sallena, dantamayena va# sallena, visa#n$amayena va# sallena, kat$t$hamayena va# sallena viddho, ruppati kuppati ghat$t$iyati pi#l$iyati, bya#dhito domanassito hoti ; evam eva vatthuka#ma#nam$ viparin$a#man~n~atha#bha#va# uppajjanti sokaparidevadukkhadomanassupa#ya#sa#, so ka#- masallena ca sokasallena ca viddho ^ruppati^ kuppati ghat$t$iyati pi#l$iyati, bya#dhito domanassito hoti# ti, salla- viddho va ruppati. Ten' a#ha Bhagava# : Tassa ce kama#ya#nassa chandaja#tassa jantuno te ka#ma# pariha#yanti, sallaviddho va ruppati# ti. Yo ka#me parivajjeti sappass' eva pada# siro, so 'mam$ visattikam$ loke sato samati- vattati. ^Yo ka#me^ parivajjcti#^ ti. ^Yo^ ti yo ya#diso yatha#yutto yatha#vihito yatha#paka#ro yantha#napatto yam$dhammasa- manna#gato khattiyo va# bra#hman$o va# vesso va# suddo va# gahat$t$ho va# pabbajito va# devo va# manusso va#. Ka#me parivajjeti# ti ^ka#mat^ ti udda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca# . . . pe . . . ime vuccanti vatthuka#ma# . . . pe . . . ime vuccanti kilesaka#ma#. Ka#me ^parivajjeti#^ ti dvi#hi ka#ran$ehi ka#me parivajjeti, vikkhambhanato va# sa- mucchedato va#. Katham$ vikkhambhanato ka#me parivajjeti? At$t$hikam$- kalu#pama# ka#ma# appassa#datthena# ti passanto vikkham- bhanato ka#me parivajjeti. Mam$sapesu#pama# ka#ma# bahu- sa#dha#ran$atthena# ti passanto vikkhambhanato ka#me pari- vajjeti. Tin$ukku#pama# ka#ma# anudahanatthena# ti passanto vikkhambhanato ka#me parivajjeti. An%ga#raka#su#pama# ka#ma# maha#paril$a#hatthena# ti passanto vikkhambhanato ka#me parivajjeti. Supinaku#pama# ka#ma# ittarapaccupat$- t$ha#natthena# ti passanto vikkhambhanato ka#me pari- vajjeti. Ya#citaku#pama# ka#ma# ta#vaka#likatthena# ti passanto vikkhambhanato ka#me parivajjeti. Rukkhaphalu#pama# ka#ma# sambhan~janaparibhan~janatthena# ti passanto, vik- khambhanato ka#me parivajjeti. Asisu#nu#pama# ka#ma# adhi- kut$t$anatthena# ti passanto vikkhambhanato ka#me pari- vajjeti. Sattisu#lu#pama# ka#ma# vinivijjanatthena# ti passanto vikkhambhanato ka#me parivajjeti. Sappasiru#pama# ka#ma# sappat$ibhayatthena# ti passanto vikkhambhanato ka#me parivajjeti. Aggikhandhu#pama# ka#ma# maha#bhita#panat- thena# ti passanto vikkhambhanato ka#me parivajjeti. Buddha#nussatim$ bha#vento pi vikkhambhanato ka#me parivajjeti, dhamma#nussatim$ bha#vento pi . . . po . . . san%gha#nussatim$ bha#vento pi, si#la#nussatim$ bha#vento pi, ca#ga#nussatim$ bha#vento pi, devata#nussatim$ bha#vento pi, a#na#pa#n$assatim$ bha#vento pi, maran$assatim$ hha#vento pi, ka#yagata#satim$ bha#vento pi vikkhambhanato ka#me pari- vajjeti, upasama#nussatim$ bha#vento pi vikkhambhanato ka#me parivajjeti, pat$hamam$ jha#nam$ bha#vento pi vikkham- bhanato ka#me parivajjeti, dutiyam$ jha#nam$ bha#vento pi, tatiyam$ jha#nam$ bha#vento pi, catuttham$ jha#nam$ bha#vento pi, a#ka#a#nan~ca#yatanasama#pattim$ bha#vento pi, vin~n~a#n- an~ca#yatanasama#pattim$ bha#vento pi, a#kin~can~n~a#yatanasama#- pattim$ bha#vento pi, nevasan~n~a#na#san~n~a#yatanasama#pattim$ bha#vento pi vikkhambhanato ka#me parivajjeti. Evam$ vikkhambhanato ka#me parivajjeti. Katham$ samucchedato ka#me parivajjeti ? Sota#patti- maggam$ bha#vento pi apa#yagamani#ve ka#me samucchedato parivajjeti, sakada#ga#mimaggam$ bha#vento pi ol$a#rike ka#me samucchedato parivajjeti, ana#ga#mimaggam$ bha#vento pi an$usahagate ka#me samucchedato parivajjeti, arahatta- maggam$ bha#vento pi sabbena sabbam$ sabbatha# sabbam$ asesam$ nissesam$ samucchedato ka#me parivajjeti. Evam$ samucchedato ka#me parivajjeti# ti, yo ka#me parivajjeti. ^Sappass' eva pada# siro^ ti. ^Sappo^ vuccati ahi. Ken' atthena sappo ? Sam$sappanto gacchati# ti sappo. Bhu- janto gacchati# ti bhujago ; urena gacchati# ti urago ; pan- nasiro gacchati# ti pannago ; siren$a supati# ti sirim$sapo; vile sayati# ti vila#sayo; guha#yam$ seti# ti guha#sayo; da#t$ha# tassa a#vudho ti da#t$ha#vudho ; visam$ tassa ghoran ti ghoraviso ; jivha# tassa duvidha# ti dujivho; dvi#hi jivha#hi rasam$ sa#yati# ti dvirasan~n~u#. Yatha# puriso ji#vitu- ka#mo amarituka#mo sukhaka#mo dukkhapat$ikku#lo pa#dena sappasiram$ vajjeyya i vivajjeyya parivajjeyya abhinivaj- jeyya, evam eva sukhaka#mo dukkhapat$ikku#lo ka#me vajjeyya vivajjeyya parivajjeyya abhinivajjeyya# ti, sap- pass' eva pada# siro. ^So 'mam$ visattikam$ loke sato samativattati#^ ti. ^So^ ti yo ka#me parivajjeti. ^Visattika#^ vuccati tan$ha#, yo ra#go sa#ra#go anunayo anurodho nandi nandira#go, cittassa sa#ra#go, iccha# muccha# ajjhosa#nam$ gedho paligedho san%go pan%ko eja# ma#ya# janika# san~janani# sibbini# ja#lini# sarita# visattika# suttam$ visat$a# a#yu#hani# dutiya# pan$idhi bhava- netti vanam$ vanatho santhavo sneho apekkha# pat$ibandha# a#sa# a#sim$sana# a#sim$sitattam$, ru#pa#sa# sadda#sa# gandha#sa# rasa#sa# phot$t$habba#sa# la#bha#sa# dhana#sa# putta#sa# ji#vita#sa#, jappa# pajappa# abhijappa# jappana# pajappana# jappitattam$, loluppa# loluppa#yana# loluppa#yitattam$, mucchan~cikata# sa#dhukamyata#, adhammara#go visamalobho, nikanti nika#- mana# patthana# pihana# sampatthana#, ka#matan$ha# bhava- tan$ha# vibhavatan$ha# ru#patan$ha# aru#patan$ha# nirodhatan$ha# ru$patan$ha# , saddatan$ha# gandhatan$ha# rasatan$ha# phot$t$hab- batan$ha# dhammatan$ha#; ogho yogo gantho upa#da#nam$ a#varanam$ ni#varan$am$ chadanam$ bandhanam$ upakkileso anusayo pariyut$t$ha#nam$ lata#, veviccham$ dukkhamu#lam$ dukkhanida#nam$ dukkhappabhavo, ma#rapa#so ma#rabal$isam$ ma#ravisayo, tan$ha#nadi tanha#ja#lam$ tan$ha#gaddulam$ tan$ha#- samaddo, abhijjha#, lobho akusalamu#lam$. ^Visattika#^ ti. Ken' atthena visattika# ? Visat$a# ti visattika#, visa#la# ti visattika#, visat$a# ti visattika# , visakkati# ti visattika#, visam$harati# ti visattika#, visam$va#dika# ti visat- tika#, visamu#la# ti visattika#, visaphala# ti visattika#, visa- paribhoga# ti visattika#; visa#la# va# pana sa# ru#pe tan$ha# sadde gandhe rase phot$t$habbe kule gan$e a#va#se la#bhe yase pasam$sa#ya sukhe ci#vare pin$d$apa#te sena#sane gila#napac- cayabhesajjaparikkha#re ka#madha#tuya# ru#padha#tuya# aru#- padha#tuya# ka#mabhave ru#pabhave aru#pabhave san~n~a#bhave asan~n~a#bhave nevasan~n~a#na#san~n~a#bhave ekavoka#rabhave catu- voka#rabhave pan~cavoka#rabhave ati#te an~n~a#gate paccuppanne dit$t$hasutamutavina#tabbesu dhammesu visat#a# vitthata# ti, visattika#. ^Loke^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke. Sato ti catu#hi ka#ran$ehi sato, ka#ye ka#ya#nupassana#sati- pat$t$ha#nam$ bha#vento sato, vedana#su citte dhammesu dhamma#nupassana#satipat$t$ha#nam$ bha#vento sato. Aparehi pi catu#hi ka#ran$ehi sato, asatiparivajjana#ya sato, satikaran$i#- ya#nan~ ca dhamma#nam$ katatta# sato, satipat$ipakkha#nam$ dhamma#nam$ hatatta# sato, satinimitta#nam$ dhamma#nam$ appamut$t$hatta# sato. Aparehi pi catu#hi ka#ran$ehi sato, satiya# samanna#gatatta# sato, satiya# vasitatta# sato, satiya# pa#gun~n~ata#ya sato, satiya# apaccorohan$ata#ya sato. Aparehi pi catu#hi ka#ran$ehi sato, satatta# sato, santatta# sato, sami- tatta# sato, santadhammasamanna#gatatta# sato. Bu#ddha#- nussatiya# sato, dhamma#nussatiya# sato, sam$gha#nussatiya# sato, si#la#nussatiya# sato, ca#ga#nussatiya# sato, devata#nussatiya# sato, a#na#pa#n$asatiya# sato, maran$asatiya# sato, ka#yagata#- satiya# sato, upasama#nussatiya# sato. Ya# sati anussati patissati sati saran$ata# dha#ran$ata# apila#panata# asammussa- nata# sati satindriyam$ satibalam$ samma#sati satisam- bojjhan%go eka#yanamaggo, ayam$ vuccati sati. Ima#ya satiya# upeto hoti, samupeto upa#gato samupa#gato upapanno samnpapanno samanna#gato , so vuccati sato. ^So 'mam$ visattikam$ lokc sato samativattati#^ ti ya# loke visattika#, imam$ loke visattikam$ sato tarati uttarati patarati samatikkamati vi#tivattati# ti, so 'mam$ visattikam$ loke sato samativattati# ti. Ten' a#ha Bhagava# : Yo ka#me parivajjeti sappass' eva pada# siro, So 'mam$ visattikam$ loke sato samativattati# ti. Khettam$ vatthum$ hiran~n~am va# gava#s- sam da#saporisam$ thiyo bandhu# puthu ka#me yo naro anugijjhati. ^Khettam$ vatthum$ hiran~n~am$ va#^ ti. ^Khettan^ ti sa#likhettam$ vi#hikhettam$ muggakhettam$ ma#sakhettam$ yavakhettam$ godhu#makhettam$ tilakhettam$. ^Vatthun^ ti gharavatthu kot$nhavatthu purevatthu paccha#vatthu a#ra#mavatthu viha#ravatthu. ^Hiran~n~an^ ti hiran~n~am$ vuccati kaha#pan$o ti, khettam vatthum$ hiran~n~am$ va#. ^Gava#ssam$ da#saporisan^ ti. ^Gavan ti ga#vo vuccanti. ^Assa#^ ti pasuka#dayo vuccanti. ^Da#sa#^ ti catta#ro da#sa#, anto- ja#tako da#so, dhanakkitako da#so, sa#mam$ va# da#savisayam$ upeti, aka#mako va# da#savisayam$ upeti. *A#ma#ya da#sa# pi bhavanti h' eke. dhanena ki#ta# pi bhavanti da#sa#, sa#man~ ca eke upayanti da#sam$, bhaya# panun$n$a# pi bhavanti da#sa#. ^Porisan^ ti tayo purisa#, bhat$aka# kammakara# upaji#vino ti, gava#ssam$ da#saporisam$. ^Thiyo bandhu# puthu# ka#me^ ti. ^Thiyo^ ti itthipariggaho vuccati. ^Bandhu#^ ti catta#ro bandhu#, n~a#tibandhava# pi bandhu, gottabandhava# pi bandhu, mantabandhava# pi bandhu, sippabandhava# pi bandhu. ^Puthu# ka#me^ ti bahu# ka#me, ete puthu# ka#ma# mana#pika# ru#pa# . . . pe . . . mana#- pika# phot$t$habba# ti, thiyo bandhu# puthu# ka#me. ^Ya naro anugijjhati#^ ti. Yo ti yo ya#diso yatha#yutto yatha#vihito yatha#paka#ro yantha#napatto yam$dhamma- samanna#gato khattiyo va# bra#hman$o va# vesso va# suddo va# gahat$t$ho va# pabbajito va# devo va# manusso va#. ^Naro^ ti satto naro ma#n$avo poso puggalo ji#vo jagu# jantu indagu# manujo. ^Anugijhati#^ ti kilesaka#mena vatthuka#mesu gij- jhati anugijjhati paligijjhati palibajjhati# ti, yo naro anugijjhati. Ten' a#ha Basgava# : Khettam# vatthum$ hiran~n~am$ va# gava#ssam$ da#sapori- sam$ thiyo bandhu# puthu# ka#me yo naro anugijjhati. Abala# nam$ bali#yanti, maddante nam$ parissaya#, tato nam$ dukkham anveti, na#vam# bhin- nam ivodakam$. . ~Abala# nam$ bali#yanti~ ti. ~Abala# ti abala# kilesa# dubbala# appabala# appatha#maka# hi#na# nihi#na# parihi#na# omaka# la#maka# jatukka# paritta#. Te kilesa# tam# puggalam$ sahanti pari- sahanti abhibhavanti ajjhottharanti pariya#diyanti mad- danti# ti, evam pi abala# nam$ bali#yanti. Athava# abalam# puggalam$ dubbalam# appabalam$ appa- tha#makam$ hi#nam$ nihi#nam$ parihi#nam$ omakam$ la#makam$ jatukkam$ parittam$, yassa n' atthi saddha#balam$ viri- yabalam$ satibalam$ sama#dhibalam$ pan~n~a#balam$ hiribalam$ ottappabalam#, te kilesa# tam$ puggalam$ sahanti parisahanti abhibhavanti ajjhottharanti pariya#diyanti maddamti# ti, evam pi abala# n$am# bali#yanti. ~Maddante nam$ parissaya#~ ti. ~Parissaya#~ ti dve parissaya#, pa#kat$aparissaya# ca pat$icchannaparissaya ca. Katame pa#kat$aparissaya#? Si#ha# byaggha# di#pi-accha- taraccha# koka# gomahisa# hatthi# ahi-vicchika salapadi# cora# va# assu, ma#n$ava# va# katakamma# va# akatakamma# va#, cakkhurogo sotarogo gha#narogo jivha#rogo ka#yarogo si#sarogo kan$n$arogo mukharogo dantarogo ka#so sa#so pina#so d$a#ho jaro kucchirogo muccha# pakkhandika# su#la# visu#cika# kut$t$ham$ gan$d$o kila#so soso apama#ro daddu kan$d$u kacchu rakhasa# vitacchika# lohitapittam$ madhumeho am$sa# pil$aka# bhagandala#, pittasamut$t$ha#na# a#ba#dha#, semhasamut$t$ha#na# a#ba#dha#, va#tasamut$t$ha#na# a#ba#dha#, sannipa#tika# a#ba#dha#, utu- parin$a#maja# a#ba#dha#, visamapariha#raja# a#ba#dha#, opakkamika# a#ba#dha#, kammavipa#kaja# a#ba#dha#, si#tam# un$ham$ jighaccha# pipa#sa# ucca#ro passa#vo d$am$samakasava#ta#tapasirim$sapa- samphassa# iti va#, ime vuccanti pa#kat$aparissaya#. Katame pat$icchannaparissaya# ? Ka#yaduccaritam$ vaci#- duccaritam$ manoduccaritam#, ka#machandani#varan$am$ bya#pa#- dani#varan$am$ thi#namiddhani#varan$am$ uddhaccakukkuccani#- varan$am$ vicikiccha#ni#varan$am$, ra#go doso moho kodho upana#ho makkho pal$a#so issa# macchariyam# ma#ya# sa#t$heyyam# thambho sa#rambho ma#no atima#no mado pama#do, sabbe kilesa#, sabbe duccarita#, sabbe daratha#, sabbe paril$a#ha#, sabbe santa#pa#, sabba#kusala#bhisam$kha#ra# ; ime vuccanti pat#icchannaparissaya#. ^Parissaya#^ ti ken' atthena parissaya# ? Parisahanti# ti parissaya#, pariha#na#ya sam$vattanti# ti parissaya#, tatr' a#saya# ti, parissaya#. katham$ parisahanti# ti parissaya# ? Te parissaya# tam# puggal$am$ sahanti parisahanti ahhibhavanti ajjhottharanti pariya#diyanti maddanti ; evam$ parisahanti# ti, parissaya#. Katham pariha#na#ya sam$vattanti# ti parissaya# ? Te parissaya# kusala#nam$ dhamma#nam$ pariha#na#ya antara#- ya#ya sam$vattanti. Katamesam$ kusala#nam# dhamma#nam ? Samma#pat$ipada#ya anulomapat$ipada#ya apaccani#kapat$ipa- da#ya anvatthapat$ipada#ya dhamma#nudhammapat$ipada#ya, si#lesu paripu#rika#rita#ya , indriyesu guttadva#rata#ya, bhojane mattan~n~uta#ya, ja#gariya#nuyogassa, satisampajan~n~assa, ca- tunnam$ satipat$t$ha#na#nam$ bha#vana#nuyogassa, catunnam$ sammappadha#na#nam$ bha#vana#nuyogassa, catunnam$ iddhip- pa#da#nam$ bha#vana#nuyogassa, pan~cannam$ indriya#nam$ bha#- vana#nuyogassa, pan~cannam$ bala#nam$ bha#vana#nuyogassa, sattannam$ bojjhan%ga#nam$ bha#vana#nuyogassa, ariyassa at$t$han%gikassa maggassa bha#vana#nuyogassa. Imesam$ kusa- la#nam$ dhamma#dam$ pariha#na#ya antara#ya#ya sam$vattanti; evam$ pariha#na#ya sam$vattanti# ti, parissaya#. Katham$ tatr' a#saya# ti parissaya# ? Tatth' ete pa#paka# akusala# dhamma# uppajjanti attabha#vasannissaya# ; yatha# bile bila#saya# pa#n$a# sayanti, dake daka#saya# pa#n$a# sayanti, vane vana#saya# pa#n$a# sayanti, rukkhe rukkha#saya# pa#n$a# sayanti, evam eva tatth' ete pa#paka# akusala# dhamma# uppajjanti attabha#vasannissaya#, evam pi tatr' a#saya# ti, parissaya#. Vuttam$ h' etam$ Bhagavata# : * Sa#nteva#siko bhikkhave bhikkhu sa#cariyako dukkham$ na pha#su viharati. Kathan~ ca bhikkhave bhikkhu sa#nteva#siko sa#cariyako dukkham$ na pha#su viharati ? Idha bhikkhave bhikkhuno cakkhuna# ru#pam$ disva# uppajjanti pa#paka# akusala# dhamma# sarasam$- kappa# samyojani#ya#, ty assa anto vasanti anva#vasanti pa#paka# akusala# dhamma# ti, tasma# sa#ntevasiko ti vuccati; te nam$ samuda#caranti samuda#caranti nam$ pa#paka# akusala# dhamma# ti, tasma# sa#cariyako ti vuccati. Puna c' aparam$ bhikkhave bhikkhuno sotena saddam$ sutva#, gha#nena gandham$ gha#yitva#, jivha#ya rasam$ sa#yitva#, ka#yena phot$t$habbam$ phusitva#, manasa# dhammam$ vin~n~a#ya uppaj- janti pa#paka# akusala# dhamma# sarasam$kappa# sam$yo- jani#ya#, ty assa anto vasanti anva#vasanti pa#paka# akusala# dhamma# ti, tasma# sa#nteva#siko ti vuccati ; te nam$ samu- da#caranti samuda#caranti nam$ pa#paka# akusala# dhamma# ti, tasma# sa#cariyako ti vuccati. Evam$ kho bhikkhave bhikkhu sa#nteva#siko sa#cariyako dukkham$ na pha#su viha- rati# ti, evam pi tatr'a#saya# ti, parissaya#. Vuttam$ h' etam$ Bhagavata# : *Tayo me bhikkhave antara#mala# antara#-amitta# antara#sapatta# antara#vadhaka# antara#paccatthika#. Katame tayo ? Lobho bhikkhave antara#malam$ antara#-amitto antara#sapatto antara#vadhako antara#paccatthiko. Doso bhikkhave antara#malam$ antara#-amitto antara#sapatto antara#vadhako antara#paccat- thiko . Moho bhikkhave antara#malam$ antara#-amitto antara#sapatto antara#vadhako antara#paccatthiko. Ime kho bhikkhave tayo antara#mala# antara#-amitta# antara#sapatta# antara#vadhaka# antara#paccatthika# ti. Anatthajanano lobho, lobho cittappakopano, bhayam$ antarato ja#tam$ tam$ jano na#vabujjhati. Luddho attham$ na ja#na#ti, luddho dhammam$ na passati; andham$ tamam$ tada# hoti, yam$ lobho sahate naram$. Anatthajanano doso, doso cittappakopano, bhayam$ antarato ja#tam$ tam$ jano na#vabujjhati. Kuddho attham$ na ja#na#ti, kuddho dhammam$ na passati; andham$ tamam$ tada# hoti, yam kodho sahate naram$. Anatthajanano moho, moho cittappakopano, bhayam$ antarato ja#tam$ tam$ jano na#vabujjhati. Mu#l$ho attham$ na ja#na#ti, mu#l$ho dhammam$ na passati ; andham$ tamam$ tada# hoti, yam moho sahate naram$, evam pi tatr'a#saya# ti parissaya# ti. Vuttam$h' etam$ Bhagavata# : *Tayo kho maha#ra#ja purisassa dhamma# ajjhattam uppajjama#na# uppajjanti ahita#ya dukkha#ya apha#suviha#ra#ya. Katame tayo ? Lobho kho maha#ra#ja purisassa dhammo ajjhattam$ uppajjama#no uppajjati ahita#ya dukkha#ya apha#suviha#ra#ya. Doso kho maha#ra#ja purisassa dhammo ajjhattam$ uppajjama#no uppajjati ahita#ya dukkha#ya apha#suviha#ra#ya . Moho kho maha#ra#ja purisassa dhammo ajjhattam$ uppajjama#no uppajjati ahita#ya dukkha#ya apha#suviha#ra#ya. Ime kho maha#ra#ja tayo purisassa dhamma# ajjhattam$ uppajjama#na# uppajjanti ahita#ya dukkha#ya apha#suviha#ra#ya# ti. Lobho doso ca moho ca purisam$ pa#pacetasam$ him$santi attasambhu#ta# tacasa#ram$ va samphalan ti, evam pi tatr'a#saya# ti parissaya#. Vuttam$ pi c' etam$ Bhagavata# : +Ra#go ca doso ca itonida#na# arati rati lomaham$so ito ja#to to samut$t$ha#ya manovitakka# kuma#raka# dham$kam iv' ossajjanti# ti, evam pi tatr'a#saya# ti, parissaya#. ^Maddante nam$ parissaya#^ ti te parissaya# tam$ puggalam$ sahanti parisahanti abhibhavanti ajjhottharanti pariya#di- yanti maddanti# ti, maddante nam$ parissaya#. ^Tato nam$ dukkham anveti#^ ti. ^Tato^ ti tato tato paris- sayato tam$ puggalam$ ^dukkham$ anveti^ anugacchati anva#yi- kam$ hoti ; ja#tidukkham$ anveti anugacchati anva#yikam$ hoti, jara#dukkham$ anveti anugacchati anva#yikam$ hoti, bya#dhidukkham$ anveti anugacchati anva#yikam$ hoti, maran$adukkham$ anveti anugacchati anva#yikam$ hoti, sokaparidevadukkhadomanassupa#ya#sadukkham$ anveti anu- gacchati anva#yikam$ hoti, nerayikam$ dukkham$, tirac- cha#nayonikam$ dukkham$, petavisayikam$ dukkham$ anveti anugacchati anva#yikam$ hoti, ma#nusakam$ dukkham, gabbhe okkantimu#lakam$ dukkham$, gabbhe t$hitimu#lakam$ dukkham$, gabbha# vut$t$ha#namu#lakam$ dukkham$, ja#tass' upanibandhikam$ dukkham$, ja#tassa para#dheyyakam$ dukkham$, attupakkamadukkham$, parupakkamadukkham$ anveti anugacchati anva#yikam$ hoti ; dukkhadukkham$ an- veti anugacchati anva#yikam$ hoti, sam$kha#radukkham viparin$a#madukkham$, cakkhurogo sotarogo gha#narogo jivha#rogo ka#yarogo si#sarogo kan$n$arogo mukharogo dan- tarogo ka#so sa#so pina#so d$a#ho jaro kucchirogo muccha# pakkhandika# su#la# visu#cika# kut$t$ham$ gan$d$o kila#so soso apama#ro daddu kan$d$u kacchu rakhasa# vitacchika# lohita- pittam$ madhumeho am$sa# pil$aka# bhagandala#, pittasamut$- t$ha#na# a#ba#dha#, semhasamut$t$ha#na# a#ba#dha#, va#tasamut$t$ha#na# a#ba#dha#, sannipa#tika# a#ba#dha#, utuparin$a#maja# a#ba#dha#, visamapariha#raja# a#ba#dha#, opakkamika# a#ba#dha#, kammavi- pa#kaja# a#ba#dha#, sitam$ un$ham$ jighaccha# pipa#sa# ucca#ro pas- sa#vo d$am$samakasava#ta#tapasirim$sapasamphassadukkham$, ma#tumaran$adukkham$ pitumaran$adukkham$ bha#tumaran$a- dukkham$ bhagini#maran$adukkham$ puttamaran$adukkham$ dhi#tumaran$adukkham$ n~a#tibyasanadukkham$ bhogabyasana- dukkham$ rogabyasanadukkham$ si#labyasanadukkham$ dit$- t$hibyasanadukkham$ anveti anugacchati anva#yikam$ hoti# ti, tato nam$ dukkham anveti. ^Navam$ bhinnam$ ivodakan^ ti yatha# bhinnam$ na#vam$ tato tato udakam$ anveti anugacchati anva#yikam$ hoti, purato pi udakam$ anveti anugacchati anva#yikam$ hoti, pacchato pi, het$t$hato pi, passato pi udakam$ anveti anugacchati anva#yi- kam$ hoti ; evam eva tato tato parissayato tam$ puggalam$ dukkham$ anveti anugacchati anva#yikam$ hoti, ja#tiduk- kham anveti anugacchati anva#yikam$ hoti . . . pe . . . dit$t$hibyasanadukkham$ anveti anugacchati anva#yikam$ hoti# ti, na#vam$ bhinnam ivodakam$. Ten' a#ha Bhagava# : Abala# nam$ bali#yanti, maddante nam$ parissaya#, tato nam$ dukkham anveti, na#vam$ bhinnam ivodakan ti. Tasma# jantu sada# sato ka#ma#ni pari- vajjaye, te paha#ya tare ogham$, na#vam$ sitva# va pa#ragu#. ^Tasma# jantu sada# sato^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tappaccaya# tam$nida#na# etam$ a#di#navam$ sampas- sama#no ka#mesu# ti, tasma#. ^Jantu#^ ti satto naro ma#n$avo poso puggalo ji#vo jagu# jantu indagu# manujo. ^Sada#^ ti sada# sabbada# sabbaka#lam$ niccaka#lam$ dhuvaka#lam$ satatam$ samitam$ abbocchin$n$am$ pon%kha#nupon%kham$, udakummi- ka#ja#tam$ avi#ci - santatisahitam$ phusitam$ purebhattam$ paccha#bhattam$ purimaya#mam$ majjhimaya#mam$ pacchi- maya#mam$ ka#l$e jun$he vasse hemante gimhe, purime vayo- khandhe, majjhime vayokhandhe, pacchime vayokhandhe. ^Sato^ ti catu#hi ka#ran$ehi sato, ka#ye ka#ya#nupassana#sati- pat$t$ha#nam$ bha#vento sato, vedana#su citte dhammesu dhamma#nupassana#satipat$t$ha#nam$ bha#vento sato ; aparehi pi catu#hi ka#ran$ehi sato . . . pe . . . so vuccati sato ti, tasma# jantu sada# sato. ^Ka#ma#ni parivajjaye^ ti. ^Ka#ma#ni#^ ti udda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca . . . pe . . . ime vuccanti vatthuka#ma# . . . pe . . . ime vuccanti kilesaka#ma#. ^Ka#ma#ni parivajjaye^ ti dvi#hi ka#ran$ehi ka#me parivaj- jeyya, vikkhambhanato va# samucchedato va#. Katham$ vikkhambhanato ka#me parivajjeyya? At$t$hi- kam$kalu#pama# ka#ma# appassa#datthena# ti passanto vik- khambhanato ka#me parivajjeyya ; mam$sapesu#pama# ka#ma# bahusa#dha#ran$atthena# ti passanto vikkhambhanato ka#me parivajjeyya ; tin$ukku#pama# ka#ma# anudahanatthena# ti passanto vikkhambhanato ka#me parivajjeyya . . . pe . . . nevasan^n^a#na#san^n^a#yatanasama#pattim$ bha#vento pi vik- khambhanato ka#me parivajjeyya. Evam$ vikkhambhanato ka#me parivajjeyya . . . pe . . . evam$ samucchedato ka#me parivajjeyya# ti, ka#ma#ni parivajjaye. ^Te paha#ya tareoghan^ ti. ^Te^ ti vatthuka#me parija#nitva#, kilesaka#me paha#ya pajahitva# vinoditva# byantikaritva# anabha#vam$ gamitva#, ka#machandani#varan$am$ paha#ya paja- hitva# vinoditva# byantikaritva# anabha#vam$ gamitva#, bya#pa#- dani#varan$am$ thi#namiddhani#varan$am$ uddhaccakukkuc- cani#varan$am$ vicikiccha#ni#varan$am$ paha#ya pajahitva# vino- ditva# byantikaritva# anabha#vam$ gamitva#, ka#mogham$ bhavogham$ dit$t$hogham$ avijjogham$ tareyya uttareyya patareyya samatikkameyya vi#tivatteyya# ti, te paha#ya tare ogham$. ^Na#vam$ sitva# va pa#ragu#^ ti yatha# garukam$ ^na#vam$^ bha#rikam$ udakam$ ^sitva#^ osin~citva# chad$d$etva# lahuka#ya na#va#ya khippam$ lahum$ appakasiren' eva pa#ram$ gaccheyya; evam eva vatthuka#me parija#nitva#, kilesaka#me paha#ya pajahitva# vinoditva# byantikaritva# anabha#vam$ gamitva#, ka#machandani#varan$am$ hya#pa#dani#varan$am$ thi#namid- dhani#varan$am$ uddhaccakukkuccani#varan$am$ vicikiccha#ni#- varan$am$ paha#ya pajahitva# vinoditva# byantikaritva# ana- bha#vam$ gamitva#, khippam$ lahum$ appakasiren' eva pa#ram$ gaccheyya. ^Pa#ram$^ vuccati amatam$ nibba#nam$ ; yo so sab- basam$kha#rasamatho sabbu#padhipat$inissaggo tan$hakkhayo vira#go nirodho nibba#nam$; pa#ram$ gaccheyya, pa#ram$ adhi- gaccheyya, pa#ram$ phuseyya, pa#ram$ sacchikareyya ^pa#ragu#^ ti; yo pi pa#ram$ gantuka#mo so pi pa#ragu#, yo pi pa#ram$ gacchati so pi pa#ragu#, yo pi pa#ram$ gato so pi pa#ragu#. Vuttam$ etam$ Bhagavata# : * Tin$n$o pa#ragato thale tit$t$hati bra#hman$o ti. Bra#hmano ti kho bhikkhave ara- hato etam$ adhivacanam$ ; so abhin~n~a#pa#ragu# parin~n~a#pa#ragu# paha#napa#ragu# bha#vana#pa#ragu# sacchikiriya#pa#ragu# sama#- pattipa#ragu# ; abhin~n~a#pa#ragu# sabbadhamma#nam$, parin~n~a#- pa#ragu# sabbadukkha#nam$, paha#napa#ragu# sabbakilesa#nam$, bha#vana#pa#ragu# catunnam$ ariyamagga#nam$, sacchikiriya#- pa#ragu# nirodhassa, sama#pattipa#ragu# sabbasama#patti#nam$ ; so vasippatto pa#ramippatto ariyasmim$ si#lasmim$, vasip- patto pa#ramippatto ariyasmim$ sama#dhismim$, vasippatto pa#ramippatto ariya#ya pan~n~a#ya, vasippatto pa#ramippatto ariya#ya vimuttiya# ; so pa#ragato pa#rappatto, anta- gato antappatto, kot$igato kot$ippatto, pariyantagato pari- yantappatto, vosa#nagato vosa#nappatto, ta#n$agato ta#n$ap- patto, len$agato len$appatto, saran$agato saran$appatto, abha- yagato abhayappatto, accutagato accutappatto, amata- gato amatappatto, nibba#nagato nibba#nappatto ; so vut$t$hava#so cin$n$acaran$o gataddho gatadiso gatakot$iko pa#litabrahmacariyo uttamadit$t$hippatto bha#vitamaggo pahi#nakileso pat$ividdha#kuppo sacchikatanirodho ; duk- kham$ tassa parin~n~a#tam$, samudayo pahi#no, maggo bha#vito, nirodho sacchikato, abhin~n~eyyam abhin~n~a#tam$, parin~n~ey- yam$ parin~n~a#tam$, paha#tabbam$ pahi#nam$, bha#vetabbam$ bha#vitam$, sacchika#tabbam$ sacchikatam$ ; so ukkhittapa- ligho sam$kin$n$aparikho abbu#l$hesiko niraggal$o ariyo pan- naddhajo pannabha#ro visam$yutto pan~can%gavippahi#no chalan%gasamanna#gato eka#rakkho catura#passeno panun$n$a- paccekasacco samavayasat$t$hesano ana#vilasam$kappo pas- saddhaka#yasam$kha#ro suvimuttacitto suvimuttapan~n~o ke- vali# vusitava# uttamapuriso paramapuriso paramapattip- patto. So n' eva a#cina#ti, na apacina#ti, apacinitva# t$hito ; n' eva pajahati, na upa#diyati, pajahitva# t$hito ; n'eva visineti, na ussineti, visinetva# t$hito ; n' eva vidhupeti, na sandhupeti, vidhupetva# t$hito ; asekkhena si#lakkhandhena samanna#gatatta# t$hito, asekkhena sama#dhikkhandhena, asekkhena pan^n^akkhandhena, asekkhena vimuttikkhan- dhena, asekkhena vimuttin~a#n$adassanakkhandhena saman- na#gatatta# t$hito ; saccam$ pat$ipa#dayitva# t$hito, ejam$ samatikkamitva# t$hito, kilesaggim$ pariya#dayitva# t$hito, aparigamanata#ya t$hito, katam$ sama#da#ya t$hito, mutti- pat$isevanata#ya t$hito, metta#ya pa#risuddhiya# t$hito, karu- n$a#ya mudita#ya upekkha#ya pa#risuddhiya# t$hito, accanta- pa#risuddhiya# t$hito, akamman^n^ata#ya pa#risuddhiya# t$hito, vimuttatta# t$hito, santussitatta# t$hito, khandhapariyante t$hito, dha#tupariyante t$hito, a#yatanapariyante t$hito, gati- pariyante t$hito, upapattipariyante t$hito, pat$isandhipari- yante t$hito, bhavapariyante t$hito, sam$sa#rapariyante t$hito, vat$t$apariyante t$hito, antimabhave t$hito, anti- masamussaye t$hito, antimadehadharo araha#. *Tassa#yam$ pacchimako bhavo, carimo 'yam$ samussayo, ja#timaran$asam$sa#ro n' atthi tassa punabbhavo ti, na#vam$ sitva# va pa#ragu#. Ten' a#ha Bhagava# : Tasma# jantu sada# sato ka#ma#ni parivajjaye, te paha#ya tare ogham$, na#vam$ sitva# va pa#ragu# ti. PAT$HAMO KA#MASUTTANIDDESO NIT$T$HITO. II. DUTIYO GUHAT$T$HAKASUTTANIDDESO. Satto guha#yam$ bahuna#bhichanno tit$t$ham$ naro mohanasmim$ paga#lho, du#re viveka# hi tatha#vidho so, ka#ma# hi loke na hi suppaha#ya#. ^Satto guha#yam$ bahuna#bhichanno^ ti. ^Satto^ ti hi kho vuttam$. Api ca ^guha#^ ta#va vattabba#. Guha# vuccati ka#yo : ka#yo ti va# guha# ti va# deho ti va# sandeho ti va# na#va# ti va# ratho ti va# dhajo ti va# vammiko ti va# niddan ti va# nagaran ti va# kut$i# ti va# gan$d$o ti va# kummo ti va# na#go ti va# ka#yass' etam$ adhivacanam$. ^Satto guha#yan^ ti guha#yam$ satto visatto a#satto laggo laggito palibuddho ; yatha# bhittikhi#le va# na#gadante va# bhan$d$am$ sattam$ visattam$ a#sattam$ laggam$ laggitam$ palibuddham$ ; evam$ eva guha#yam$ satto visatto a#satto laggo laggito palibuddho. Vuttam$ h' etam$ Bhavagata#: *Ru#pe kho Ra#dha yo chando, yo ra#go, ya# nandi, ya# tan$ha#, ye upa#yupa#da#na# cetaso adhit$t$ha#na#bhinivesa#nusaya#, tatra satto, tatra visatto, tasma# satto ti vuccati. ^Satto^ ti laggana#dhivacanan ti, satto guha#yam$. ^Bahuna#bhichanno^ ti bahukehi kilesehi channo, ra#g##ena channo, dosena channo, mohena channo, kodhena channo, upana#hena channo, makkhena channo, pal$a#sena channo, issa#ya channo, macchariyena channo, ma#ya#ya chauno, sa#t$heyyena channo, thambhena channo, sa#rambhena channo, ma#nena channo, atima#nena channo, madena channo, pama#dena channo, sabbakilesehi sabbaduccaritehi sabbadarathehi sabbaparil$a#hehi sabbasanta#pehi sabba#ku- sala#bhisam$kha#rehi channo ucchanno a#vut$o nivut$o ovut$o pihito pat$icchanno pat$ikujjito ti, satto guha#yam bahuna#bhichanno. ^Tit$t$ham$ naro mohanasmim$ paga#l$ho^ ti. ^Tit$t$ham$ naro^ ti tit$t$hanto navo ratto ra#gavasen$a tit$t$hati, dut$t$ho dosa- vasena tit$t$hati, mu#l$ho mohavasena tit$t$hati, vinibandho ma#navasena tit$t$hati, para#mat$t$ho dit$t$hivasena tit$t$hati, vikkhepagato uddhaccavasena tit$t$hati, anit$t$han%gato vici- kiccha#vasena tit$t$hati, tha#magato anusayavasena tit$t$hati# ti, evam pi tit$t$ham$ naro. Vuttam$ h' etam$ Bhavagata# : * Santi bhikkhave cakkhu- vin~n~eyya# ru#pa# it$t$ha# kanta# mana#pa# piyaru#pa# ka#mu#pa- samhita# rajani#ya# ; tan~ ce bhikkhu abhinandati abhivadati ajjhosa#ya tit$t$hati. Santi bhikkhave sotavin~n~eyya# sadda#, gha#navin~n~eyya# gandha#, jivha#vin~n~eyya# rasa#, ka#yavin~n~eyya# phot$t$habba#, manovin~n~eyya# dhamma# it$t$ha# kanta# mana#pa# piyaru#pa# ka#mu#pasam$hita# rajani#ya# ; tan~ ce bhikkhu abhi- nandati abhivadati ajjhosa#ya tit$t$hati# ti, evam pi tit$tham$ naro. Vuttam$ h' etam$ Bhavagata# : * Ru#pupayam$ va# bhikkhave vin~n~a#n$am$ tit$t$hama#nam$ tit$t$hati ru#pa#ramman$am$ ru#pappa- tit$t$ham$ nandu#pasevanam$ vuddhim$ viru#l$him$ vepullam$ a#pajjati. Vedanupayam$ va# bhikkhave, san~n~upayam$ va# bhikkhave, sam$kha#rupayam$ va# bhikkhave vin^n^a#n$am$ tit$t$hama#nam$ tit$t$hati, sam$kha#ra#ramman$am$ sam$kha#rappa- tit$t$ham$ nandu#pasevanam$ vuddhim$ viru#l$him$ vepullam$ a#pajjati# ti, evam pi tit$t$ham$ naro. Vuttam$ pi h' etam$ Bhagavata#:+ Kaval$in%ka#re ce bhikkhave a#ha#re atthi ra#go, atthi nandi, atthi tan$ha#, patit$t$hitam$ tattha vin~n~a#n$am$ viru#l$ham$ ; yattha patit$t$hitam$ vin~n~a#n$am$ viru#l$ham$, atthi tattha na#maru#passa#vakkanti ; yattha atthi na#maru#passa#vakkanti, atthi tattha sam$kha#ra#- nam$ vuddhi; yattha atthi samkha#ra#nam$ vuddhi atthi tattha a#yatim$ punabbhava#bhinibbatti ; yattha atthi a#yatim$ punabbhava#bhinibbatti, atthi tattha a#yatim$ ja#tijara#mara- n$am$ ; yattha atthi a#yatim$ ja#tijara#maran$am$, sasokan tam$ bhikkhave sarajam$ sa-upa#ya#san ti vada#mi. Phasse ce bhikkhave a#ha#re, manosan^cetana#ya ce bhikkhave a#ha#re, vin~n~a#n$e ce bhikkhave a#ha#re atthi ra#go, atthi nandi, atthi tan$ha#, patit$t$hitam$ tattha vin^n^a#n$am$ viru#l$ham$; yattha patit$t$hitam$ vin~n~a#n$am$ viru#l$ham$, atthi tattha na#maru#passa#- vakkanti ; yattha atthi na#maru#passa#vakkanti, atthi tattha sam$kha#ra#nam$ vuddhi; yattha atthi sam$kha#ra#nam$ vuddhi, atthi tattha a#yatim$ punabbhava#bhinibbatti ; yattha atthi a#yatim$ punabbhava#bhinibbatti, atthi tattha a#yatim$ ja#ti- jara#maran$am$ ; yattha atthi a#yatim$ ja#tijara#maran$am$, sasokan tam$ bhikkhave sarajam$ sa-upa#ya#san ti vada#mi# ti, evam pi tit$t$ham$ naro. ^Mohanasmim$ paga#l$ho^ ti. ^Mohana#^ vuccanti pan^ca ka#ma- gun$a#, cakkhuvin^n^eyya# ru#pa# it$t$ha# kanta# mana#pa# piyaru#pa# ka#mu#pasam$hita# rajani#ya#, sotavin~n~eyya# sadda#, gha#navin~- n~eyya# gandha#, jivha#vin~n~eyya# rasa#, ka#yavin~n~eyya# phot$- t$habba# it$t$ha# kanta# mana#pa# piyaru#pa# ka#mu#pasam$hita# rajani#ya#. Kim%ka#ran$a# mohana# vuccanti pan^ca ka#magun$a# ? Yebhuyyena devamanussa# pan^casu ka#magun$esu muyhanti sammuyhanti sampamuyhanti, mu#l$ha# sammu#l$ha# sampa- mu#l$ha#, avijja#ya andhikata# a#vut$a# nivut$a# ovut$a# pihita# pat$icchanna# pat$ikujjita#; tam$ka#ran$a# mohana# vuccanti pan^ca ka#magun$a#. Mohanasmim$ ^paga#l$ho^ ti mohanasmim$ paga#l$ho oga#l$ho ajjhoga#l$ho nimuggo ti, tit$t$ham$ naro mohanasmim$ paga#l$ho. ^Du#re viveka# hi tatha#vidho so^ ti. ^Viveka#^ ti tayo viveka#, ka#yaviveko cittaviveko upadhiviveko. Katamo ka#yaviveko ? Idha bhikkhu vivittam$ sena#sanam$ bhajati aran~n~am$ rukkhamu#lam$ pabbatam$ kandaram$ giri- guham$ susa#nam$ vanapattham$ abbhoka#sam$ pala#lapun~jam$, ka#yena ca vivitto viharati ; so eko gacchati, eko tit$t$hati, eko nisi#dati, eko seyyam$ kappeti, eko ga#mam$ pin$d$a#ya pavisati, eko pat$ikkamati, eko raho nisi#dati, eko can%kamam$ adhit$t$ha#ti, eko carati viharati iriyati vattati pa#leti yapeti ya#peti. Ayam$ ka#yaviveko. Katamo cittaviveko ? Pat$hamam$ jha#nam$ sama#pan- nassa ni#varan$ehi cittam$ vivittam$ hoti; dutiyam$ jha#nam$ sama#pannassa vitakkavica#rehi cittam$ vivittam$ hoti ; tatiyam$ jha#nam$ sama#pannassa pi#tiya# cittam$ vivittam$ hoti, catuttham$ jha#nam sama#pannassa sukhadukkhehi cittam$ vivittam$ hoti ; a#ka#sa#nan~ca#yatanam$ sama#pannassa ru#pa- san~n~a#ya pat$ighasan~n~a#ya na#nattasan~n~a#ya cittam$ vivittam# hoti; vin~n~a#n$an~ca#yatanam$ sama#pannassa a#ka#sa#nan~ca#ya- tanasan~n~a#ya cittam$ vivittam$ hoti ; a#kin^n^can~n~a#yatanam$ sama#pannassa vin^n^a#n$an~ca#yatanasan~n~a#ya cittam$ vivittam$ hoti ; nevasan~n~a#na#san~n~a#yatanam$ sama#pannassa a#kin^can^- n~a#yatanasan~n~a#ya cittam$ vivittam$ hoti ; sota#pannassa sakka#yadit$t$hiya# vicikiccha#ya si#labbatapara#ma#sa# dit$t$ha#nu- saya# vicikiccha#nusaya# tadekat$t$hehi ca kilesehi cittam$ vivittam$ hoti; sakada#ga#missa ol$a#rika# ka#mara#gasam$yojana# pat$ighasam$yojana# ol$a#rika# ka#mara#ga#nusaya# pat$igha#nu- saya# tadekat$t$hehi ca kilesehi cittam$ vivittam$ hoti ; ana#ga#missa an$usahagata# ka#mara#gasam$yojana# pat$igha- sam$yojana#, an$usahagata# ka#mara#ga#nusaya# pat$igha#nusaya# tadekat$t$hehi ca kilesehi cittam$ vivittam$ hoti ; arahato ru#para#ga# aru#para#ga# ma#na# uddhacca# avijja#ya ma#na#nu- saya# bhavara#ga#nusaya# avijja#nusaya# tadekat$t$hehi ca kile- sehi bahiddha# ca sabbanimittehi cittam$ vivittam$ hoti. Ayam$ cittaviveko. Katamo upadhiviveko ? Upadhi vuccanti kilesa# ca khandha# ca abhisam$kha#ra# ca. Upadhiviveko vuccati amatam$ nibba#nam$ ; yo so sabbasam$kha#rasamatho sab- bu#padhipat$inissaggo tan$hakkhayo vira#go nirodho nib- ba#nam$. Ayam$ upadhiviveko. Ka#yaviveko ca vu#pakat$t$haka#ya#nam$ nekkhamma#bhira- ta#nam$; cittaviveko ca parisuddhacitta#nam$ paramavoda#- nappatta#nam$ ; upadhiviveko ca nirupadhi#nam$ puggala#nam$ visam$kha#ragata#nam$ . ^Du#re viveka# hi#^ ti yo so evam$ guha#yam$ satto evam$ bahukehi kilesehi channo, evam$ mohanasmim$ paga#l$ho, so ka#yaviveka# pi du#re, cittaviveka# pi du#re, upadhiviveka# pi du#re vidu#re suvidu#re na santike na sa#manta# ana#sanne vu#pakat$t$he. ^Tatha#vidho^ ti tatha#vidho ta#diso tassan$t$hito tappaka#ro tappat$ibha#go yo so mohanasmim$ paga#l$ho ti, du#re viveka# hi tatha#vidho so. ^Ka#ma# hi loke na hi suppaha#ya#^ ti. ^Ka#ma#^ ti udda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca. Katame vatthuka#ma#? Mana#pika# ru#pa#, mana#pi#ka# sadda#, nana#pika# gandha#, mana#pika# rasa#, mana#pika# phot$t$habba# ; attharan$a# pa#puran$a# da#sida#sa# ajel$aka# kukkut$asu#kara# hat- thigava#ssaval$ava# khettam$ vatthu hiran~n~am$ suvan$n$am$ ga#manigamara#jadha#niyo rat$t$han~ ca janapado ca koso ca kot$t$ha#ga#ran~ ca, yam$ kin~ci rajani#yavatthu vatthuka#ma#. Api ca ati#ta# ka#ma#, ana#gata# ka#ma# paccupapanna# ka#ma#, ajjhatta# ka#ma#, bahiddha# ka#ma#, ajjhattabahiddha# ka#ma#, hi#na# ka#ma#, majjhima# ka#ma#, pan$i#ta# ka#ma#, a#pa#yika# ka#ma#, ma#nusika# ka#ma#, dibba# ka#ma#, paccuppat$t$hita# ka#ma#, nim- mita# ka#ma#, paranimmita# ka#ma#, pariggahita# ka#ma#, aparig- gahita# ka#ma#, mama#yita# ka#ma#, amama#yita# ka#ma#, sabbe pi ka#ma#vacara# dhamma#, sabbe pi ru#pa#vacara# dhamma#, sabbe pi aru#pa#vacara# dhamma#, tan$ha#vatthuka# tan$ha#ram- man$a# ka$mani#yatthena rajani#yatthena madani#yatthena ka#ma# ; ime vuccanti vatthuka#ma#. Katame kilesaka#ma# ? Chando ka#mo, ra#go ka#mo, chan- dara#go ka#mo, sam$kappo ka#mo, ra#go ka#mo, sam$kappara#go ka#mo ; yo ka#mesu ka#machando ka#mara#go ka#manandi ka#matan$ha# ka#masneho ka#maparil$a#ho ka#mamuccha# ka#maj- jhosa#nam$ ka#mogho ka#mayogo ka#mupa#da#nam$ ka#machanda- ni#varan$am$. *Addasam$ ka#ma te mu#lam$, sam$kappa# ka#ma ja#yasi ; na tam$ sam$kappayissa#mi. evam$ ka#ma na hohisi; ime vuccanti kilesaka#ma#. ^Loke^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke. Ka#ma# hi loke ^na hi suppaha#ya#^ ti ka#ma# hi loke duppaha#ya# duccajja# duppariccajja# dunnim- madaya# dunnivedhaya# dubbinivedhaya# duttara# duppa- tara# dussamatikkama# dubbi#tivatta# ti, ka#ma# hi loke na hi suppa#ha#ya#. Ten' a#ha Bhagava# : Satto guha#yam$ bahuna#bhichanno tit$t$ham$ naro mohanasmim$ paga#l$ho, du#re viveka# hi tatha#vidho so, ka#ma# hi loke na hi suppaha#ya# ti. Iccha#nida#na# bhavasa#tabaddha# te duppamun^ca#, na hi an^n^amokkha#, paccha# pure va# pi apekkhama#na# ime va ka#me purime va jappam$- ^Iccha#n$ida#na# bhavasa#tabaddha#^ ti. ^Iccha#^ ti vuccati tan$ha#, yo ra#go sa#ra#go anunayo anurodho nandi nandira#go cit- tassa sa#ra#go iccha# muccha# ajjhosa#nam$ gedho paligedho san%go pan%ko eja# ma#ya# janika# san~janika# san~janani# sib- bini# ja#lini# sarita# visattika# suttam$ visat$a# a#yu#hani# dutiya# pan$idhi bhavanetti vanam$ vanatho santhavo sneho apekkha# pat$ibandho, a#sa# a#sim$sana# a#sim$sitattam$ ru#pa#sa# sadda#sa# gandha#sa# rasa#sa# phot$t$habba#sa# la#bha#sa# dhana#sa# putta#sa# ji#vita#sa#, jappa# pajappa# abhijappa# jappa# jappana# jappitattam$, loluppa# loluppa#yana# loluppa#yitattam$, muc- chan~cikata#, sa#dhukamman~n~ata#, adhammara#go visama- lobho nikanti nika#mana# patthana# pihana# sampatthana#, ka#matan$ha# bhavatan$ha# vibhavatan$ha#, ru#patan$ha# aru#pa- tan$ha#, nirodhatan$ha#, ru#patan$ha# saddatan$ha# gandha- tan$ha# rasatan$ha# phot$t$habbatan$ha# dhammatan$ha#, ogho yogo gantho, upa#da#nam$ a#varan$am$ ni#varan$am$ chadanam$ bandhanam$ upakkileso anusayo pariyut$t$ha#nam$ lata# veviccham$ dukkhamu#lam$ dukkhanida#nam$ dukkhappa- bhavo ma#rapa#so ma#rabal$isam$ ma#ravisayo tan$ha#nadi# tanha#ja#lam$ tan$ha#gaddulam$ tan$ha#samuddo abhijjha#, lobho akusalamu#lam$. ^Iccha#nida#na#^ ti iccha#nida#na# iccha#hetuka# iccha#paccaya# iccha#ka#ran$a# iccha#pabhava# ti, iccha#nida#na#. ^Bhavasa#tabaddba#^ ti. Ekam$ bhavasa#tam$, sukha# vedana#. Dve bhavasa#ta#ni, sukha# ca vedana# it$t$han^ ca vatthu. Ti#n$i bhavasa#ta#ni, yobban~n~am$ a#rogyam$ ji#vitam$. Catta#ri bhavasa#ta#ni, la#bho yaso pasam$sa# sukham$. Pan~ca bhava- sa#ta#ni, mana#pika# ru#pa#, mana#pika# sadda#, mana#pika# gandha#, mana#pika# rasa#, mana#pika# phot$t$habba#. Cha bhavasa#ta#ni, cakkhusampada# sotasampada# gha#nasampada# jivha#sam- pada# ka#yasampada# manosampada#. ^Bhavasa#tabaddha#^ ti sukha#ya vedana#ya baddha#, it$t$ha- smim$ vatthusmim$ baddha#, yobban~n~e baddha#, a#rogye baddha#, ji#vite baddha#, la#bhe baddha#, yase baddha#, pasam$- sa#ya baddha#, sukhe baddha#, mana#pikesu ru#pesu baddha#, saddesu gandhesu rasesu mana#pikesu phot$t$habbesu baddha#, cakkhusampadn#ya baddha#, sotasampada#ya gha#nasampada#ya jivha#sampada#ya ka#yasampada#ya, mano- sampada#ya, baddha# vinibaddha# a#baddha# lagga# laggita# palibuddha# ti, iccha#nida#na# bhavasa#tabaddha#. ^Te duppamun~ca# na hi an~n~anokkha#^ ti te va bhavasa#- tavatthu# duppamun^ca#, satta# va# etto dummocaya#. Kathan te bhavasa#tavatthu# duppamun~ca# ? Sukha# vedana# dummun~ca#, it$t$ham$ vatthu dummun~cam$, yobban~- n~am$ dummun~cam$, a#rogyam$ dummun~cam$, ji#vitam$ dum- mun~cam$, la#bho dummun~co, yaso dummun~co, pasam$sa# dummun~ca#, sukham$ dummun^cam$, mana#pika# ru#pa# dum- mun~ca#, mana#pika# sadda# gandha# rasa# phot$t$habba# dum- mun~ca#, cakkhusampada# dummun~ca#, sotasampada# gha#na- sampada# jivha#sampada# ka#yasampada# manosampada#, dummun~ca# duppamun%ca# dummocaya# duppamocaya# dunnimmadaya# dubbinivedhaya# duttara# duppatara# dus- samatikkama# dubbi#tivatta#; evan te bhavasa#tavatthu# duppamun~ca#. Katham$ satta# etto dummocaya# ? Sukha#ya vedana#ya satta# dummocaya#, it$t$hasma# vatthusma# dammocaya#, yob- ban^n^a# dummocaya#, a#rogya# dummocaya#, ji#vita# dummocaya#, la#bha# dummocaya#, yasa# dummocaya#, pasam$sa#ya dummo- caya#, sukha# dummocaya#, mana#pikehi ru#pehi dummocaya#, mana#pikehi saddehi gandhehi rasehi phot$t$habbehi dum- mocaya#, cakkhusampada#ya dummocaya#, sotasampada#ya gha#nasampada#ya jivha#sampada#ya ka#yasampada#ya mano- sampada#ya dummocaya# duppamocaya# duddhara# dus- samuddhara# dubbut$t$ha#pana# dussamut$t$ha#pana#; evam$ satta# etto dummocaya# ti, te duppamun~ca#. ^Na hi an~n~amokkha#^ ti te attana# palipapalipanna# na sakkonti param$ palipapalipannam$ uddharitum$. Vuttam$ h' etam$ Bhavagata# : * So vata Cunda attana# palipapalipanno param$ palipapalipannam$ uddharis- sati# ti n' etam$ t$ha#nam$ vijjati. So vata Cunda attana# adanto avini#to aparininbuto param$ damessati vinessati parinibba#pessati# ti n' etam$ t$ha#nam$ vijjati# ti evam$, na hi an~n~amokkha#. Athava# n' atth' an^n^o koci moceta#; te yadi muccey- yum$, sakena tha#mena, sakena balena, sakena viriyena, sakena parakkamena sakena purisatha#mena, sakena puri- sabalena, sakena purisaviriyena, sakena purisaparakkamena attana# samma#pat$ipadam$ anulomapat$ipadam$ apaccani#kapa- t$ipadam$ anvatthapat$ipadam$ dhamma#nudhammapat$ip- dam$ pat$ipajjama#na# mucceyyun ti, evam pi na hi an~n~a- mokkha#. Vuttam$ pi h' etam$ Bhagavata# : + Na#ham$ gamissa#mi pamocana#ya katham$kathim$ Dhotaka kan~ci loke, dhamman^ ca set$t$ham$ abhija#nama#no evam$ tuvam$ ogham imam$ taresi# ti, evam pi na hi an^n^amokkha#. Vuttam$ pi h' etam$ Bhaga- vata# : + Attana# pakatam$ pa#pam$, attana# sam$kilissati, attana# akatam$ pa#pam$, attana# 'va visujjhati, suddhi asuddhi paccattam$, na#n~n~o an~n~am$ visodhaye ti, evam pi na hi an~n~amokkha#. Vuttam$ pi h' etam$ Bhagavata#: * Evam eva kho bra#h- man$a tit$t$hat' eva nibba#nam$, tit$t$hati nibba#naga#mimaggo tittha#m' aham$ sama#dapeta#; atha ca pana mama sa#vaka# maya# evam$ ovadiyama#na# evam$ anusa#siyama#na# app' ekacce accantanit$t$ham$ nibba#nam$ a#ra#dhenti, ekacce n' a#ra#dhenti. Ettha kya#ham$ bra#hman$a karomi? maggakkha#yi# bra#h- man$a tatha#gato, maggam$ buddho a#cikkhati, attana# pat$i- pajjama#na# mucceyyun ti. Evam pi na hi an~n~amokkha# ti, te duppamun~ca# na hi an~n~amokkha#. ^Paccha# pure va# pi apekkhama#na#^ ti. Paccha# vuccati ana#gatam$, pure vuccati ati#tam$ ; api ca ati#tam$ upa#da#ya ana#gatan^ ca paccuppannan^ ca paccha#, ana#gatam$ upa#da#ya ati#tan~ ca paccuppannan~ ca pure. Katham$ pure apekkham$ karoti? Evam$ru#po ahosim$ atittam$ addha#nan ti tattha nandim$ samanva#gameti ; evam$- vedano ahosim$, evam$san~n~o ahosim$, evam$sam$kha#ro ahosim$, evam$vin~n~a#n$o ahosim$ ati#tam addha#nan ti tattha nandim$ samanva#gameti ; evam pi pure apekkham$ karoti. Athava#, iti me cakkhu ahosi ati#tam addha#nam$, iti ru#pa# ti tattha chandara#gapat$ibaddham$ hoti vin~n~a#n$am$, chandara#gapat$ibaddhatta# vin~n~a#n$assa, tad abhinandati, tad abhinandanto evam pi pure apekkham$ karoti; iti m sotam$ ahosi ati#tam addha#nam$, iti sadda# ti; iti me gha#nam ahosi ati#tam addha#nam$, iti gandha# ti ; iti me jivha# ahosi ati#tam addha#nam$, iti rasa# ti; iti me ka#yo ahosi ati#tam addha#nam$, iti phot$t$habba# ti ; iti me mano ahosi ati#tam addha#nam$, iti dhamma# ti tattha chandara#- gapat$ibaddham$ hoti vin^n^a#n$am$ ; chandara#gapat$ibaddhatta# vin~n~a#n$assa, tad abhinandati; tad abhinandanto evam pi pure apekkham$ karoti. Athava#, ya#n' assu ta#ni pubbe ma#tuga#mena saddhim$ hasitalapitaki#l$ita#ni, tad assa#deti, tam$ nika#meti, tena ca vittim$ a#pajjati ; evam pi pure apekkham$ karoti. Katham$ paccha# apekkham$ karoti ? Evam$ru#po siyam$ ana#gatam addha#nan ti tattha nandim$ samanva#gameti; evam$vedano siyam$, evam$san~n~o siyam$, evam$sam$kha#ro siyam$, evam$vin~n~a#n$o siyam$ ana#gatam addha#nan ti tattha nandim$ samanva#gameti ; evam pi paccha# apekkham$ karoti. Athava#, iti me cakkhu siya# ana#gatam addha#nam, iti ru#pa# ti appat$iladdhassa pat$ila#bha#ya cittam$ pan$idahati, cetaso pan$idha#napaccaya#, tad abhinandati, tad abhinan- danto evam pi paccha# apekkham$ karoti; iti me so- tam$ siya# ana#gatam addha#nam$, iti sadda# ti; iti me gha#nam$ siya# ana#gatam addha#nam$, iti gandha# ti; iti me jivha# siya# ana#gatam addha#nam$, iti rasa# ti; iti me ka#yo siya# ana#gatam addha#nam$, iti phot$t$habba# ti ; iti me mano siya# ana#gatam addha#nam$, iti dhamma# ti appat$ilad- dhassa pat$ila#bha#ya cittam$ pan$idahati; cetaso pan$idha#na- paccaya#, tad abhinandati, tad abhinandanto evam pi paccha# apekkham$ karoti. Athava#, imina#ham$ si#lena va# vattena va# tapena va# brahmacariyena va# devo va# bhavissa#mi devan~n~ataro va# ti appat$iladdhassa pat$ila#bha#ya cittam$ pan$idahati ; cetaso pan$idha#napaccaya#, tad abhinandati, tad abhinandanto evam pi paccha# apekkham$ karoti# ti, paccha# pure va# pi apekkhama#na#. ^Ime va ka#me purime va jappan^ ti. ^Ime va ka#me^ ti paccuppanne pan~ca ka#magun$e icchanta# sa#diyanta# pattha- yanta# pihayanta# abhijappanta#. ^Purime va jappan^ ti ati#te pan~ca ka#magun$e jappanta# pajappanta# abhijappanta# ti, ime va ka#me purime va jappam$. Ten' a#ha Bhagava# : Iccha#nida#na# bhavasa#tabaddha# te duppamun~ca#, na hi an~n~amokkha#, paccha# pure va# pi apekkhama#na# ime va ka#me purime va jappan ti. Ka#mesu giddha# pasuta# pamu#l$ha# avada#niya# te visame nivit$t$ha# dukkhu#pani#ta# paridevayanti: kim$ su bhavissa#ma ito cuta#se? . ^Ka#mesu giddha# pasuta# pamu#l$ha#ti. ^Ka#ma#^ ti udda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca . . . pe . . . ime vuccanti vatthuka#ma# . . . pe . . . ime vuccanti kilesa- ka#ma#; gedho vuccati tan$ha# ; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Kilesaka#mena vatthuka#- mesu ratta# ^giddha#^ gadhita# mucchita# ajjhopanna# lagga# laggita# palibuddha# ti, ka#mesu giddha#. ^Pasuta#^ ti ye pi ka#me esanti gavesanti pariyesanti, taccarita# tabbahula# taggaruka# tanninna# tappon$a#s tappab- bha#ra# tadadhimutta# tada#dhipateyya#, te pi ka#mapasuta#. Ye pi tan$ha#vasena ru#pe esanti gavesanti pariyesanti, sadde, gandhe, rase, phot$t$habbe esanti gavesanti pari- yesanti, taccarita# tabbahula# taggaruka# tanninna# tappon$a# tappabbha#ra# tadadhimutta# tada#dhipateyya#, te pi ka#ma- pasuta#. Ye pi tan$ha#vasena ru#pe pat$ilabhanti, sadde gandhe rase phot$t$habbe pat$ilabhanti, taccarita# tabba- hula# taggaruka# tanninna# tappon$a# tappabbha#ra# tadadhi- mutta# tada#dhipateyya#, te pi ka#mappasuta#. Ye pi tan$ha#vasena ru#pe paribhun^janti, sadde gandhe rase phot$t$habbe paribhun~janti, taccarita# tabbahula# taggaruka# tanninna# tappon$a# tappabbha#ra# tadadhimutta# tada#dhipa- teyya#, te pi ka#mappasuta#. Yatha# kalahaka#rako kalahap- pasuto, kammaka#rako kammappasuto, gocare caranto gocarappasuto, jha#yi# jha#nappasuto ; evam$ eva ye pi ka#me esanti gavesanti pariyesanti, taccarita# tabbahula# taggaruka# tanninna# tappon$a# tappabbha#ra# tadadhimutta# tada#dhipateyya#, te pi ka#mappasuta#. Ye pi tan$ha#vasena ru#pe esanti gavesanti pariyesanti, sadde gandhe rase phot$t$habbe esanti gavesanti pariyesanti, taccarita# tabba- hula# taggaruka# tanninna# tappon$a# tappabbha#ra# tadadhi- mutta# tada#dhipateyya$, te pi ka#mappasuta#. Ye pi tan$ha#- vasena ru#pe pat$ilabhanti, sadde gandhe rase phot$t$habbe pat$ilabhanti, taccarita# tabbahula# taggaruka# tanninna# tappon$a# tappabbha#ra# tadadhimutta# tada#dhipateyya#, te pi ka#mappasuta#. Ye pi tan$ha#vasena ru#pe paribhun~janti, sadde gandhe rase phot$t$habbe paribhun~janti, taccarita# tabbahula# taggaruka# tanninna# tappon$a# tappabbha#ra# tad- adhimutta# tada#dhipateyya#, te pi ka#mappasuta#. ^Pamu#l$ha#^ ti yebhuyyena devamanussa# pan~casu ka#ma- gun$esu muyhanti sam$muyhanti sampamuyhanti, mu#l$ha# sammu#l$ha# sampamu#l$ha#, avijja#ya andhikata# a#vut$a# nivut$a# ovut$a# pihita# pat$icchanna# pat$ikujjita# ti, ka#mesu giddha# pasuta# pamu#l$ha#. ^Avada#niya# te visame nivit$t$ha#^ ti. ^Avada#niya#^ ti avam$ gacchanti# ti pi avada#niya#. Maccharino pi vuccanti avada#niya#. Buddha#nam$ buddhasa#vaka#nam$ vacanam$ byappatham$ desanam$ anusit$t$him$ n' a#diyanti# ti, ava- da#niya#. Katham$ avam$ gacchanti# ti avada#niya# ? Avam$ gacchanti# ti nirayam$ gacchanti, tiraccha#nayonim$ gacchanti, pitti- visayam$ gacchanti# ti evam$ avam$ gacchanti# ti, ava- da#niya#. Katham$ maccharino vuccanti avada#niya#? Pan~ca mac- chariya#ni, a#va#samacchariyam$ kulamacchariyam$ la#bha- macchariyam$ van$n$amacchariyam$ dhammamacchariyam$ ; yam$ evaru#pam$ macchariyam$ macchara#yana# macchara#yi- tattam$ veviccham$ kadariyam$ kat$ukan^cakata# aggahitattam$ cittassa, idam$ vuccati macchariyam$. Api ca khandhamac- chariyam$ pi macchariyam$, dha#tumacchariyam pi mac- chariyam$, a#yatanamacchariyam pi macchariyam$ ga#ho, idam$ vuccati macchariyam$. Imina# macchariyena avadan~- n~uta#ya samanna#gata# jana# pamatta# ; evam$ maccharino vuccanti avada#niya#. Katham$ buddha#nam$ buddhasa#vaka#nam$ vacanam$ byap- patham$ desanam$ anusit$t$him$ n' a#diyanti# ti avada#niya#? Buddha#nam$ buddhasa#vaka#nam$ vacanam$ byappatham$ desanam$ anusit$t$him$ n' a#diyanti, na sussusanti, na sotam$ odahanti, na an~n~a#cittam$ upat$t$hapenti, anassava# avacana- kara# pat$ilomavuttino an~n~en' eva mukham$ karonti, evam$ buddha#nam$ buddhasa#vaka#nam$ vacanam$ byappatham$ desanam$ anusit$t$him$ n' a#diyanti# ti, avada#niya#. ^Avada#niya#^ ^te visame nivit$t$ha#^ ti. ^Visame^ ti visa me ka#yakamme nivit$t$ha#, visame vaci#kamme nivit$t$ha#, visame manokamme nivit$t$ha#, visame pa#n$a#tipa#te nivit$t$ha#, visame adinna#da#ne nivit$t$ha#, visame ka#mesu miccha#ca#re nivit$t$ha#, visame musa#va#de nivit$t$ha#, visama#ya pisun$a#ya va#ca#ya nivit$t$ha#, visama#ya pharusa#ya va#ca#ya nivit$t$ha#, visame samphappala#pe nivit$t$ha#, visama#ya abhijjha#ya nivit$t$ha#, visame bya#pa#de nivit$t$ha#, visama#ya miccha#dit$t$hiya# nivit$t$ha#, visamesu sam$kha#resu nivit$t$ha#, visamesu pan~- casu ka#magun$esu nivit$t$ha#, visamesu pan~casu ni#varan$esu nivit$t$ha#, visama#ya cetana#ya, visama#ya patthana#ya, visa- ma#ya pan$idhiya# ^nivit$t$ha#^ patit$t$hita# alli#na# upagata# ajjho- sita# adhimutta# lagga# laggita# palibuddha# ti, avada#niya# te visame nivit$t$ha#. ^Dukkhu#paui#ta# paridcvayauti#^ ti. ^Dukkhu#paui#ta#^ ti duk- khu#pani#ta# dukkhappatta# dukkhasampatta# dukkhupagata# ma#rappatta# ma#rasampatta# ma#rupagata# maran$appatta# maran$asampatta# maran$upagata# ti, dukkhu#pani#ta-. ^Paridevayanti#^ ti lapanti la#lapanti socanti kilamanti pari- devanti, uratta#l$im$ kandanti, sammoham$ a#pajjanti# ti, dukkhu#pani#ta# paridevayanti. ^Kim$ su bhavissa#ma ita cuta#se?^ ti ito cuta# kim$ su bhavissa#ma ? nerayika# bhavissa#ma, tiraccha#nayonika# bhavissa#ma, pittivisayika# bhavissa#ma, manussa# bhavis- sa#ma, deva# kim$ bhavissa#ma ? ru#pi# bhavissa#ma, aru#pi# bhavissa#ma, san~n~i# bhavissa#ma, asan~n~i# bhavissa#ma, neva- san~n^i#na#san~n~i# bhavissa#ma ? bhavissa#ma nu kho mayam$ ana#gatam addha#nam$? nanu kho bhavissa#ma ana#gatam addha#nam$ ? kim$ nu kho bhavissa#ma ana#gatam ad- dha#nam ? katham$ nu kho bhavissa#ma anaga#tam ad- dha#nam$? kim$ hutva# bhavissa#ma nu kho mayam$ ana#gatam addha#nan ? ti sam$sayapakkhanna# vimatipakkhanna# dvel$hakaja#ta# lapanti la#lapanti socanti kilamanti paride- vanti, uratta#l$im$ kandanti, sammoham$ a#pajjanti# ti, kim$ su bhavissa#ma ito cuta#se ? Ten' a#ha Bhagava# : Ka#mesu giddha# pasuta# pamu#l$ha# avada#niya# te visame nivit$t$ha# dukkhu#pani#ta# paridevayanti : kim$ su bhavissa#ma ito cuta#se? ti. Tasma# hi sikkhetha idh'eva jantu; yam$ kin~ci jan~n~a# visaman ti loke, na tassa hetu visamam$ careyya, appam$ h' idam$ ji#vitam a#hu dhi#ra#. ^Tasma# hi sikkhetha idh' eva jantu#^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tappaccaya# tannida#na# etam$ a#di#navam$ sampassama#no ka#mesu# ti, tasma#. ^Sikkhetha#^ ti. Tisso sikkha#, adhisi#lasikkha# adhicittasikkha# adhipan^n^a#sikkha#. Katama# adhisi#lasikkha# ? Idha bhikkhu si#lava# hoti, pa#timokkhasam$varasam$vuto viharati a#ca#ragocarasam- panno ; an$umattesu vajjesu bhayadassa#vi#, sama#da#ya sik- khati sikkha#padesu. Khuddako si#lakkhandho, mahanto si#lakkhandho, si#lam$ patit$t$ha# a#dicaran$am$ sam$yamo sam$- varo, mukham$ pamukham$ kusala#nam$ dhamma#nam$ sama#pattiya#. Ayam$ adhisi#lasikkha#. Katama# adhicittasikkha#? Idha bhikkhu vivicc' eva ka#mehi, vivicca akusalehi dhammehi, savitakkam$ savica#ram$ vivekajam$ pi#tisukham$ pat$hamam$ jha#nam$ upasampajja viharati. Vitakkavica#ra#nam$ vu#pasama# ajjhattam$ sam$pa- sa#danam$, cetaso ekodibha#vam$, avitakkam$ avica#ram$ama#- dhijam$ pi#tisukham$ dutiyam$ jha#nam$ upasampajja viharati. Pi#tiya# ca vira#ga# upekkhako ca viharati sato sampaja#no, sukhan~ ca ka#yena pat$isam$vedeti, yan tam$ ariya# a#cikkhanti upekkhako satima# sukhaviha#ri# ti tatiyam$ jha#nam$ upa- sampajja viharati. Sukhassa ca paha#na#, dukkhassa ca paha#na#, pubb' eva somanassadomanassa#nam$ atthan%gama#, adukkha-m-asukham$ upekkha#satipa#risuddhim$ catuttham$ jha#nam$ upasampajja viharati. Ayam$ adhicittasikkha#. Katama# adhipan~n~a#sikkha# ? Idha bhikkhu pan~n~ava# hoti, udayatthaga#miniya# pan~n~a#ya samanna#gato ariya#ya nibbedhika#ya samma#dukkhakhayaga#miniya#. So idam$ duk- khan ti yatha#bhu#tam$ paja#na#ti, ayam$ dukkhasamudayo ti yatha#bhu#tam$ paja#na#ti, ayam$ dukkhanirodho ti yatha#- bhu#tam$ paja#na#ti, ayam$ dukkhanirodhaga#mini# pat$ipada# ti yatha#bhu#tam$ paja#na#ti; ime a#sava# ti yatha#bhu#tam$ paja#- na#ti, ayam$ a#savasamudayo ti yatha#bhu#tam$ paja#na#ti, ayam$ a#savanirodho ti yatha#bhu#tam$ paja#na#ti, ayam$ a#savaniro- dhaga#mini# pat$ipada# ti yatha#bhu#tam$ paja#na#ti. Ayam$ adhi- pan~n~a#sikkha#. Ima# tisso sikkha# a#vajjento sikkheyya, ja#nanto sik- kheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittam$ adhit$t$hahanto sikkheyya, saddha#ya adhimuccanto sikkheyya, viriyam$ paggan$hanto sikkheyya, satim$ upat$- t$hahanto sikkheyya, cittam$ sama#dahanto sikkheyya, pan~n~a#ya paja#nanto sikkheyya, abhin~n~eyyam$ abhija#nanto sikkheyya, parin^n^eyyam$ parija#nanto sikkheyya, paha#- tabbam$ pajahanto sikkheyya, bha#vetabbam$ bha#vento sikkheyya, sacchika#tabbam$ sacchikaronto sikkheyya a#ca- reyya sama#careyya sama#da#ya vatteyya. ^Idha#^ ti imissa# dit$t$hiya#, imissa# khantiya#, imissa# ruciya#, imasmim$ a#da#ye, imasmim$ dhamme, imasmim$ vinaye, imasmim$ dhammavinaye, imasmim$ pa#vacane, imasmim$ brahmacariye, imasmim$ satthusa#sane, imasmim$ attabha#ve, imasmim$ manussaloke. Tena vuccati idha# ti. ^Jantu#^ ti satto naro . . . pe . . . manujo ti, tasma# hi sikkhetha idh' eva jantu. @@Yam$kin~ci jan~n~a# visaman ti loke^ ti. ^Yam$ kin~ci#^ ti sabbena sabbam$ sabbatha# sabbam$ asesam$ nissesam$ pariya#da#yavacanam$ etam$ yam$ kin~ci# ti. ^Jan~n~a# visaman^ ti# ti, visamam$ ka#yakammam$ visaman ti ja#neyya, visamam$ vaci#kammam$ visaman ti ja#neyya, visamam$ manokammam$ visaman ti ja#neyya, visamam$ pa#n$a#tipa#tam$ visamo ti ja#neyya, visamam$ adinna#da#nam$ visaman ti ja#neyya, visamam$ ka#mesu miccha#ca#ram$ visamo ti ja#neyya, visamam$ musa#va#dam$ visamo ti ja#neyya, visamam$ pisun$am$ va#cam$ visama# ti ja#neyya, visamam$ pharusam$ va#cam$ visama# ti ja#neyya, visamam$ samphappala#pam$ visamo ti ja#neyya, visamam$ abhijjham$ visama# ti ja#neyya, visamam$ bya#pa#dam$ visamo ti ja#neyya, visamam$ miccha#dit$t$him$ visama# ti ja#neyya, visame sam$kha#re visama# ti ja#neyya, visame pan~ca ka#magun$e visama# ti ja#neyya, visame pan~ca ni#varan$e visama# ti ja#neyya, visamam$ cetanam$ visama# ti ja#neyya, visamam$ pat$t$hanam$ visama# ti ja#neyya, visamam$ pan$idhim$ visama# ti ja#neyya a#ja#neyya vija#neyya pat$ija#neyya pat$ivijjheyya. ^Loke^ ti apa#yaloke . . . pe . . . a#yatana- loke ti, yam$ kin^ci jan~n~a# visaman ti loke. ^Na tassa hetu visamam$ careyya#^ ti visamassa ka#yakam- massa hetu visamam$ na careyya, visamassa vaci#kammassa hetu visamam$ na careyya, visamassa manokammassa hetu visamam$ na careyya, visamassa pa#n$a#tipa#tassa hetu visamam$ na careyya, visamassa adinna#da#nassa hetu visamam$ na careyya, visamassa ka#mesu miccha#ca#rassa hetu visamam$ na careyya, visamassa musa#va#dassa hetu visamam$ na careyya, visama#ya pisun$a#ya va#ca#ya hetu visamam$ na careyya, visama#ya pharusa#ya va#ca#ya hetu visamam$ na careyya, visamassa samphappala#passa hetu visamam$ na careyya, visama#ya abhijjha#ya hetu visamam$ na careyya, visamassa bya#pa#dassa hetu visamam$ na careyya, visama#ya miccha#dit$t$hiya# hetu visamam$ na carey- ya, visama#nam$ sam$kha#ra#nam$ hetu visame na careyya#, visama#nam$ pan~cannam$ ka#magun$a#nam$ hetu visame na careyya, visama#nam$ pan~cannam$ ni#varan$a#nam$ hetu visame na careyya, visama#ya cetana#ya hetu, visama#ya pattha- na#ya hetu, visama#ya pan$idhiya# hetu visamam$ na careyya, na a#careyya, na sama#careyya, na sama#da#ya vatteyya# ti, na tassa hetu visamam$ careyya. ^Appam$ h' idam$ ji#vitam a#hu dhi#ra#^ ti. ^Ji#vitan^ ti a#yu t$hiti yapana# ya#pana# iriyana# vattana# pa#lana# ji#vitam$ ji#vi- tindriyam$. Api ca dvi#hi ka#ran$ehi appakam$ ji#vitam$ : t$hitiparittata#ya va# appakam$ ji#vitam$, sarasaparittata#ya va# appakam$ ji#vitam$. Katham$ t$hitiparittata#ya appakam$ ji#vitam$ ? Ati#te cit- takkhan$e ji#vittha, na ji#vati, na ji#vissati. Ana#gate cittak- khan$e ji#vissati, na ji#vati, na ji#vittha. Paccuppanne cittakkhan$e ji#vati, na ji#vittha, na ji#vissati. *Ji#vitam$ attabha#vo ca sukhadukkha# ca kevala# ekacittasama#yutta#, lahuso vattati kkhan$o . Culla#si#ti sahassa#ni kappa# tit$t$hanti ye maru#, na tv eva te pi ji#vanti dvi#hi cittehi sama#hita#. Ye niruddha# marantassa tit$t$hama#nassa va# idha, sabb' eva sadisa# khandha#, gata# appat$isandhika#s. Anantara# ca ye bhan%ga# ye ca bhan%ga# ana#gata#, tadantare niruddha#nam$ vesammam$ m n' atthi lak- khan$e. Anibbattena na ja#to, paccuppannena ji#vati, cittabhan%gamato loko, pan~n~atti paramatthiya#. Yatha# ninna# pavattanti, chandena parin$a#mita# acchinnava#ra# vattanti sal$a#yatanapaccaya#. . Anidha#nagata# bhan%ga#, pun~jo n' atthi ana#gate, nibbatta# yeva tit$t$hanti a#ragge sa#sapu#pama#. Nibbatta#nan~ ca dhamma#nam$ bhan%go nesam$ purek- khato, palokadhamma# tit$t$hanti pura#n$ehi amissita#. Adassanato a#yanti bhan%ga#, gacchanti dassanam$, vijjuppa#do va a#ka#se uppajjanti vayanti ca# ti. Evam$ t$hitiparittata#ya appakam$ ji#vitam$. Katham$ sarasaparittata#ya# appakam$ ji#vitam ? Assa#- supanibaddham$ ji#vitam$, passa#supanibaddham$ ji#vitam$ assa#sappassa#supanibaddham$ ji#vitam$, maha#bhu#tupanibad- dham$ ji#vitam$, usmu#panibaddham$ ji#vitam , kaval$in%ka#ra#- ha#rupanibaddham ji#vitam$ , vin~n~a#n$upanibaddham$ ji#vitam$. Mu#lam pi imesam$ dubbalam$; pubbahetu# pi imesam$ dubbala#; ye pi paccaya# te pi dubbala#; ye pi pabha- vika# te pi dubbala#; sahabhu# pi imesam$ dubbala#; samapayoga# pi imesam$ dubbala# ; sahaja# pi imesam$ dubbala#; ya# pi payojika# sa# pi dubbala#. An~n~aman~n~am$ nicca- dubbala# Is ime . An~n~aman~n~am$ anavat$t$hita# ime. An~n~a- man~n~am$ paripa#t$ayanti ime. An~n~aman~n~assa hi n' atthi ta#yita#. Na ca# pi t$hapenti an~n~aman~n~' ime. Yo pi nib- battako so na vijjati. Na ca kena ci koci ha#yati. Bhan%gabya# ca imehi sabbaso. Purimehi pabha#vita# ime, ye pi pabha#vita# te pure mata#. Purima# pi ca pacchima# pi ca an~n~aman~n~am$ na kada#ci addasam$su# ti. Evam$ sarasaparittata#ya appakam$ ji#vitam$. Api ca ca#tummaha#ra#jika#nam$ deva#nam$ ji#vitam$ upa#da#ya manussa#nam$ appakam$ ji#vitam$, parittakam$ ji#vitam, tho- kam$ ji#vitam$, khan$ikam$ ji#vitam$, lahukam$ ji#vitam, ittaram$ ji#vitam$, anaddhani#yam$ ji#vitam$, na cirat$t$hitikam$ ji#vitam$ ; ta#vatim$sa#nam$ deva#nam$, ya#ma#nam$ deva#nam$, tusita#nam$ deva#nam$, nimma#narati#nam$ deva#nam$, parinimmitavasavat- ti#nam$ deva#nam$, brahmaka#yika#nam$ deva#nam$ ji#vitam$ upa#- kam$ ji#vitam$, khan$ikam$ ji#vitam$, lahukam$ ji#vitam$, ittaram$ ji#vitam$, anaddhani#yam$ ji#vitam$, na cirat$t$hitikam$ ji#vitam$. Vuttam$ h' etam$ Bhagavata# : *Appam idam$ bhikkhave manussa#nam$ a#yu, gamani#yo sampara#yo, manta#ya phot$- t$habbam$, kattabbam$ kusalam$, caritabbam$ brahmacariyam$. N' atthi ja#tassa amaranam$. Yo his bhikkhave ciram$ ji#vati so vassasatam$ appam$ va# bhiyyo. Appam a#gu manussa#nam$, hi#l$eyya nam$ suporisoj careyy a#dittasi#so va, n' atthi maccussa n' a#gamo. Accayanti ahoratta#, ji#vitam$ uparujjhati, a#yu ji#yati macca#nam$ kunnadi#nam$ va u#dakan ti. ~Appam$ h'idam$ ji#vitam a#hu dhi#ra# ~ti ~Dhi#ra#~ dhitima# ti dhi#ra# ; dhitisampanna# ti dhi#ra# ; dhikkatapa#pa# ti dhi#ra#. Dhi vuccati pan~n~a# ; ya# pan~n~a# paja#nana# vicayo pavicayo dhammavicayo sallakkhan$a# upalakkhan$a# paccuppalak- khan$a# pan$d$iccam$ kosallam$ nepun~n~am$ vebhabya# cinta# upaparikkha# bhu#ri# medha# parin$a#yika# vipassana# sampa- jan~n~am$ patodo pan~n~a# pan~n~indriyam$ pan~n~a#balam$ pan~n~a#sattham$ pan~n~a#pa#sa#do pan~n~a#-a#loko pan~n~a-obha#so pan~n~a#pajjoto pan~n~a#ratanam$ amoho dhammavicayo, samma#dit$t$hi ; ta#ya pan~n~a#ya samanna#gatatta# dhi#ra#. Api ca khandhadhi#ra# dha#tudhi#ra# a#yatanadhi#ra# pat$iccasamup- pa#dadhi#ra# satipat$t$ha#nadhi#ra# sammappadha#nadhi#ra# iddhi- pa#dadhi#ra# indriyadhi#ra# baladhi#ra# bojjhan%gadhi#ra# mag- gadhi#ra# phaladhi#ra# nibba#nadhi#ra#. Te dhi#ra# evam$ ^a#ham$su^ manussa#nam$ appakam$ ji#vitam$, parittakam$ ji#vitam$, thokam$ jivitam$, khan$ikam$ ji#vitam$, lahukam$ ji#vitam$, ittaram$ ji#vitam$, anaddhani#yam$ ji#vitam$, na cirat$t$hitikam$ ji#vitan ti, evam$ a#ham$su, evam$ kathenti, evam$ bhan$anti, evam$ di#payanti, evam$ voharanti# ti, appam$ h' idam$ ji#vitam a#hu dhi#ra#. Ten a#ha Bhagava# : Tasma# hi sikkhetha idh' eva jantu; yam$ kin~ci jan~n~a# visaman ti loke, na tassa hetu# visamam$ careyya, appam$ h' idam$ ji#vitam$ a#hu dhi#ra# ti. Passa#mi loke pariphandama#nam$ pajam$ imam$ tan$hagatam$ bhavesu, hi#na# nara# maccumukhe lapanti avi#tatan$ha#se bhava#bhavesu. . ^Passa#mi loke pariphandama#nan^ ti. ^Passa#mi^ ti mam$- sacakkhuna# pi passa#mi, dibbacakkhuna# pi passa#mi, pan~- n~a#cakkhuna# pi passa#mi, buddhacakkhuna# pi passa#mi, samantacakkhuna# pi passa#mi, dakkha#mi olokemi nijj ha#ya#mi upaparikkha#mi. ^Loke^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke. ^Pariphiandama#nan^ ti tan$ha#phandana#ya phandama#nam$, dit$t$hiphandana#ya phan- dama#nam$, kilesaphandana#ya phandama#nam$, payoga- phandana#ya phandama#nam$, vipa#kaphandana#ya phanda- ma#nam$, duccaritaphandana#ya phandama#nam$, rattam$ ra#gena phandama#nam$, dut$t$ham$ dosena phandama#nam$, mu#l$ham$ mohena phandama#nam$, vinibandham$ ma#nena phandama#nam$, para#mat$t$ham$ dit$t$hiya# phandama#nam$, vikkhepagatam$ uddhaccena phandama#nam$, anit$t$han%gatam$ vicikiccha#ya phandama#nam$, tha#magatam$ anusayehi phan- dama#nam$, la#bhena phandama#nam$, ala#bhena phandama#- nam$, yasena phandama#nam$, ayasena phandama#nam$, pasam$sa#ya phandama#nam$, ninda#ya phandama#nam$ su- khena phandama#nam$, dukkhena phandama#nam$, ja#tiya# phandama#nam$, jara#ya phandama#nam$, bya#dhina# phan- dama#nam$, maran$ena phandama#nam$, sokaparidevadukkha- domanassupa#ya#sehi phandama#nam$, nerayikena dukkhena phandama#nam$, tiraccha#nayonikena dukkhena phanda- ma#nam$, pittivisayikena dukkhena phandama#nam$, ma#nu- sikena dukkhena phandama#nam$, gabbhokkantimu#lakena dukkhena phandama#nam$, gabbhe t$hitimu#lakena duk- khena phandama#nam$, gabbhavut$t$ha#namu#lakena dukkhena phandama#nam$, ja#tass' upanibandhikena dukkhena phan- dama#nam$, ja#tassa para#dheyyakena dukkhena phanda- ma#nam$, attupakkamena dukkhena phandama#nam$, paru- pakkamena dukkhena phandama#nam$, dukkhadukkhena phandama#nam$, sam$kha#radukkhena phandama#nam$, vipa- rin$a#madukkhena phandama#nam$, cakkhurogena dukkhena phandama#nam$, sotarogena dukkhena phandama#nam$, gha#narogena dukkhena, jivha#rogena dukkhena, ka#yaro- gena dukkhena , si#sarogena dukkhena , kan$n$arogena, mukharogena, dantarogena, ka#sena, sa#sena, pina#sena, d$ahena, jaren$a, kucchirogena, muccha#ya, pakkhandika#ya, sula#ya, visu#cika#ya, kut$t$hena, gan$d$ena, kila#sena, sosena, apama#ren$a, dadduya#, kan$d$uya#, kacchuya#, rakhasa#ya, vitacchika#ya, lohitena, pittena , madhumehena, am$sa#ya pil$aka#ya, bhagan$d$alena, pittasamut$t$ha#nena a#ba#dhena, semhasamut$t$ha#nena a#ba#dhena, va#tasamut$t$ha#nena a#ba#- dhena, sannipa#tikena a#ba#dhena, utuparin$a#majena a#ba#- dhena, visamapariha#rajena a#ba#dhena, opakkamikena a#ba#- dhena, kammavipa#kajena a#ba#dhena, si#tena, un$hena, jigha- ccha#ya, pipa#sa#ya, ucca#rena, passa#vena, d$am$samakasava#- ta#tapasirim$sapasamphassena dukkhena, ma#tumaran$ena dukkhena, pitumaran$ena dukkhena, bha#tumaran$ena dukkhena, bhaginimaran$ena dukkhena, puttamaran$ena dukkhena, dhi#tumaran$ena dukkhena, n~a#tibyasanena bhogabyasanena, rogabyasanena, si#labyasanena, dit$t$hi- byasanena, dukkhena phandama#nam$ samphandama#nam vipphandama#nam vedhama#nam pavedhama#nam sampa- vedhama#nam passa#mi dakkha#mi olokemi nijjha#ya#mi upaparikkha#mi# ti, passa#mi loke pariphandama#nam$. ^Pajam$ imam$ tan$hagatam$ bhavesu#^ ti. ^Paja#^ ti satta#- dhivacanam$. ^Tan$ha#^ ti ru#patan$ha# saddatan$ha# gandhatan$ha# rasatan$ha# phot$t$habbatan$ha# dhammatam$ha#. ^Tan$hagatan^ ti tan$ha#gatam$ tan$ha#nugatam$ tan$ha#nusat$am$ tan$ha#ya pannam$ tan$ha#ya pa#titam$ abhibhu#tam$ pariya#din$n$acit- tam$. ^Bhavesu#^ ti ka#mabhave ru#pabhave aru#pabhave ti, pajam$ imam$ tan$hagatam$ bhavesu. ^Hi#na# nara# maccumukhe lapanti#^ ti. ^Hi#na# nara#^ ti hi#nena ka#yakammena samanna#gata# ti hi#na# ; hi#nena vaci#kam- mena samanna#gata# ti hi#na# ; hi#nena manokammena samanna#gata# ti hi#na# ; hi#nena pa#n$a#tipa#tena samanna#- gata# ti hi#na#; hi#nena adinna#da#nena, hi#nena ka#mesu miccha#ca#rena, hi#nena musa#va#dena, hi#na#ya pisun$a#ya va#ca#ya, hi#na#ya pharusa#ya va#ca#ya, hi#nena samphappala#- pena, hi#na#ya abhijjha#ya, hi#nena bya#pa#dena, hi#na#ya mic- cha#dit$t$hiya#, hi#nehi sam$kha#rehi, hi#nehi pan~cahi ka#ma- gun$ehi, hi#nehi pan~cahi ni#varan$ehi, hi#na#ya cetana#ya, hi#na#ya patthana#ya, hi#na#ya pan$idhiya# samanna#gata# ti hi#na# nihi#na# omaka# la#maka# jatukka# paritta# ti, hi#na# nara#. ^Maccumukhe lapanti#^ ti maccumukhe ma#ramukhe maran$a- mukhe maccuppatta# maccusampatta# maccupa#gata# ma#rap- patta# ma#rasampatta# ma#rupa#gata# maran$appatta# maran$a- sampatta# maran$upa#gata# lapanti la#lapanti socanti kila- manti paridevanti uratta#l$im$ kandanti sammoham$ a#paj- janti# ti, hi#na# nara# maccumukhe lapanti. ^Avi#tatan$ha#se bhava#bhavesu#^ ti tan$ha# ti ru#patan$ha# . . . pe . . . dhammatan$ha#. ^Bhava#bhavesu#^ ti bhava#bhave kamma- bhave, punabbhave, ka#mabhave kammabhave, ka#mabhave punabbhave, ru#pabhave kammabhave, ru#pabhave punab- bhave, aru#pabhave kammabhave, aru#pabhave punabbhave, punappunam$ bhave, punappunam$ gatiya# , punappunam$ upapattiya#, punappunam$ pat$isandhiya#, punappunam$ attabha#va#bhinibbattiya#. ^Avi#tan$ha#^ ti avigatatan$ha# acattatan$ha# avantatan$ha# amuttatan$ha# appahi#natan$ha# appat$inissat$t$hatan$ha# ti, avi#tatan$ha#se bhava#bhavesu. Ten' a#ha Bhagava# : Passa#mi loke pariphandama#nam$ pajam$ imam$ tan$hagatam$ bhavesu, hi#na# nara# maccumukhe lapanti avi#tatan$ha#se bhava#bhavesu# ti. Mama#yite passatha phandama#ne macche va appodake khi#n$asote, etam pi disva# amamo careyya bhavesu a#sattim akubbama#no. ^Mama#yite passatha Phandama#ne^ ti. Mamatta# ti dve mamatta# : tan$ha#mamattan~ ca dit$t$himamattan~ ca. Katamam$ tan$ha#mamattam$ ? Ya#vata# tan$ha#sam$kha#tena si#makatam$ mariya#dikatam$ odhikatam$ pariyantikatam$ pariggahitam$ mama#yitam$ : idam$ mamam$, etam$ mamam$, ettakam$ mamam$, etta#vata# mamam$, mama ru#pa# sadda# gandha# rasa# phot$t$habba#, attharan$a#, pa#puran$a#, da#sida#sa# ajel$aka# kukkut$asu#kara# hatthigava#ssaval$ava# khettam vatthu hiran~n~am$ suvan$n$am$ ga#manigamara#jadha#niyo rat$t$han~ ca janapado ca koso ca Kot$t$ha#ga#ran~ ca ; kevalam pi maha#pat$havim$ tan$ha#vasena mama#yati, ya#vata# at$t$ha- satatan$ha#vicaritam$ ; idam$ tan$ha#mamattam$. Katamam$ dit$t$himamattam$ ? Vi#sativatthuka# sakka#ya- dit$t$hi, dasavatthuka# miccha#dit$t$hi, dasavatthuka# antag- ga#hika# dit#t#hi ; ya# evaru#pa# dit#t#hi. dit$t#higatam$ dit#t#hi- gahan$am$ dit$t$hikanta#ro dit$t$hivisu#ka#yikam$ dit$t$hivipphan- ditam$ dit$t$hisam$yojanam$ ga#ho pat$igga#ho abhiniveso para#ma#so kummaggo miccha#patho micchattam$ tittha#- yatanam$ , vipariyesaga#ho, viparittaga#ho, vippalla#saga#ho, miccha#ga#ho, aya#tha#vakasmim$ ya#tha#vakan ti ga#ho, ya#vata dva#sat$t$hi dit$t$higata#ni ; idam$ dit$t$himamattam$. ^Mama#yite passatha phandama#ne^ ti mama#yitavatthu- acchedasam$kino pi phandanti, acchijjante pi phandanti, acchinne pi phandanti, mama#yitavatthuviparin$a#masam$- kino pi phandanti, viparin$a#mante pi phandanti, viparin$ate pi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti : evam$ ^phanda-^ ^ma#ne^ paphandama#ne samphandama#ne vipphandama#ne vedhama#ne pavedhama#ne sampavedhama#ne ^passatha^ dak- khatha oloketha nijjha#yatha upaparikkhatha# ti, mama#yite passatha phandama#ne. ^Macche va appodake khi#n$asote^ ti: yatha# maccha# appodake parittodake udakapariya#da#ne ka#kehi va# kulalehi va# bala#kehi va# paripa#tiyama#na# ukkhipiyama#na# khajjama#na# phandanti paphandanti samphandanti vipphandanti vedhanti pave- dhanti sampavedhanti ; evam$ eva paja# mama#yitavatthu- acchedasam$kino pi phandanti, acchijjante pi phandanti, acchinne pi phandanti, mama#yitavatthuviparin$a#masam$kino pi phandanti, viparin$a#mante pi phandanti, viparin$ate pi phandanti paphandanti samphandanti vipphandanti ve- dhanti pavedhanti sampavedhanti# ti, macche va appodake khi#n$asote. ^Etam pi disva# amamo careyya#^ ti etam$ a#di#navam$ ^disva#^ passitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva# mamattesu# ti, etam pi disva# amamo careyya. ^Mamatta#^ ti dve mamatta# : tan$ha#mamattan~ ca dit$t$himamattan~ ca . . pe . . . idam$ tan$ha#mamattam$ . . . pe . . . idam$ dit$t$hi- mamattam. Tan$ha#mamattam paha#ya , dit$t$himamattam$ pat$inissajjitva#, cakkhum$ amama#yanto, sotam$ amama#- yanto, gha#nam$ amama#yanto, jivham$ amama#yanto, ka#yam$ amama#yanto, manam$ amama#yanto, ru#pe sadde gandhe rase phot$t$habbe kulam$ gan$am$ a#va#sam$ la#bham$ yasam$ pasam$sam$ sukham$ ci#varam$ pin$d$apa#tam$ sena#sanam$ gila#na- paccayabhesajjaparikkha#ram$ ka#madha#tum$ ru#padha#tum$ aru#padha#tum$ ka#mabhavam$ ru#pabhavam$ aru#pabhavam$ san~n~a#bhavam$ asan~n~a#bhavam$ nevasan~n~a#na#san~n~a#bhavam$ ekavoka#rabhavam$ catuvoka#rabhavam$ pan~cavoka#rabhavam$ ati#tam$ ana#gatam$ paccuppannam$ dit$t$hasutamutavin~- n~a#tabbe dhamme amama#yanto aggan$hanto apara#masanto anabhinivisanto, ^careyya^ vihareyya iriyeyya vatteyya pa#leyya yapeyya ya#peyya# ti, etam pi disva# amamo careyya. ^Bhavesu a#sattim akubbama#no^ ti. ^Bhavesu#^ ti ka#mabhave ru#pabhave aru#pabhave. ^A#satti^ vuccati tan$ha# ; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Bhavesu a#sattim akubbama#no ti bhavesu a#sattim$ akubba- ma#no, chandam$ pemam$ ra#gam$ khantim$ ^akubbama#no^ ajana- yama#no asan~janayama#no anibbattayama#no anabhinib- battayama#no ti, bhavesu a#sattim akubbama#no. Ten' a#ha Bhagava# : Mama#yite passatha phandama#ne macche va appodake khi#n$asote, etam pi disva# amamo careyya bhavesu a#sattim akubbama#no ti. ubhosu antesu vineyya chandam$ phassam$ parin~n~a#ya ana#nugiddho, yad attagarahi#, tad akubbama#no na limpati# dit$t$hasutesu dhi#ro. ~Ubhosu antesu vineyya chandan~ ti. ~Anta#~ ti phasso eko anto, phassasamudayo dutiyo anto. Ati#to eko anto, ana#- gato dutiyo anto. Sukha# vedana# eko anto, dukkha# vedana# dutiyo anto. Na#mam$ eko anto, ru#pam$ dutiyo anto. Cha ajjhattika#ni a#yatana#ni eko anto, cha ba#hira#ni a#yatana#ni dutiyo anto. Sakka#yo eko anto, sakka#yasamudayo dutiyo anto ti. ~Chando~ ti yo ka#mesu ka#macchando, ka#mara#go ka#manandi ka#matan$ha# ka#masneho ka#maparil$a#ho ka#ma- muccha# ka#majjhosa#nam$ ka#mogho ka#mayogo ka#mupa#- da#nam$ ka#macchandani#varan$am. Ubhosu antesu vineyya chandan ti ubhosu antesu chandam$ ~vineyya~ pat$ivineyya pajaheyya vinodeyya byanti#kareyya anabha#vam$ gameyya# ti, ubhosu antesu vineyya chandam$. ^Phassam$ parin~n~n~aya ana#nugiddho^ ti. ~Phasso~ ti cakkhu- samphasso, sotasamphasso, gha#nasamphasso jivha#sam- phasso, ka#yasamphasso, manosamphaso, adhivacanasam- phasso, pat$ighasamphasso, sukhavedani#yo samphasso, dukkhavedani#yo samphasso, adukkha-m-asukhavedani#yo samphasso, kusalo phasso, akusalo phasso, abya#kato phasso, ka#ma#vacaro phasso, ru#pa#vacaro phasso, aru#pa#- vacaro phasso, sun~n~ato phasso, ru#pa#vacaro phasso, appan$ihito phasso, lokiyo phasso, lokuttaro phasso, ati#to phasso, ana#gato phasso, paccuppanno phasso; yo evaru#po phasso phusania# samphusana# samphusittam$; ayam vuccati phasso. ^Phassam$ parin~n~naya# ti phassam ti#hi parin~n~a#hi parija#nitva# n~a~taparin~n~a#ya ti#ran$aparin~n~a#ya paha#naparin~n~a#ya. Katama# n~a~taparin~n~a#ya? Phassam$ ja#na#ti: ayam$ cakkhu- samphasso, ayam$ sotasamphasso, ayam$ gha#nasamphasso, ayam, jivha#samphasso, ayam, ka#yasamphasso, ayam mano- samphasso, aam adhivacanasamphasso, ayam$ dukkha- vedani#yo phasso, ayam$ adukkha-m-asukhavedani#yo phasso, ayam$ kusalo phasso, ayam$ akusalo phasso, ayam$ abya#kato phasso, ayam$ ka#ma#vacaro phasso, ayam$ ru#pa#vacaro phasso, ayam$ aru#pa#vacaro phasso, ayam$ sun~n~ato phasso, ayam$ animitto phasso, ayam appan$ihito phasso, ayam lokiyo phasso, ayam$ lokuttaro phasso, ayam$ ati#to phasso, ayam$ ana#gato phasso, ayam$ paccuppanno phasso ti ja#na#ti passati; ayam$ n~a~taparin~n~a#. Katama# ti#ranaparin~n~a#? Evam$ n~a#tam$ latva# phassam$ ti#reti, aniccato dukkhato rogato gan$d$ato sallato aghato a#ba#dhato parato palokato itito upaddavato bhayato upa- saggato calato pabhan~guto addhuvato ata#n$ato alen$ato asaran$ato rittati tucchato sun~n~ato anattato a#di#navato viparin$a#madhammato asa#rakato aghamu#lato vadhakato vibhavato sa#savato sankhatato ma#ra#misato ja#tidhammato jara#dhammato bya#dhidhammato maran$adhammato soka- paridevadukkhadomanassupa#ya#sadhammato sam$kilesika- dhammato samudayato atthangamato assa#dato a#di#navato nissaran$ato ti#reti; ayam$ ti#ran$aparin~n~a~. Katam#a paha#naparin~n~a#? Evam$ ti#rayitva# phasse chanda- ra#gam$ pajahati vinodeti byanti#karoti anabha#vam$ gemeti. Vuttam$ h' etam$ Bhagavata#: *Yo bhikkhave phassesu chandara#go, tam$ pajahatha; evam$ so phasso pahi#no bha- vissati ucchinnamulo ta#la#vatthukato anabbha#vangato a#ya- tim$ anuppa#dadhammo ti; ayam$ paha#naparin~n~a#. ^Phassam$ parin~n~aya#^ ti phassam$ ima#hi ti#hi parin~n~a#hi parija#nitva#. ^Ana#nugiddho^ ti. Gedho vuccati tan$ha#. Yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$; yass' eso gedho pahi~no samucchinno vu#pasanto pat$ipassaddho abhabbuppattiko n~a#n$aggina# dad$d$ho, so vuccati agiddho. So ru#pe agiddho, sadde agiddho, gandhe, agiddho, rase agiddho, phot$t$habbe agiddho, kule gan$e a#va#se la#bhe yase pasam$sa#ya sukhe ci#vare pin$d$apa#te sena#sane gila#napaccaya- bhesajjaparikkha#re, ka#madha#tuya# ru#padha#tuya# aru#padha#- tuya#, ka#mabhave ru#pabhave aru#pabhave san~n~a#bhave asan~n~a#- bhave nevasan~n~a#na#san~n~a#bhave ekavoka#rabhave catuvoka#- rabhave pan~cavoka#rabhave, ati#te ana#gate paccuppanne, dit$t$asutamutavin~n~atabbesu dhammesu agiddho agadhito amucchito anajjhopanno vi~tagedho vigatagedho catta- gedho vantagedho muttagedho pahi#nagedho pat$inis- sat$t$hagedho vi#tara#go vigatara#go cattara#go vantara#go muttara#go pahi#nara#go pat$inissat$t$hara#go niccha#to nibbuto si#tibhu#to sukhapat$isam$vedi# brahmabhu#tena attana# viharati# ti, phassam$ parin~n~a#ya ana#nugiddho. ^Yad attagarahi# tad akubbama#no^ ti. Yadan ti yam. ^A#tta-^ ^garahi^ ti dvi#hi ka#ran$ehi atta#nam$ garahati, katatta# ca akatatta# ca. Katham$ katatta# ca akatatta# ca atta#nam$ garahati? Katam$ me ka#yaduccaritam$, akatam$ me ka#yasucaritan ti atta#nam$ garahati; katam$ me vaci#duccaritam$, akatam$ me vaci#sucaritan ti atta#nam$ garahati ; katam$ me manoduc- caritam$, akatam$ me manosucaritan ti atta#nam$ garahati; kato me pa#n$a#tipa#to, akata# me pa#n$a#tipa#ta# veraman$i# ti atta#nam$ garahati; katam$ me adinna#da#nam$, akata# me adinna#da#na# veraman$i# ti atta#nam$ garahati; kato me ka#mesu miccha#ca#ro, akata# me ka#mesu miccha#ca#ra# veraman$i# ti atta#nam$ garahati; kato me musa#va#do, akata# me musa#va#da# veraman$i# ti atta#nam$ garahati; kata# me pisun$a# va#ca#, akata# me pisun$a#ya va#ca#ya veraman$i# ti atta#nam$ garahati ; kata# me pharusa# va#ca#, akata# me pharusa#ya va#ca#ya veraman$i# ti atta#nam$ garahati; kato me samphappala#po, akata# me samphappala#pa# veraman$i# ti atta#nam$ garahati ; kata# me abhijjha#, akata# me anabhijjha# ti atta#nam$ garahati; kato me bya#pa#do, akato me abya#pa#do ti atta#nam$ garahati; kata# me miccha#dit$t$hi, akata# me samma#dit$t$hi# ti atta#nam$ gara- hati; evam$ katatta# ca akatatta# ca atta#nam$ garahati. Athava#, si#lesu 'mhi na paripu#raka#ri# ti atta#nam$ garahati ; indriyesu 'mhi aguttadva#ro ti atta#nam$ garahati; bhojane amattan~n~u 'mhi# ti atta#nam$ garahati; ja#gariyam$ ana- nuyutto 'mhi# ti atta#nam$ garahati ; na satisampajan~n~ena samanna#gato 'mhi# ti atta#nam$ garahati; abha#vita# me catta#ro satipat$t$ha#na# ti atta#nam$ garahati; abha#vita# me catta#ro sammappadha#na# ti atta#nam$ garahati ; abha#vita# me catta#ro iddhipa#da# ti atta#nam$ garahati ; abha#vita#ni me pan~c' indriya#ni# ti atta#nam$ garahati ; abha#vita#ni me pan~ca bala#ni# ti atta#nam$ garahati; abha#vita# me satta bojjhan%ga# ti atta#nam$ garahati ; abha#vito me ariyo at$t$han%giko maggo ti atta#nam$ garahati ; dukkham$ me aparin~n~a#tan ti atta#nam$ garahati ; samudayo me appahi#no ti atta#nam$ garahati; maggo me abha#vito ti atta#nam$ garahati; nirodho me asacchikato ti atta#nam$ garahati; evam$ katatta# ca akatatta# ca atta#nam$ garahati. Evam$ attagarahitam$ kammam$ ^akub-^ ^bama#no^ ajanayama#no asan~janayama#no anibbattayama#no anabhinibbattayama#no ti, yad attagarahi# tad akubbama#no. Na ^limpati# dit$t$hasutesu dhi#ro^ti. Lepa# ti dve lepa# : tan$ha#lepo ca dit$t$hilepo ca . . . pe . . . ayam$ tan$ha#lepo . . . pe . . . ayam$ dit$t$hilepo. ^Dhi#ro^ ti dhi#ro pan$d$ito pan~- n~ava# buddhima# n~a#n$i# vibha#vi# medha#vi$. Dhi#ro tan$ha#lepam$ paha#ya, dit$t$hilepam$ pat$inissajjitva#, dit$t$he ^na limpati,^ sute na limpati, mute na limpati, vin~n~a#te na limpati na sam$- limpati na upalimpati, alitto asam$litto anupalitto nik- khanto nissat$t$ho vippamutto visam$yutto vimariya#dika- tena cetasa# viharati# ti, na limpati dit$t$hasutesu dhi#ro. Ten' a#ha Bhagava# : Ubhosu antesu vineyya chandam$ phassam$ parin~n~a#ya ana#nugiddho, yad attagarahi#, tad akubbama#no na limpati# dit$t$hasutesu dhi#ro ti. San~n~am$ parin~n~a# vitareyya ogham$ pariggahesu muni nopalitto abbu#l$hasallo caram appamatto na#sim$sati# lokam imam$ paran~ ca. ^San~n~am$ parin~n~a# vitareyya ogham$^ ti. ^San~n~a#^ ti ka#ma- san~n~a# bya#pa#dasan~n~a# vihim$sa#san~n~a#, nekkhammasan~n~a# abya#pa#dasan~n~a# avihim$sa#san~n~a#, ru#pasan~n~a# saddasan~n~a# gandhasan~n~a# rasasan~n~a# phot$t$habbasan~n~a# dhammasan~n~a# ; ya# evaru#pa# san~n~a# san~ja#nana# san~ja#nitattam$ ayam$ vuccati san~n~a#. ^San~n~am$ parin~n~a#^ ti san~n~am$ ti#hi parin~n~a#hipari- ja#nitva# n~a#taparin~n~a#ya ti#ran$aparin~n~a#ya paha#naparin~n~a#ya. Katama# n~a#taparin~n~a# ? San~n~am$ ja#na#ti: ayam$ ka#ma- san~n~a#, ayam$ bya#pa#dasan~n~a#, ayam$ vihim$sa#san~n~a#, ayam$ nekkhammasan~n~a#, ayam$ abya#pa#dasan~n~a#, ayam$ avihim$- sa#san~n~a#, ayam$ ru#pasan~n~a#, ayam$ saddasan~n~a#, ayam$ gan- dhasan~n~a#, ayam$ rasasan~n~a#, ayam$ phot$t$habbasan~n~a#, ayam$ dhammasan~n~a# ti ja#na#ti passati ; ayam$ n~a#taparin~n~a#. Katama# ti#ran$aparin~n~a# ? Evam$ n~a#tam$ katva# san~n~am$ ti#reti, aniccato dukkhato rogato gan$d$ato sallato aghato a#ba#dhato parato palokato i#tito upaddavato bhayato upasaggato calato pabhan%guto . . . pe . . . samudayato at$t$han%gamato assa#dato a#di#navato nissaran$ato ti#reti ; ayam$ ti#ran$aparin~n~a#. Katama# paha#naparin~n~a# ? Evam$ ti#retva# san~n~a#ya chandara#gam$ pajahati vinodeti byanti#karoti anabha#vam$ gameti. Vuttam$ h' etam$ Bhagavata# : *Yo bhikkhave san~n~a#ya chandara#go, tam$ pajahatha ; evam$ sa# san~n~a# pahi#na# bhavissati ucchinnamu#la# ta#la#vatthukata# anabha#van%gata# a#yatim$ anuppa#dadhamma# ti; ayam$ paha#naparin~n~a#. ^San~n~am$ parin~n~a#^ ti san~n~am$ ima#hi ti#hi parin~n~a#hi parij#a#nitva. ^Vitareyya oghan^ ti ka#mogham$ bhavogham$ dit$t$hogham$ avijjogham vitareyya uttareyya patareyya samatikkameyya vi#tivatteyya# ti, san~n~am$ parin~n~a# vitareyya ogham$. ^Pariggahesu muni nopalitto^ ti. ^Pariggaha#^ ti dve parig- gaha#, tan$ha#pariggaho ca dit$t$hipariggaho ca . . . pe . . . ayam tan$ha#pariggaho . . . pe . . . ayam$ dit$t$hipariggaho. ^Muni#^ ti. Monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana# . . . pe . . . amoho dhammavicayo samma#dit$t$hi ; tena n~a#n$ena samanna#gato muni monappatto ti. Ti#n$i moneyya#ni, ka#yamoneyyam$ vaci#moneyyam$ manomoneyyam$. Katamam$ ka#yamoneyyam$ ? Tividha#nam$ ka#yaduccari- ta#nam$ paha#nam$, ka#yamoneyyam$. Tividham$ ka#yasucari- tam$, ka#yamoneyyam$. Ka#ya#ramman$am$ n~a#n$am$, ka#ya- moneyyam$. Ka#yaparin~n~a#, ka#yamoneyyam$. Parin~n~a#sa- hagato maggo, ka#yamoneyyam$. Ka#ye chandara#gassa paha#nam$, ka#yamoneyyam$. Ka#yasam$kha#ranirodho ca- tutthajjha#nasama#patti, ka#yamoneyyam$ ; idam$ ka#ya- moneyyam$. Katamam$ vaci#moneyyam$ ? Catubbidha#nam$ vaci#duccari- ta#nam$ paha#nam$, vaci#moneyyam$. Catubbidham$ vaci#- sucaritam$, vaci#moneyyam$. Va#ca#ramman$am$ n~a#n$am$, vaci#- moneyyam$. Va#ca#parin~n~a#, vaci#moneyyam$. Parin~n~a#saha- gato maggo, vaci#moneyyam$. Va#ca#ya chandara#gassa paha#nam$, vaci#moneyyam$. Vaci#sam$kha#ranirodho dutiyaj- jha#nasama#patti, vaci#moneyyam$ ; idam$ vaci#moneyyam$. Katamam$ manomoneyyam$ ? Tividha#nam$ manoduccari- ta#nam$ paha#nam$, manomoneyyam$. Tividham$ manosucari- tam$, manomoneyyam$. Citta#ramman$am$ n~a#n$am$, manomo- neyyam$. Cittaparin~n~a#, manomoneyyam$. Parin~n~a#sahagato maggo, manomoneyyam$. Cittacchandara#gassa paha#nam$, manomoneyyam$. Cittasam$kha#ranirodho san~n~a#vedayita- nirodhasama#patti, manomoneyyam$ ; idam manomoney- yam$. *Ka#yamunim$ va#ca#munim$ manomunim ana#savam$ munim$ moneyyasampannam$ a#hu sabbapaha#yinam$. Ka#yamunim$ va#ca#munim$. manomunim ana#savam$ munim$ moneyyasampannam$ a#hu ninha#tapa#pakan ti. Imehi ti#hi moneyyehi dhammehi samanna#gata# cha munayo, a#ga#ramunayo ana#ga#ramunayo sekhamunayo asekhamunayo paccekamunayo munimunayo. Katame a#ga#ramunayo ? Ye te a#ga#rika# dit$t$hapada# vin~n~a#- tasa#sana# ime a#ga#ramunayo. Katame ana#ga#ramunayo? Ye te pabbajita# dit$t$hapada# vin~n~a#tasa#sana#, ime ana#ga#ramunayo. Satta sekha# sekhamunayo. Arahanto asekhamunayo. Paccekabuddha# paccekamunayo. Munimunayo vuccanti tatha#gata# arahanto samma#sam- buddha#. +Na monena muni hoti mu#l$haru#po aviddasu, yo ca tulam$ va paggayha varam a#da#ya pan$d$$ito. Pa#pa#ni parivajjeti, sa muni, tena so muni; yo muna#ti ubho loke, muni tena pavuccati. Asatan~ ca satan~ ca n~atva# dhammam$ ajjhattam$ bahiddha# ca sabbaloke devamanussehi pu#jito, yo so san%gaja#lam aticca so muni. Lepa# ti dve lepa#, tan$ha#lepo ca dit$t$hilepo ca . . . pe . . . ayam$ tan$h$a#lepo . . . pe . . . ayam$ dit$t$hilepo. Muni tan$ha#lepam$ paha#ya dit$t$hilepam$ pat$inissajjitva# parig- gahesu na limpati na sam$limpati na upalimpati, alitto asam$litto ^anupalitto^ nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, parig- gahesu muni nopalitto. ^Abbu#l$hasalo caram$ appamatto^ ti. ^Sallan^ ti satta salla#ni, ra#gasallam$ dosasallam$ mohasallam$ ma#nasallam$ dit$t$hi- sallam$ sokasallam$ katham$katha#sallam$. Yass' eta#ni salla#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$i- passaddha#ni abhabbuppattika#ni n~a#n$aggina# dad$d$ha#ni, so vuccati ^abbu#l$hasallo^ abbu#l$hitasallo pahatasallo uddhat$a- sallo samuddhat$asallo uppa#t$itasallo samuppa#t$itasallo cat- tasallo vantasallo muttasallo pahi#nasallo pat$inissat$t$ha- sallo, niccha#to nibbuto si#tibhu#to sukhapat$isam$vedi# brahma- bhu#tena attana# viharati# ti abbu#l$hasallo. ^Caran^ ti caranto viharanto iriyanto vattento pa#lento yapento ya#pento. ^Appamatto^ ti sakkaccaka#ri# sa#taccaka#ri# at$t$hitaka#ri# anol#navuttiko anikkhittacchando anikkhittadhuro kusa- lesu dhammesu. Katha#ham$ aparipu#ram$ va# si#lakkhandham$ paripu#reyyam$, paripu#ram$ va# si#lakkhandham$ tattha tattha pan~n~a#ya anuggan$heyyan ? ti, yo tattha chando ca va#ya#mo ca ussa#ho ca ussol$hi# ca appat$iva#n$i# ca satisampajan~n~an~ ca a#tappam$ padha#nam$ adhit$t$ha#nam$ anuyogo appama#do kusalesu dhammesu. Katha#ham$ aparipu#ram$ va# sama#- dhikkhandham$ paripu#reyyam$ paripu#ram$ va# sama#dhik- khandham$ tattha tattha pan~n~a#ya anuggan$heyyan ? ti . . . pe . . . kusalesu dhammesu. Katha#ham$ aparipu#ram$ va# pan~n~a#kkhandham$ vimuttikkhandham$ vimuttin~a#n$adassa- nakkhandham$ paripu#reyyam$ paripu#ram$ va# vimuttin~a#n$a- dassanakkhandham$ tattha tattha pan~n~a#ya anuggan$hey- yan ? ti, yo tattha chando ca va#ya#mo ca ussa#ho ca ussol$hi# ca appat$iva#ni# ca satisampajan~n~an~ ca a#tappam$ padha#nam$ adhit$t$ha#nam$ anuyogo appama#do kusalesu dhammesu . Katha#ham$ aparin~n~a#tam$ va# dukkham$ parija#neyyam$, appa- hi#ne va# kilese pajaheyyam$, abha#vitam$ va# maggam$ bha#- veyyam$, asacchikatam$ va# nirodham$ sacchikareyyan ? ti, yo tattha chando ca va#ya#mo ca ussa#ho ca ussol$hi# ca appa- t$iva#n$i# ca satisampajan~n~an~ ca a#tappam$ padha#nam$ adhit$- tha#nam$ anuyogo appama#do kusalesu dhammesu# ti, abbu#l$ha- sallo caram$ appamatto. ^Na#sim$sati lokam imam$ paran~ ca#^ ti imam$ lokam$ na#sim$- sati sakattabha#vam$, param$ lokam$ na#sim$sati parattabha#- vam$. Imam$ lokam$ na#sim$sati sakaru#pavedana#san~n~a#sam$- kha#ravin~n~a#n$am$, param$ lokam$ na#sim$sati pararu#pavedana#- san~n~a#sam$kha#ravin~n~a#n$am$ . Imam$ lokam$ na#sim$sati cha ajjhattika#ni a#yatana#ni, param$ lokam$ na#sim$sati cha ba#hi- ra#ni a#yatana#ni. Imam$ lokam$ na#sim$sati manussalokam$; param lokam$ na#sim$sati devalokam$. Imam$ lokam$ na#sim$- sati ka#madha#tum, param$ lokam$ na#sim$sati ru#padha#tum$ aru#padha#tum$. Imam$ lokam$ na#sim$sati ka#madha#tum$ ru#pa- dha#tum$, param$ lokam$ na#sim$sati aru#padha#tum$. Puna#- gatim$ va# upapattim$ va# pat$isandhim$ va# bhavam$ va# sam$sa#ram$ va# vat$t$am$ va# ^na#sim$sati^ na icchati na sa#diyati na pattheti na piheti na#bhijappati# ti, na#sim$sati lokam$ imam$ paran~ ca. Ten' a#ha Bhagava# : San~n~am$ parin~n~a# vitareyya ogham$ pariggahesu muni nopalitto abbu#l$hasallo caram$ appamatto na#sim$sati lokam$ imam$ paran~ ca# ti. TATIYO DUT$T$HAT$T$HAKASUTTANIDDE#SO . Vadanti ve dut$t$hamana# pi eke, an~n~e pi ve saccamana# vadanti, va#dan~ ca ja#tam$ muni no upeti, tasma# muni# n' atthi khilo kuhin~ci. I. ^Vadanti ve dut#t#hamana# pi eke^ ti. Te titthiya# ^dut#t#hamana#^ padut$t$hamana# viruddhamana# pat$iviruddhamana# a#hata- mana# pacca#hatamana# a#gha#t$itamana# pacca#gha#t$itamana# ^va-^ ^danti^ upavadanti Bhagavantan~ ca bhikkhusam$ghan~ ca abhu#tena# ti, vadanti ve dut$t$hamana# pi eke. ^An~n~e pi ve saccamana# vadanti#^ ti. Ye tesam$ titthiya#nam$ saddahanta# okappenta# adhimuccanta# ^saccamana#^ sacca- san~n~ino bhu#tamana# bhu#tasan~n~ino tathamana# tathasan~n~ino ya#tha#vamana# ya#tha#vasan~n~ino aviparittamana# aviparitta- san~n~ino ^vadanti^ upavadanti Bhagavantan~ ca bhikkhusam$- ghan~ ca abhu#tena# ti, an~n~e pi ve saccamana# vadanti. ^Va#dan~ ca ja#tam$ muni no upeti#^ ti. So ^va#do ja#to^ hoti san~ja#to nibbatto abhinibbatto pa#tubhu#to, parato ghoso akkoso upava#do Bhagavato ca bhikkhusam$ghassa ca abhu#- tena# ti, va#dan~ ca ja#tam$ muni no upeti# ti. Muni#* ti. Monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana# . . . pe . . . amoho dhammavicayo samma#dit$t$hi ; tena n~a#n$ena samanna#gato muni monappatto . . . pe . . . san%gaja#lam aticca so muni# ti. ^Yo va#dam$ upeti^ so dvi#hi ka#ran$ehi va#dam$ upeti. Ka#rako ka#rakata#ya va#dam$ upeti ; athava# vuccama#no upavadi- yama#no kuppati bya#pajjati patit$t$hiyati, kopan~ ca dosan~ ca appaccayan~ ca pa#tukaroti aka#rako 'mhi# ti yo va#dam$ upeti so imehi dvi#hi ka#ran$ehi va#dam$ upeti. Muni dvi#hi ka#ran$ehi va#dam$ na upeti. Aka#rako aka#rakata#ya va#dam$ na upeti; athava# vuccama#no upavadiyama#no na kuppati na bya#pajjati na patit$t$hiyati na kopan~ ca dosan~ ca appac- cayan~ ca pa#tukaroti aka#rako 'mhi# ti muni imehi dvi#hi ka#ran$ehi va#dam$ na upeti na upagacchati na gan$ha#ti na para#masati na abhinivisati# ti, va#dan~ ca ja#tam$ muni no upeti. ^Tasma# muni# n'atthi khilo kuhin~ci#^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tappaccaya# tam$nida#na# munino ahata- cittata# ^khia^ja#tata# pi n' atthi; pan~ca pi cetokhila# n' atthi ; tayo pi khila# n' atthi; ra#gakhilo dosakhilo moha- khilo n' atthi na santi na sam$vijjati n' upalabbhati, pahi#no : samucchinno vu#pasanto pat$ipassaddho abhabbuppattiko n~a#naggina# dad$d$ho. ^Kuhin~ci#^ ti kuhin~ci kimhici katthaci ajjhattam$ va# bahiddha# va# ajjhattabahiddha# va# ti, tasma# muni# n' atthi khilo kuhin~ci. Ten' a#ha Bhagava# : Vadanti ve dut$t$hamana# pi eke, an~n~e pi ve saccamana# vadanti, va#dan~ ca ja#tam$ muni no upeti, tasma muni# n' atthi khilo kuhin~ci# ti. Sakam$ hi dit$t$him$ katham accayeyya chanda#nuni#to ruciya# nivit$t$ho? sayam$ samatta#ni pakubbama#no, yatha# hi ja#neyya, tatha# vadeyya. . ^Sakam$ hi dit$t$im$ katham accayeyya# ~? ti. Ye te titthiya# Sundarim$ * paribba#jikam$ hantva#, saman$a#nam$ sakyaputti- ya#nam$ avann$am$ paka#sayitva#, evam$ etam$ la#bham$ yasam$ sakka#rasamma#nam$ pacca#harissa#ma# ti evam$dit$t$hika# evam$khantika# evam$rucika# evam$laddhika# evamajjha#saya# evamadhippa#ya#, te na#sakkhim$su sakam$ dit$t$him$ sakam$ khantim$ sakam$ rucim$ sakam$ laddhim$ sakam$ ajjha#sayam$ sakam$ adhippa#yam$ atikkamitum$. Atha kho sv eva ayaso te pacca#gato ti, evam pi sakam$ pi dit$t$him$ katham accayeyya ? Athava# sassato loko, idam eva saccam$, mogham an~n~an ti yo so evam$va#do, so sakam$ dit$t$him$ sakam$ khantim$ sakam$ rucim$ sakam$ laddhim$ sakam$ ajjha#sayam$ sakam$ adhippa#yam$ katham$ accayeyya atikkameyya samatikka- meyya vi#tivatteyya ? Tam$ kissa hetu? Tassa sa# dit$t$hi tatha# samatta# sama#din$n$a# gahita# para#mat$t$ha# abhinivit$t$ha# ajjhosita# adhimutta# ti, evam pi sakam$ hi ditt$him$ katham$ accayeyya ? Asassato loko, antava# loko, anantava# loko, tam$ ji#vam$ tam$ sari#ram$, an~n~am$ ji#vam$ an~n~am$, sari#ram$, hoti tatha#gato param maran$a#, na hoti tatha#gato param maran$a#, hoti ca na ca hoti tatha#gato param maran$a#, n' eva hoti na na hoti tatha#gato param maran$a#, idam eva saccam$, mogham an~n~an ti yo so evam$va#do, so sakam$ dit$t$him$ sakam$ khantim$ sakam$ rucim$ sakam$ laddhim$ sakam$ ajjha#- sayam$ sakam$ adhippa#yam$ katham$ accayeyya atikkameyya samatikkameyya vi#tivatteyya ? Tam$ kissa hetu ? Tassa sa# ditt$hi tatha# samatta# sama#din$n$a# gahita# para#mat$t$ha# abhinivit$t$ha# ajjhosita# adhimutta# ti, evam pi sakam$ hi dit$t$him$ katham accayeyya ? ^Chanda#nuni#to ruciya# nivit$t$ho^ ti. ^Chanda#nuni#to^ ti saka#ya dit$t$hiya# saka#ya khantiya# saka#ya ruciya# saka#ya laddhiya# ya#yati niyyati vuyhati sam$hariyati. Yatha# hatthiya#nena va# rathaya#nena va# assaya#nena va# goya#nena va# ajaya#nena va# men$d$akaya#nena va# ot$t$haya#nena va# kharaya#nena va# ya#yati niyyati vuyhati sam$hariyati; evam eva saka#ya dit$t$hiya# saka#ya khantiya# saka#ya ruciya# saka#ya laddhiya# ya#yati niyyati vuyhati sam$hariyati# ti, chanda#nuni#to. ^Ruciya# nivit$t$ho^ ti saka#ya dit$t$hiya# saka#ya khantiya# saka#ya ruciya# saka#ya laddhiya# nivit$t$ho patit$t$hito alli#no upa#gato ajjhosito adhimutto ti, chanda#nuni#to ruciya# nivit$t$ho. ^Sayam$ samatta#ni pakubbama#no^ ti sayam$ samattam$ karoti, paripun$n$am$ karoti, anomam$ karoti, aggam$ set$t$ham$ vi- set$t$ham$ pa#mokkham$ uttamam$ pavaram$ karoti; ayam$ sattha# sabban~n~u# ti sayam$ samattam$ karoti, paripun$n$am$ karoti, anomam$ karoti, aggam$ set$t$ham$ viset$t$ham$ pa#mok- kham$ uttamam$ pavaram$ karoti ; ayam$ dhammo sva#kkha#to, ayam$ gan$o supat$ipanno, ayam$ dit$t$hi bhaddika#, ayam$ pat$ipada# supan~n~atta#, ayam$ maggo niyya#niko ti sayam$ samattam$ karoti, paripun$n$am$ karoti, anomam$ karoti, aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaram$ karoti janeti san~janeti nibbatteti abhinibbatteti# ti, sayam$ samatta#ni pakubbama#no. ^Yatha# hi ja#neyya tatha# vadeyya#^ ti yatha# ja#neyya tatha# vadeyya katheyya bhan$eyya di#peyya vohareyya. Sassato loko, idam$ eva saccam$, mogham$ an~n~an ti yatha# ja#neyya tatha# vadeyya katheyya bhaneyya di#peyya vohareyya. Asassato loko . . . pe . . . n' eva hoti na na hoti tatha#gato param$ maran$a#, idam eva saccam$, mogham an~n~an ti yatha# ja#neyya tatha# vadeyya katheyya bhan$eyya di#peyya voha- reyya# ti, yatha# hi ja#neyya tatha# vadeyya. Ten' a#ha Bhagava# : Sakam$ hi ditthim$ katham$ accayeyya chanda#nuni#to ruciya# nivit$t$ho ? sayam$ samatta#ni pakubbama#no, yatha# hi ja#neyya tatha# vadeyya# ti. Yo attano si#lavata#ni jantu ana#nuput$t$ho ca paresa pa#va#, anariyadhammam$ kusala# tam a#hu, yo a#tuma#nam$ sayam eva pa#va#. . ^Yoattano si#lavata#njantu^ ti. ^Yo^ ti yo ya#diso yatha#yutto yatha#vihito yatha#paka#ro yantha#nappatto yam$dhamma- samanna#gato khattiyo va# bra#hman$o va# vesso va# suddo va# gahat$t$ho va# pabbajito va# devo va# manusso va#. ^Si#lavata#ni#^ ti. Atthi si#lan~ c' eva vattan~ ca, atthi vattam$ na si#lam$. Katamam$ si#lan~ c' eva vattan~ ca? Idha bhikkhu si#lava# hoti, pa#timokkhasam$varasam$vuto viharati a#ca#ragocarasam- panno, an$umattesu vajjesu bhayadassa#vi# sam$a#da#ya sik- khati sikkha#padesu ; yo tattha sam$yamo sam$varo avi#tik- kamo, idam$ si#lam$ ; yam$ sama#da#nam$, tam$ vattam$ ; sam$varatthena si#lam$, sama#da#natthena vattam$ ; idam$ vuccati si#lan~ c' eva vattan~ ca. Katamam$ vattam$ na si#lam$? At$t$ha dhu#tan%ga#ni, a#ran~n~i- kan%gam$ pin$d$apa#tikan%gam$ pam$suku#likan%gam$ teci#vari- kan%gam$ sapada#naca#rikan%gam$ khalupaccha#bhattikan%gam$ nesajjikan%gam$ yatha#santhatikan%gam$ ; idam$ vuccati vattam$ na si#lam$. Viriyasama#da#nam pi vuccati vattam$ na si#lam$ : Ka#mam$ taco ca nha#ru# ca at$t$hi ca avasussatu, sari#re upasussatu mam$salohitam$, yan tam$ purisatha#mena purisabalena purisaviriyena purisaparakkamena pattab- bam$, na tam$ apa#pun$itva# viriyassa san$t$ha#nam$ bhavissati# ti cittam$ paggan$ha#ti padahati ; evaru#pam$ viriyasama#da#nam$ vuccati vattam$ na si#lam$. Na ta#va#ham$ imam$ pal- lan%kam$ bhindissa#mi ya#va me anupa#da#ya a#savehi cittam$ vimuccissati# ti cittam$ paggan$ha#ti padahati ; evaru#pam pi viriyasama#da#nam$ vuccati vattam$ na si#lam$ . * Na#ssissam$, na pivissa#mi, viha#rato na nikkhamim$, na pi passam$ nipa#tessam$ tan$ha#salle anu#hate ti cittam$ paggan$ha#ti padahati ; evaru#pam pi viriyasama#- da#nam$ vuccati vattam$ na si#lam$. Na ta#va#ham$ imamha# a#sana# vut$t$hahissa#mi, can%kama# orohissa#mi, viha#ra# nikkha- missa#mi, ad$d$hayoga# nikkhamissa#mi, pa#sa#da# nikkhamis- sa#mi, hammiya# nikkhamissa#mi, guha#ya nikkhamissa#mi len$a# nikkhamissa#mi, kut$iya# nikkhamissa#mi, ku#t$a#ga#ra# nikkhamissa#mi, at$t$a# nikkhamissa#mi, ma#l$a# nikkhamissa#mi, uddhan$ha# nikkhamissa#mi, upat$t$ha#nasa#la#ya nikkhamis- sa#mi, man$d$apa# nikkhamissa#mi, rukkhamu#la# nikkhamissa#mi ya#va me anupa#da#ya a#savehi cittam$ vimuccissati# ti cittam$ paggan$ha#ti padahati ; evaru#pam pi viriyasama#da#- nam$ vuccati vattam$ na si#lam$. Imasmin~ n~eva pubban$ha- samayam$ ariyadhammam$ a#harissa#mi sama#harissa#mi adhi- gacchissa#mi phusayissa#mi sacchikarissa#mi# ti cittam$ paggan$ha#ti padahati ; evaru#pam pi viriyasama#da#nam$ vuccati vattam$ na si#lam$. Imasmin~ n~eva majjhantika- -samayam$ sa#yan$hasamayam purebhattam$ paccha#bhattam$ purimaya#mam$ majjhimaya#mam$ pacchimaya#mam$ ka#l$e jun$he vasse hemante gimhe, purime vayokhandhe, maj- jhime vayokhandhe, pacchime vayokhandhe ariyadhammam$ a#harissa#mi sama#harissa#mi adhigacchissa#mi phusayissa#mi sacchikarissa#mi# ti cittam$ paggan$ha#ti padahati; evaru#pam pi viriyasama#da#nam$ vuccati vattam$ na si#lam$. ^Jantu#^ ti satto naro ma#n$avo poso puggalo ji#vo jagu# jantu indagu# manujo ti, yo attano si#lavata#ni jantu. ^Ana#nuput$t$ho ca paresa pa#va#^ ti. ^Paresan^ ti paresam$ khattiya#nam$ bra#hman$a#nam$ vessa#nam$ sudda#nam$ gahat$t$ha#- nam$ pabbajita#nam$ deva#nam$ manussa#nam$. ^Ana#nuput$t$ho ti aput$t$ho apucchito ana#ya#cito anajjhesito appasadito. ^Pa#va#^ ti attano si#lam$ va# vattam$ va# si#lavattam$ va# pa#vadati. Aham asmi si#lasampanno ti va#, vattasampanno ti va#, si#lavattasampanno ti va#, ja#tiya# va# gottena va# kolaputtikena va# van$n$apokkharata#ya va# dhanena va# ajjhenena va# kamma#- yatanena va# sippa#yatanena va# vijjat$t$ha#nena va# sutena va# pat$ibha#n$ena va# an~n~ataran~n~atarena va# vatthuna#, ucca#kula# pabbajito ti va#, maha#kula# pabbajito ti va#, maha#bhogakula# pabbajito ti va#, ul$a#rabhogakula# pabbajito ti va#, n~a#to yasassi# sagahat$t$hapabbajita#nan ti va#, la#bhi 'mhi ci#vara- pin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nan ti va#, suttantiko ti va#, vinayadharo ti va#, dhammakathiko ti va#, a#ran~n~iko ti va#, pin$d$apa#tiko ti va#, pam$suku#liko ti va#, teci#variko ti va#, sapada#naca#riko ti va#, khalupaccha#- bhattiko ti va#, nesajjiko ti va, yatha#santhatiko ti va#, pathamassa jha#nassa la#bhi# ti va#, dutiyassa jha#nassa la#bhi# ti va#, tatiyassa jha#nassa la#bhi# ti va#, catutthassa jha#nassa la#bhi# ti va#, a#ka#sa#nan~ca#yatanasama#pattiya# la#bhi# ti va#, vin~n~a#nan~ca#yatanasama#pattiya# la#bhi# ti va#, a#kin~can~n~a#ya- tanasama#pattiya# la#bhi# ti va#, nevasan~n~a#na#san~n~a#yatana- sama#pattiya# la#bhi# ti va# pa#vadati katheti bhan$ati di#payati voharati#, ti ana#nuput$t$ho ca paresa pa#va# . ^Anariyadhammam$ kusala# tam a#hu#^ ti. ^Kusala# ti ye te khandhakusala# dha#tukusala# a#yatanakusala# pat$iccasamup- pa#dakusala# satipat$t$ha#nakusala# sammappadha#nakusala# iddhippa#dakusala# indriyakusala# balakusala# bojjhan%gaku- sala# maggakusala# phalakusala# nibba#nakusala#, te kusala# evam a#ham$su : Anariya#nam$ eso dhammo, n' eso dhammo ariya#nam$ ; ba#la#nam$ eso dhammo, n' eso dhammo pan$d$i- ta#nam$ ; asappurisa#nam$ eso dhammo, n' eso dhammo sappurisa#nan ti evam a#ham$su evam$ kathenti evam$ bha- n$anti evam$ di#payanti evam$ voharanti# ti, anariyadhammam$ kusala# tam a#hu. ^Yo a#tuma#nam$ sayam eva pa#va#^ ti. ^A#tuma#^ vuccati atta#. ^Sayam eva pa#va#^ ti sayam eva atta#nam$ pa#vada ti: aham asmi si#lasampanno ti va#, vattasampanno ti va#, si#lavatta- sampanno ti va#, ja#tiya# va# gottena va# kolaputtikena va# van$n$apokkharata#ya va# dhanena va# ajjhenena va# kamma#- yatanena va# sippa#yatanena va# vijjat$t$ha#nena va# sutena va# pat$ibha#n$ena va# an~n~ataran~n~atarena va# vatthuna#, ucca#kula# pabbajito ti va#, maha#kula# pabbajito ti va#, maha#bhogakula# pabbajito ti va#, ul$a#rabhogakula# pabbajito ti va#, n~a#to yasassi# sagahat$t$hapabbajita#nan ti va#, la#bhi 'mhi ci#vara- pin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nan ti va#, suttantiko ti va#, vinayadharo ti va#, dhammakathiko ti va#, a#ran~n~iko ti va#, pin$d$apa#tiko ti va#, pam$suku#liko ti . va#, teci#variko ti va#, sapada#naca#riko ti va#, khalupaccha#- bhattiko ti va#, nesajjiko ti va#, yatha#santhatiko ti va#, pat$hamassa jha#nassa la#bhi# ti va#, dutiyassa jha#nassa la#bhi# ti va#, tatiyassa jha#nassa la#bhi# ti va#, catutthassa jha#nassa la#bhi# ti va#, a#ka#sa#nan~ca#yatanasama#pattiya# la#bhi# ti va#, vin~n~a#n$an~ca~yatanasama#pattiya# la#bhi# ti va#, a#kin~can~n~a#ya- tanasama#pattiya# la#bhi# ti va#, nevasan~n~a#na#san~n~a#yatana- sama#pattiya# la#bhi# ti va# pa#vadati katheti bhan$ati di#payati voharati# ti, yo a#tuma#nam$ sayam eva pa#va#. Ten' a#ha Bhagava# : Yo attano si#lavata#ni jantu ana#nuput$t$ho ca paresa pa#va#, anariyadhammam$ kusala# tam a#hu, yo a#tuma#nam$ sayam eva pa#va# ti. Santo ca bhikkhu abhinibbutatto iti 'han ti si#lesu akatthama#no tam ariyadhammam$ kusala# vadanti, yass' ussada# n' atthi kuhin~ci loke. . ^Santo ca bhikkhu abhnibbutatto^ ti. ^Santo^ ti ra#gassa santatta# santo, dosassa santatta# santo, mohassa san- tatta# santo, kodhassa upana#hassa makkhassa pal$a#sassa issa#ya macchariyassa ma#ya#ya sa#t$heyyassa thambhassa sa#rambhassa ma#nassa atima#nassa madassa pama#dassa sabbakilesa#nam$ sabbaduccarita#nam$ sabbadaratha#nam$ sabbaparil$a#ha#nam$ sabbasanta#pa#nam$ sabba#kusala#bhisam$- kha#ra#nam$ santatta# samitatta# vu#pasamitatta# vijjha#tatta# nibbutatta# vigatatta# pat$ipassaddhatta# santo vu#pasanto nibbuto pat$ipassaddho ti, santo. ^Bhikkhu#^ ti sattannam$ dhamma#nam$ bhinnatta# bhikkhu ; sakka#yadit$t$hi bhinna# hoti, vicikiccha# bhinna# hoti; si#lab- batapara#ma#so bhinno hoti, ra#go bhinno hoti, doso bhinno hoti, moho bhinno hoti, ma#no bhinno hoti; bhinn' assa honti pa#paka# akusala# dhamma# sam$kilesika# ponobbhavika# sadara# dukkhavipa#ka# a#yatim$ ja#tijara#maran$i#ya#. *Pajjena katena attana#, Sabhiya# ti Bhagava#, parinibba#nagato vitin$n$akam#kho vibhavan~ ca bhavan~ ca vippaha#ya vusitava# khi#n~apunabbhavo ti Santo ca bhikkhu ^abhinibbutatto^ ti. Ra#gassa nibba#- pitatta# dosassa nibba#pitatta# mohassa nibba#pitatta# abhi- nibbutatto, kodhassa upana#hassa makkhassa pal$a#sasa issa#ya macchariyassa ma#ya#ya sa#t$heyyassa thambhassa sa#rambhassa ma#nassa atima#nassa madassa pama#dassa sabbakilesa#nam$ sabbaduccarita#nam$ sabbadaratha~nam$ sabbaparil$a#ha#nam$ sabbasanta#pa#nam$ sabba#kusala#bhisam$- kha#ra#nam$ nibba#pitatta# abhinibbutatto ti, santo ca bhikkhu abhinibbutatto. ^Iti 'han ti si#lesu akatthama#no^ ti. ^Iti 'han ti^ pada- sandhi padasam$saggo padapa#ripu#ri akkharasamava#yo byan~janasilit$t$hata# pada#nupubbata#-m-etam$, iti 'han ti. ^Si#esu akatthama#no^ ti. Idh' ekacco katthi# hoti vikatthi# ; so katthati vikatthati aham asmi si#lasampanno ti va# vattasampanno ti va# si#lavattasampanno ti va#, ja#tiya# va# gottena va# kolaputtikena va# van$n$apokkharata#ya va# . . . pe . . . n' evasan~n~a#na#san~n~a#yatanasama#pattiya# la#bhi# ti va# katthati vikatthati. Evam$ na katthati na vikatthati, katthana# a#rato virato pat$ivirato nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, iti 'han ti si#lesu akatthama#no. ^Tam ariyadhammam$ kusala# vadanti#^ ti. ^Kusala#^ ti ye te khandhakusala# dha#tukusala# a#yatanakusala# pat$iccasamup - pa#dakusala# satipat$t$ha#nakusala# sammappadha#nakusala# iddhippa#dakusala# indriyakusala# balakusala# bojjhan%gaku- sala# maggakusala# phalakusala# nibba#nakusala#, te kusala# evam$ ^vadanti.^ Ariya#nam$ eso dhammo, n' eso dhammo anariya#nam$ ; pan$d$ita#nam$ eso dhammo, n' eso dhammo ba#la#nam$ ; sappurisa#nam$ eso dhammo, n' eso dhammo asappurisa#nan ti, evam$ vadanti evam$ kathenti evam$ bhan$anti evam$ di#payanti evam$ voharanti# ti, tam ariya- dhammam$ kusala# vadanti. ^Yass' ussada# n' atthi kuhin~ci loke^ ti. ^Yassa#^ ti arahato khi#n$a#savassa. ^Ussada#^ ti satt' ussada#, ra#gussado dosus- sado mohussado ma#nussado dit$t$hussado kilesussado kam- mussado. Yass' ime ussada# ^n' atthi^ na santi na sam$vij- janti n' upalabbhanti, pahi#na# samucchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# . ^Kuhin~ci#^ ti kuhin~ci kimhici katthaci ajjhattam$ va# bahiddha# va# ajjhattabahiddha# va#. ^Loke^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke ti, yass' ussada# n' atthi kuhin~ci loke. Ten' a#ha Bhagava# : Santo ca bhikkhu abhinibhutatto iti 'han ti si#lesu akatthama#no tam ariyadhammam$ kusala# vadanti, yass' ussada# n' atthi kuhin~ci loke ti. Pakappita# sam$khata# yassa dhamma# purakkhata# santi avi#vada#ta#, yad attani passati a#nisam$sam$, tan nissito kuppa-pat$icca-santim$. . ^Pakappita# sam$khata# yassa dhamma#^ ti. ^Pakappana#^ ti dve pakappana#, tan$ha#pakappana# ca dit$t$hipakappana# ca . . . pe . . . ayam$ tan$ha#pakappana# . . . pe . . . ayam$ dit$t$hi- pakappana#. ^Sam$khata#^ ti sam$khata# visam$khata# abhi- sam$khata# sant$hapita# ti pi sam$khata# ; athava# anicca# sam$- khata# pat$iccasamuppanna# khayadhamma# vayadhamma- vira#gadhamma# nirodhadhamma# ti pi sam$khata#. ^Yassa#^ ti dit$t$higatikassa. ^Dhamma#^ vuccanti dva#sat$t$hi dit$t$hi- gata#ni# ti, pakappita# sam$khata# yassa dhamma#. ^Purakkhata# santi avi#vada#ta#^ ti. ^Purekkha#ra#^ ti dve purekkha#ra#, tan$ha#purekkha#ro ca dit$t$hipurekkha#ro ca . . . . . . pe . . . ayam$ tan$ha#purekkha#ro . . . pe . . . ayam$ dit$t$hipurekkha#ro. Tassa tan$ha#purekkha#ro appahi#no, dit$- t$hipurekkha#ro appat$inissat$t$ho, tassa tan$ha#purekkha#rassa appahi#natta#, tassa dit$t$hipurekkha#rassa appat$inissat$- t$hatta#, so tan$ham$ va# dit$t$him$ va# purato katva# carati, tan$ha#dhajo tan$ha#ketu tan$ha#dhipateyyo dit$t$hidhajo dit$t$hi- ketu dit$t$ha#dhipateyyo tan$ha#ya va# dit$t$hiya# va# pariva#rito carati# ti, purakkhata#. ^Santi#^ ti santi sam$vijjanti upalab- bhanti. ^Avi#vada#ta#^ ti avi#vada#ta# avoda#ta# aparisuddha# sam$kilit$t$ha# sam$kilesika# ti, purekkhata# santi avi#vada#ta# . ^Yad attani passati a#nisam$san^ ti. ^Yad attani#^ ti yam$ attani. Atta# vuccati dit$t$higatam$ ; attano dit$t$hiya# dve a#nisam$se passati, dit$t$hidhammikan~ ca a#nisam$sam$ sam- para#yikan~ ca a#nisam$sam$. Katamo dit$t$hiya# dit$t$hidhammiko a#nisam$so? Yam$- ditt$hiko sattha# hoti, tam$dit$t$hika# sa#vaka# honti ; tam$- dit$t$hikam$ sattha#ram$ sa#vaka# sakkaronti garukaronti ma#nenti pu#jenti apacitim$ karonti ; labhanti ca tatoni- da#nam$ ci#varapin$d$apa#tasena#sanagila#napaccayabhesajjapa- rikkha#ram$. Ayam$ dit$t$hiya# dit$t$hadhammiko a#nisam$so. Katamo dit$t$hiya# sampara#yiko a#nisam$so? Ayam dit$t$hi alam$ na#gatta#ya va# supan$n$atta#ya va# yakkhatta#ya va# asuratta#ya va# gandhabbatta#ya va# maha#ra#jatta#ya va# in- datta#ya va# brahmatta#ya va# devatta#ya va#. Ayam$ dit$t$hi alam$ suddhiya# visuddhiya# parisuddhiya# muttiya# vimuttiya# parimuttiya#; ima#ya dit$t$hiya# sujjhanti visujjhanti pari- sujjhanti muccanti vimuccanti parimuccanti, ima#ya dit$t$hiya# sujjhissa#mi visujjhissa#mi parisujjhissa#mi muccis- sa#mi vimuccissa#mi parimuccissa#mi# ti a#yatim$ phalapa#t$i- kam$khi# hoti. Ayam$ dit$t$hiya# sampara#yiko a#nisam$so. Attano dit$t$hiya# ime dve a#nisam$se ^passati^ dakkhati oloketi nijjha#yati upaparikkhati# ti, yad attani passati a#nisam$sam$. ^Tan nissito kuppa-pat$icca-santin^ ti. Tisso ^santiyo,^ accantasanti tadan%gasanti sammatisanti. Katama# accantasanti ? Accantasanti vuccati amatam$ nibba#nam$ ; yo so sabbasam$kha#rasamatho sabbu#padhipat$i- nissaggo tan$hakkhayo vira#go nirodho nibba#nam$ ; ayam$ accantasanti. Katama# tadan%gasanti ? Pat$hamam$ jha#nam$ sama#- pannassa ni#varan$a# santa# honti, dutiyam$ jha#nam$ sama#- pannassa vitakkavica#ra# santa# honti, tatiyam$ jha#nam$ sama#pannassa pi#ti santa# hoti, catuttham$ jha#nam$ sama- pannassa sukhadukkha# santa# honti, a#ka#sa#nan~ca#yatanam$ sama#pannassa ru#pasan~n~a# pat$ighasan~n~a# na#nattasan~n~a# santa# honti, vin~n~a#n$an~ca#yatanam$ sama#pannassa a#ka#sa#- nan~ca#yatanasan~n~a# santa# hoti, a#kin~can~n~a#yatanam$ sama#- pannassa vin~n~a#nan~ca#yatanasan~n~a# santa# hoti, n' eva- san~n~a#-na#san~n~a#yatanam$ sama#pannassa a#kin~can~n~a#yatana- san~n~a# santa# hoti ; ayam$ tadan%gasanti. Katama# sammatisanti? Sammatisanti vuccanti dva#- sat$t$hi dit$t$higata# dit$t$hisantiyo ; api ca sammatisanti imasmim$ atthe adhippeta# santati# ti. ^Tan nissito kuppa-pat$icca-santin^ ti kuppasantim$ pakuppasantim eritasantim$ sameritasantim$ calita- santim$ ghat$itasantim$ kappitasantim$ pakappitasan- tim$ aniccam$ sam$khatam$ pat$iccasamuppannam$ kha- yadhammam$ vayadhammam$ vira#gadhammam$ nirodha- dhammam$ santim$ nissito a#sito alli#no upa#gato ajjhosito adhimutto ti, tan nissito kuppa-pat$icca-santim$. Ten' a#ha Bhagava# : Pakappita# sam$khata# yassa dhamma# purakkhata# santi avi#vada#ta#, yad attani passati a#nisam$sam$, tan nissito kuppa-pat$icca-santin ti. Dit$t$hi#nivesa# na hi sva#tivatta# dhammesu niccheyya samuggahi#tam$, tasma# naro tesu nivesanesu nidassati# a#diyati-cca dhammam$. ^Dit$t$hi#nivesa# na hi sva#tivatta#^ ti. ^Dit$t$hi#nivesa#^ ti sassato loko, idam eva saccam$, mogham an~n~an ti abhini- vesappara#ma#so dit$t$hinivesanam$ ; asassato loko, antava# loko, anantava# loko, tam$ ji#vam$ tam$ sari#ram$, an~n~am$ ji#vam$ an~n~am$ sari#ram$, hoti tatha#gato parammaran$a#, na hoti tatha#gato parammaran$a#, hoti ca na ca hoti tatha#gato parammaran$a#, n' eva hoti na na hoti tatha#gato param- maran$a#, idam eva saccam$, mogham an~n~an ti abhini- vesappara#ma#so dit$t$hinivesanan ti, dit$t$hinivesa#. ^Na hi^ ^sva#tivatta#^ ti durativatta# duttara# duppatara# dussamatik- kama# dubbi#tivatta# ti, dit$t$hi#nivesa# na hi sva#tivatta#. ^Dhammesu niccheyya samuggahi#tan^ ti. ^Dhammesu#^ ti dva#sat$t$hi dit$t$higatesu. ^Niccheyya#^ ti nicchinitva# vinicchi- nitva# vicinitva# pavicinitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva#. ^Samuggahi#tan^ ti nivesanesu odhi- sagga#ho vilagga#ho varagga#ho kot$t$ha#sagga#ho uccayag- ga#ho samuccayagga#ho : idam$ saccam$ taccham$ tatham$ bhu#tam$ ya#tha#vam$ aviparittan ti gahitam$ para#mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttan ti, dhammesu nic- cheyya samuggahi#tam$. ^Tasma# naro tesu nivesanesu^ ti. ^Tasma#^ ti tasma# tam$- ka#ran$a# tam$hetu tam$paccaya# tam$nida#na#. ^Naro^ ti satto n$aro ma#navo poso puggalo ji#vo jagu# jantu indagu# manujo. ^Tesu nivesanesu#^ ti tesu dit$t$hinivesanesu# ti, tasma# naro tesu nivesanesu. ^Nidassati# a#diyati-cca dhamman^ ti. ^Nidassati#^ ti dvi#hi ka#ran$ehi nidassati, paravicchindana#ya va# nidassati, ana- bhisambhun$anto va# nidassati. Katham$ paravicchindana#ya nidassati ? Paro vicchin- dati: So sattha# na sabban~n~u#, dhammo na sva#kkha#to, gan$o ns suppat$ipanno, dit$t$hi na bhaddika#, pat$ipada# na suppan~n~atta#, maggo na niyya#niko ; n' atth' ettha suddhi va# visuddhi va# parisuddhi va# mutti va# vimutti va# pari- mutti va# ; na tattha sujjhanti va# visujjhanti va# pari- sujjhanti va# muccanti va# vimuccanti va# parimuccanti va# ; hi#na# nihi#na# omaka# la#maka# jatukka# paritta# ti. Evam$ paro vicchindati ; evam$ vicchindiyama#no sattha#ram$ nidas- sati, dhammakkha#nam$ nidassati, gan$am$ nidassati, dit$t$him$ nidassati, pat$ipadam$ nidassati, maggam$ nidassati. Evam$ paravicchindana#ya nidassati. . Katham$ anabhisambhun$anto nidassati ? Si#lam$ anabhi- sambhun$anto si#lam$ nidassati, vattam$ anabhisambhun$anto vattam$ nidassati, si#lavattam$ anabhisambhun$anto si#la- vattam$ nidassati. Evam$ anabhisambhun$anto nidassati. ^A#diyati-cca dhamman^ ti. Sattha#ram$ gan$ha#ti, dham- makkha#nam$ gan$ha#ti, gan$am$ gan$ha#ti, dit$t$him$ gan$ha#ti, pat$ipadam$ gan$ha#ti, maggam$ gan$ha#ti, phalam$ gan$ha#ti para#masati abhinivisati# ti, nidassati# a#diyati-cca dhammam$. Ten' a#ha Bhagava# : Dit$t$hi#nivesa# na hi sva#tivatta# dhammesu niccheyya samuggahi#tam$, tasma# naro tesu nivesanesu nidassati# a#diyati-cca dhamman ti. Dhonassa hi n' atthi kuhin~ci loke pakappita# dit$t$hi bhava#bhavesu, ma#yan~ ca ma#nan~ ca paha#ya dhono sa kena gaccheyya? Anu#payo so. ^Dhonassa hi n' atthi kuhin~ci loke pakappita# dit$t$hi bhava#-^ ^bhavesu#^ ti. ^Dhona^ ti. Dhona# vuccati pan~n~a#, ya# pan~n~a# paja#nana# vicayo pavicayo dhammavicayo sallakhan$a# upalakkhan$a# paccupalakkhan$a# pan$d$iccam$ kosallam$ ne- pun~n~am$ vebhavya# cinta# upaparikkha# bhu#ri medha# pari- n$a#yika# vipassana# sampajjan~n~am$ patodo pan~n~a# pan~n~indri- yam pan~n~a#balam$ pan~n~a#sat$t$ham$ pan~n~a#pa#sa#do pan~n~a#- a#loko pan~n~a#-obha#so pan~n~a#pajjoto pan~n~a#ratanam$ amoho dhammavicayo samma#dit$t$hi. Kim$ka#ran$a# dhona# vuccati pan~n~a#? Ta#ya pan~n~a#ya ka#yaduccaritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca, vaci#duccaritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca , manoduccaritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca, ra#go dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upana#ho makkho pal$a#so issa# macchariyam$ ma#ya# sa#t$hey- yam$ thambho sa#rambho ma#no atima#no mado pama#do, sabbe kilesa#, sabbe duccarita#, sabbe daratha#, sabbe pari- l$a#ha#, sabbe santa#pa#, sabba#kusala#bhisam$kha#ra# dhuta# ca dhota# ca sandhota# ca niddhota# ca; tam$ ka#ran$a# dhona# vuccati pan~n~a#. Athava# samma#dit$t$hiya# miccha#dit$t$hi dhuta# ca dhota# ca sandhota# ca niddhota# ca, samma#sam$kappena miccha#sam$kappo dhuto ca dhoto ca sandhoto ca niddhoto ca, samma#va#ca#ya miccha#va#ca# dhuta# ca, samma#kamman- tena miccha#kammanto dhuto ca, samma#-a#ji#vena miccha#- a#ji#vo dhuto ca, samma#va#ya#mena miccha#va#ya#mo dhuto ca, samma#satiya# miccha#sati dhuta# ca, samma#sama#dhina# mic- cha#sama#dhi dhuto ca, samma#n~a#n$ena miccha#n~a#n$am$ dhutan~ ca, samma#vimuttiya# miccha#vimutti dhuta# ca dhota# ca sandhota# ca niddhota# ca. Athava# ariyena at$t$han%gikena maggena sabbe kilesa#, sabbe duccarita#, sabbe daratha#, sabbe paril$a#ha#, sabbe santa#pa#, sabba#kusala#bhisam$kha#ra# dhuta# ca dhota# ca sandhota# ca niddhota# ca. Araha# imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samanna#- gato ; tasma# ara#ha# ^dhono.^ So dhutara#go dhutapa#po dhutakileso dhutaparil$a#ho ti dhono. ^Kuhin~ci#^ ti kuhin~ci kimhici katthaci ajjhattam$ va# bahiddha# va# ajjhattabahiddha# va#. ^Loke^ ti apa#yaloke . . . pe . . . a#yatanaloke. ^Pakappana#^ ti dve pakappana#, tan$ha#pakappana# ca dit$t$hipakappana# ca . . . pe . . . ayam$ tan$ha#pakappana# . . . pe . . . ayam$ dit$t$hipakappana#. ^Bhava#bhavesu^ ti bhava#bhave, kammabhave, punabbhave, ka#mabhave kammabhave, ka#mabhave punabbhave, ru#pa- bhave kammabhave, ru#pabhave punabbhave, aru#pabhave kammabhave, aru#pabhave punabbhave, punappunam$ bhave punappunam$ gatiya# punappunam$ upapattiya# punappunam# pat$isandhiya# punappunam$ attabha#va#bhi- nibbattiya#. Dhonassa hi n'atthi kuhin~ci loke pakappita# dit$t$hi bhava#bhavesu# ti; dhonassa kuhin~ci loke hhava#bhavesu ca kappita# pakappita# abhisam$khata# sant$hapita# dit$t$hi n'atthi na santi na sam$vijjanti n'upakabbhanti, pahi#na# samncchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, dhonassa hi n'atthi kuhin~ci loke pakappita# dit$t$hi bhava#bhavesu. ^Ma#yan~ ca ma#nan~ ca paha#ya dhono^ ti. ^Ma#ya#^ vuccati van%canika# cariya#. Idh' ekacco ka#yena duccaritam$ caritva#, vacasa# duccaritam$ caritva#, manasa# duccaritam$ caritva#, tassa pat$iccha#danahetu pa#pikam$ iccham$ pan$idahati: Ma# mam jan~n~a# ti icchati, ma# mam$ jan~n~a# ti sam$kappeti, ma# mam$ jan~n~a# ti va#cam$ bha#sati, ma# mam$ jan~n~a# ti ka#yena parakkamati. Ya# evaru#pa# ma#ya# ma#ya#vita# accasara# van~can~a# nikati nikiran$a# pariharan$a# kuhana# parikuhan$a# cha#dana# pariccha#dana# anutta#nikammam$ ana#vikammam$ voccha#dana# pa#pakiriya# ; ayam$ vuccati ma#ya#. ^Ma#no^ ti. Ekavidhena ma#no, ya# cittassa un$n$ati. Duvi- dhena ma#no : attukkam$sanama#no paravambhanama#no. Tividhena ma#no : seyyo 'ham asmi# ti ma#no, sadiso 'ham asmi# ti ma#no, hi#no 'ham asmi# ti ma#no. Catubbidhena ma#no : la#bhena ma#nam$ janeti, yasena ma#nam$ janeti, pasam$sa#ya ma#nam$ janeti, sukhena ma#nam$ janeti. Pan~ca- vidhena ma#no : la#bhi 'mhi mana#pika#nam$ ru#pa#nan ti ma#nam$ janeti, la#bhi'mhi mana#pika#nam$ sadda#nam$ gan- dha#nam$ rasa#nam$ phot$t$habha#nan ti ma#nam$ janeti. Chabbi- dhena ma#no : cakkhusampada#ya ma#nam$ janeti, sotasam- pada#ya gha#nasampada#ya jivha#sampada#ya ka#yasampada#ya manosampada#ya ma#nam$ janeti. Sattavidhena ma#no : ma#no atima#no ma#na#tima#no oma#no adhima#no asmima#no mic- cha#ma#no. At$t$havidhena ma#no : la#bhena ma#nam$ janeti, ala#bhena oma#nam$ janeti, yasena ma#nam$ janeti, ayasena oma#nam$ janeti, pasam$sa#ya ma#nam$ janeti, ninda#ya oma#nam$ janeti, sukhena ma#nam$ janeti, dukkhena oma#nam$ janeti. Navavidhena ma#no: seyyassa seyyo 'ham asmi# ti ma#no, seyyassa sadiso 'ham asmi# ti ma#no, seyyassa hi#no 'ham asmi# ti ma#no, sadisassa seyyo 'ham asmi# ti ma#no, sadisassa sadiso 'ham asmi# ti ma#no, sadisassa hi#no 'ham asmi# ti ma#no, hi#nassa seyyo 'ham asmi# ti ma#no, hi#nassa sadiso 'ham asmi# ti ma#no, hi#nassa hi#no 'ham asmi# ti ma#no. Dasavidhena ma#no : idh' ekacco ma#nam$ janeti ja#tiya# va# gottena va# kolaputtikena va# van$n$apokkharata#ya va# dhanena va# ajjhenena va# kamma#yatanena va# sibba#ya- tanena va# vijjat$t$ha#nena va# sutena va# pat$ibha#n$ena va# an~n~ataran~n~atarena va# vatthuna#. Yo evaru#po ma#no man~n~ana# man~n~itattam$ un$n$ati un$n$amo dhajo sam$pagga#ho ketukamyata# cittassa, ayam$ vuccati ma#no. ^Ma#yan~ ca ma#nan~ ca paha#ya dhono^ ti ma#yan~ ca ma#nan~ ca ^paha#ya^ pajahitva# vinoditva# byanti#karitva# anabha#vam$- gametva# ti, ma#yan~ ca ma#nan~ ca paha#ya dhono. ^Sa kena gaccheyya anu#payo so^ ti. Upayo ti dve upaya#, tan$hu#payo ca dit$t$hu#payo ca . . . pe . . . ayam$ tan$hu#- payo . . . pe . . . ayam$ dit$t$hu#payo. Tassa tan$hu#payo pahi#no, dit$t$hu#payo pat$inissat$t$ho ; tan$hu#payassa pahi#- natta#, dit$t$hu#payassa pat$inissat$t$hatta# ^anu#payo^ so kena ra#gena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena ma#nena gaccheyya, ka#ya dit$t$hiya# gac- cheyya, kena uddhaccena gaccheyya, ka#ya vicikiccha#ya gaccheyya, kehi anusayehi gaccheyya ratto ti va# dut$t$ho ti va# mu#l$ho ti va# vinibandho ti va# para#mat$t$ho ti va# vikkhepagato ti va# anit$t$han%gato ti va# tha#magato ti va# ? Te abhisam$kha#ra# pahi#na#, abhisam$kha#ra#nam$ pahi#natta# gatiya# kena gaccheyya nerayiko ti va# tiraccha#nayoniko ti va# pittivisayiko ti va# manusso ti va# devo ti va# ru#pi# ti va# aru#pi# ti va# san~n~i# ti va# asan~n~i# ti va# nevasan~n~i#-na#san~n~i# ti va#? So hetu n' atthi paccayo n' atthi ka#ran$am$ n' atthi yena gaccheyya# ti, sa kena gaccheyya ? Anu#payo so. Ten' a#ha Bhagava# : Dhonassa hi n' atthi kuhin~ci loke : pakappita# dit$t$hi bhava#bhavesu ; ma#yan~ ca ma#nan~ ca paha#ya dhono, sa kena gaccheyya? Anu#payo so ti. Upayo hi dhammesu upeti va#dam$, anu#payam$ kena katham$ vadeyya? attam$ nirattam$ na hi tassa atthi, adhosi so dit$t$him idh' eva sabbam$. ^Upayo hi dhammesu upeti va#dan^ ti. ^Upayo^ ti dve upaya#, tan$hu#payo ca dit$t$hu#payo ca . . . pe . . . ayam$ tan$hu#payo . . . pe . . . ayam$ dit$t$hu#payo. Tassa tan$hu#- payo appahi#no, dit$t$hu#payo appat$inissat$t$ho, tan$hu#payassa appahi#natta#, dit$t$hu#payassa appat$inissat$t$hatta# ^dhammesu^ ^va#dam$ upeti,^ ratto ti va# dut$t$ho ti va# mu#l$ho ti va# vini- bandho ti va# para#mat$t$ho ti va# vikkhepagato ti va# anit$- t$han%gato ti va# tha#magato ti va# ; te abhisam$kha#ra# appahi#na#, abhisam$kha#ra#nam$ appahi#natta# gatiya# va#dam$ upeti, nerayiko ti va# tiraccha#nayoniko ti va# pittivisayiko ti va# manusso ti va# devo ti va# ru#pi# ti va# aru#pi# ti va# san~n~i# ti va# asan~n~i# ti va# nevasan~n~i#-na#san~n~i# ti va# va#dam$ upeti upagacchati gan$ha#ti para#masati abhinivisati# ti, upayo hi dhammesu upeti va#dam$. ^Anu#payam$ kena katham$ vadeyya# ?^ ti. Upayo ti dve upaya#, tan$hu#payo ca dit$t$hu#payo ca . . . pe . . . ayam$ tan$hu#payo . . . pe . . . ayam$ dit$t$hu#payo, Tassa tan$hu- payo pahi#no, dit$t$hu#payo pat$inissat$t$ho, tan$hu#payassa pahi#natta#, dit$t$hu#payassa pat$inissat$t$hatta# ^anu#payam$ kena^ ra#gena ^vadeyya,^ kena dosena vadeyya, kena mohena vadeyya, kena ma#nena vadeyya, ka#ya dit$t$hiya# vadeyya, kena uddhaccena vadeyya, ka#ya vicikiccha#ya vadeyya, kehi anusayehi vadeyya ratto ti va# dut$t$ho ti va# mu#l$ho ti va# vinibandho ti va# para#mat$t$ho ti va# vikkhepagato ti va# anit$t$han%gato ti va# tha#magato ti va#? Te abhisam$- kha#ra# pahi#na#, abhisam$kha#ra#nam$ pahi#natta# gatiya# kena vadeyya nerayiko ti va# . . . pe . . . nevasan~n~i# na#san~n~i# ti va#? So hetu n' atthi, paccayo n' atthi, ka#ran$am$ n' atthi yena ^vadeyya^ katheyya bhan$eyya di#payeyya voha- reyya# ti, anu#payam$ kena katham$ vadeyya ? ^Attam$ nirattam$ na hi tassa atthi#^ ti. ^Atta#^ ti sassata- dit$t$hi n' atthi, ^niratta#^ ti ucchedadit$t$hi n' atthi, atta# ti gahitam$ n' atthi, niratta# ti mun~citabbam$ n' atthi ; yass' atthi gahitam$ tass' atthi mun~citabbam$, yass' atthi mun~ci- tabbam$ tass' atthi gahitam$ ; gahan$amun~canam$ sama- tikkanto araha# vuddhipariha#nim$ vi#tivatto. So vut$t$ha- va#so cin$n$acaran$o . . . pe . . . n' atthi tassa punab- bhavo ti, attam$ nirattam$ na hi tassa atthi. ^Adhosi so dit$t$him idh' eva sabban^ ti. Tassa dva#sat$t$hi dit$t$higata#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$i- passaddha#ni abhabbuppattika#ni n~a#n$aggina# dad$d$ha#ni. So sabbam$ dit$t$higatam$ ^idh' eva adhosi^ dhuni niddhuni pajahi vinodesi byanti-aka#si anabha#vam$ gamesi# ti, adhosi so dit$t$him idh' eva sabbam$. Ten' a#ha Bhagava# : Upayo hi dhammesu upeti va#dam$, anupayam$ kena katham$ vadeyya ? attam$ nirattam$ na hi tassa atthi, adhosi so dit$t$him idh' eva sabban ti. CATUTTHO SUDDHAT$T$HAKASUTTANIDDESO . Passa#mi suddham paramam arogam$, dit$t$hena samsuddhi narassa hoti, eva#bhija#nam paraman ti n~atva# suddha#nupassi# ti pacceti u#a#n$am$. l- ^Passa#mi suddham$ paramam$ arogan^ ti. ^Passa#mi sud-^ ^dhan^ ti passa#mi suddham$, dakkha#mi suddham$, olokemi suddhao, nijjha#ya#mi suddham$, upaparikkha#mi suddham$. ^Paramam$ arogan^ ti paramam$ a#rogyappattam$ khemap- pattam$ ta#n$appattam$ len$appattam$ saran$appattam$ para#- yanappattam$ abhayappattam$ accutappattam$ amatappattam$ nibba#nappattan ti, passa#mi suddham$ paramam$ arogan$. ^Dit$t$hena sam$suddhi narassa hoti#^ ti cakkhuvin~n~a#n$ena ru#padassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccati# ti, dit$t$hena sam$suddhi narassa hoti. ^Eva#bhija#nam$ paraman^ ti ^n#atva#^ ti evam$ abhija#nanto a#ja#nanto vija#nanto pat$ivija#nanto pativijjhanto, idam$ ^paramam$^ aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaran ^ti n~atva#^ ja#nitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva# ti, eva#bhija#nam$ paraman ti n~atva#. ^Suddha#nupassi# ti pacceti n~a#n$an^ ti. Yo suddham$ passati so ^suddha#nupassi#. Pacceti n~a#n$an^ ti cakkhuvin~n~a#- n$ena ru#padassanam$ n~a#n$an ti pacceti, maggo ti pacceti, patho ti pacceti, niyya#nan ti pacceti# ti, suddha#nupassi# ti pacceti n~a#n$am$. Ten' a#ha Bhagava# : Passa#mi suddham$ paramam$ arogam$, dit$t$hena sam$suddhi narassa hoti, eva#bhija#nam$ paraman ti n~a#tva#, suddha#nupassi# ti pacceti n~a#n$an ti. Dit$t$hena ce suddhi narassa hoti, n~a#n$ena va# so pajaha#ti dukkham$, an~n~ena so sujjhati sopadhi#ko, dit$t$hi# hi nam$ pa#va tatha# vada#nam$. ^Dit$t$hena ce suddhi narassa hoti#^ ti cakkhuvin~n~a#n$ena ru#padassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccati# ti, dit$t$hena ce suddhi narassa hoti. ^N~a#n$ena va# so pajaha#ti dukkhan^ ti cakkhuvin~n~a#nena rupadassanena ce naro ja#tidukkham$ pajahati, jara#dukkham$ pajahati, bya#dhidukkham$ pajahati, maran$adukkham$ paja- hati, sokaparidevadukkhadomanassupa#ya#sadukkham$ paja- hati# ti, n~a#n$ena va# so pajaha#ti dukkham$. ^An~n~ena so sujjhati sopadhi#ko^ ti an~n~ena asuddhimaggena miccha#pat$ipada#ya aniyya#napathena an~n~atra satipat$t$ha#- nehi an~n~atra sammappadha#nehi an~n~atra iddhippa#dehi an~n~atra indriyehi an~n~atra balehi an~n~atra bojjhan%gehi an~n~atra ariyat$t$han%gikamaggena naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccati. ^Sopadhi#ko^ ti sara#go sadoso samoho sama#no satan$ho sadit$t$hi sakileso sa-upa#da#no ti, an~n~ena so sujjhati sopadhi#ko. ^Dit$t$hi# hi nam$ pa#va tatha# vada#nan^ ti sa# va dit$t$hi tam$ puggalam$ pa#vada ti; iti va# yam$ puggalo miccha#dit$t$hiko vipari#tadassano ti. ^Tatha# vada#nan^ ti tatha# vadantam$ kathentam$ bhan$antam$ di#payantam$ voharantam$ : sassato loko, idam eva saccam$, mogham an~n~an ti tatha# vadan- tam$ kathentam$ bhan$antam$ di#payantam$ voharantam$ asassato loko, antava# loko, anantava# loko, tam$ ji#vam$ tam$ sari#ram$, an~n~am$ ji#vam$ an~n~am$ sari#ram$, hoti tatha#gato param$maran$a#, na hoti tatha#gato param$maran$a#, hoti ca na ca hoti tatha#gato param$maran$a#, n' eva hoti na na hoti tatha#gato param$maran$a#, idam eva saccam$, mogham an~n~an ti tatha# vadantam$ kathentam$ bhan$antam$ di#payantam$ voharantan ti, dit$t$hi# hi nam$ pa#va tatha# vada#nam$. Ten' a#ha Bhagava# : Dit$t$hena ce suddhi narassa hoti, n~a#n$ena va# so pajaha#ti dukkham$, an~n~ena so sujjhati sopadhi#ko, dit$t$hi# hi nam$ pa#va tatha# vada#nan ti. Na bra#hman$o an~n~ato suddhim a#ha dit$t$he sute si#lavate mute va#, pun~n~e ca pa#pe ca anu#palitto, attan%jaho na-y-idha pakubbama#no. . ^Na bra#hman$o an~n~ato suddhim a#ha dit$t$he sute si#lavate mute va#^ ti. ^Na#^ ti pat$ikkhepo. ^Bra#hman$o^ ti sattannam$ dhamma#nam$ ba#hitatta# bra#hman$o ; sakka#yadit$t$hi ba#hita# hoti, vicikiccha# ba#hita# hoti, si#labbatapara#ma#so ba#hito hoti, ra#go ba#hito hoti, doso ba#hito hoti, moho ba#hito hoti, ma#no ba#hito hoti, ba#hit' assa honti pa#paka# akusala# dhamma# san%kilesika# ponobbhavika# sadara# dukkhavipa#ka# a#yatim$ j@a#tij@ara#maran$i#ya# : * Ba#hetva# sabbapa#paka#ni Sabhiya# ti Bhagava# vimalo sa#dhusama#hito t$hitatto sam$saram aticca kevali# so, anissito ta#di pavuccate sa brahma#. ^Na bra#hman$o an~n~ato suddhim a#ha#^ti bra#hman$o^ an~n~ena^ asuddhimaggena miccha#pat$ipada#ya aniyya#napathena an~n~a- tra satipat$t$ha#nehi an~n~atra sammappadha#nehi an~n~atra iddhippa#dehi an~n~atra indriyehi an~n~atra balehi an~n~atra bojjhan%gehi an~n~atra ariyat$t$han%gikamaggena , ^suddhim$^ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ ^n'^ ^a#ha^ na katheti na bhan$ati na di#payati na voharati# ti, na bra#hman$o an~n~ato suddhim a#ha. ^Dit$t$he sute si#lavate mute va#^ ti. Sant' eke saman$a- bra#hman$a# dit$t$hasuddhika# ; te ekacca#nam$ ru#pa#nam$ dassa- nam$ man%galam$ paccenti ; ekacca#nam$ ru#pa#nam$ dassanam$ aman%galam$ paccenti. Katamesam$ ru#pa#nam$ dassanam$ man%galam$ paccenti? Te ka#lato vut$t$hahitva# abhiman%galagata#ni ru#pa#n$i passanti : va#tasakun$am$ passanti, pussavel$uvalat$t$him$ passanti, gabbhinitthim$ passanti, kuma#rikam$ khandhe a#ropetva# gacchantam$ passanti, pun$n$aghat$am$ passanti, rohitamac- cham$ passanti, a#jan~n~am$ passanti, a#jan~n~aratham$ passanti, usabham$ passanti, gokapilam$ passanti ; evaru#pa#nam$ ru#pa#- nam$ dassanam$ man%galam$ paccenti. Katamesam$ ru#pa#nam$ dassanam$ aman%galam$ paccenti? Pala#lapun~jam$ passanti, takkaghat$am$ passanti, rittaghat$am$ passanti, nat$am$ passanti, naggasaman$am$ passanti, kharam$ passanti, kharaya#nam$ passanti, ekayuttaya#nam$ passanti, ka#n$am$ passanti, kun$im$ passanti, khan~jam$ passanti, pakkhahatam$ passanti, jin$n$akam$ passanti, bya#dhikam$ passanti, matam$ passanti ; evaru#pa#nam$ ru#pa#- nam$ dassanam$ aman%galam$ paccenti. Ime te saman$a- bra#hman$a# dit$t$hasuddhika#, te dit$t$hena suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti. Sant' eke saman$abra#hman$a# sutasuddhika# ; te ekacca#nam$ ssdda#nam$ savanam$ man%galam$ paccenti ; ekacca#nam$ sadda#- nam$ savanam$ aman%galam$ paccenti. Katamesam$ sadda#nam$ savanam$ man%galam$ paccenti? Te ka#lato vut$t$hahitva# abhiman%galagata#ni sadda#ni sum$$anti : vad$d$ha# ti va# vad$d$hama#na# ti va# pun$n$a# ti va# pussa# ti va# assoka# ti va# sumana# ti va# sunakkhatta# ti va# suman%- gala# ti va# siri# ti va# sirivad$d$ha# ti va# ; evaru#pa#nam$ sadda#- nam$ savanam$ man%galam$ paccenti. Katamesam$ sadda#nam$ savanam$ aman%galam$ paccenti? - Ka#n$o ti va# kun$i# ti va# khan~jo ti va# pakkhahato ti va# jin$n$ako ti va# bya#dhiko ti va# mato ti va# chinnan ti va# bhinnan ti va# dad$d$han ti va# nat$t$han ti va# n' atthi# ti va# ; evaru#pa#nam$ sadda#nam$ savanam$ aman%galam$ paccenti. Ime te saman$abra#hman$a# sutasuddhika# te sutena suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti. Sant' eke saman$abra#hman$a# si#lasuddhika# ; te si#lamattena sam$yamamattena sam$varamattena avi#tikkamamattena suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti. Saman$o Mun$d$ika#putto evam a#ha : Catu#hi kho aham$ thapati dhammehi samanna#gatam$ purisapuggalam$ pan~n~a#- pemi sampannakusalam$ paramakusalam$ uttamapattip- pattam$ saman$am$ ayojjham$. Katamehi catu#hi ? Idha thapati na ka#yena pa#pakammam$ karoti, na pa#pikam$ va#cam$ bha#sati, na pa#pakam$ sam$kappam$ sam$kappeti, na pa#pakam$ a#ji#vam$ a#ji#vati. Imehi kho aham$ thapati catu#hi dhammehi samanna#gatam$ purisapuggalam$ pan~n~a#pemi sampannakusalam$ paramakusalam$ uttamapattippattam$ saman$am$ ayojjham$. Evam eva sant' eke saman$abra#hman$a# si#lasuddhika# ; te si#lamattena sam$yamamattena sam$varamattena avi#tikka- mamattena suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti. Sant' eke saman$abra#hman$a# vattasuddhika#. Te hatthi- vattika# va# honti, assavattika# va# honti, govattika# va# honti, : kukkuravattika# va# honti, ka#kavattika# va# honti, Va#sudeva- vattika# va# honti, Baladevavattika# va# honti, Pun$n$abhadda- vattika# va# honti, Man$ibhaddavattika# va# honti, aggivattika# va# honti, na#gavattika# va# honti, supan$n$avattika# va# honti, yakkhavattika# va# honti, asuravattika# va# honti, gandhab- bavattika# va# honti, maha#ra#javattika# va# honti, candavattika# va# honti, suriyavattika# va# honti, Indavattika# va# honti, Brahmavattika# va# honti, devavattika# va# honti, disavattika# va# honti. Ime te saman$abra#hman$a# vattasuddhika#; tena vattena suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti. Sant' eke saman$abra#hman$a# mutavisuddhika#. Te ka#lato vut$t$hahitva# pat$havim$ a#masanti, haritam$ a#masanti, gomayam$ a#masanti, kacchapam$ a#masanti, ja#lam$ akka- manti, tilava#ham$ a#masanti, pussatilam$ kha#danti, pussa- telam$ makkhenti, pussadantakat$t$ham$ kha#danti, pussa- mattika#ya nha#yanti, pussasa#t$akam$ niva#senti, pussavet$- t$hanam$ vet$t$hanti. Ime te saman$abra#hman$a# muta- suddhika# ; tena mutena suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti. ^Na bra#hman$o an~n~ato suddhim a#ha dit$t$he sute si#lavate^ ^mute va#^ ti bra#hman$o dit$t$hasuddhiya# pi suddhim$ n' a#ha, sutasuddhiya# pi suddhim$ n' a#ha, si#lasuddhiya# pi suddhim$ n' a#ha, vattasuddhiya# pi suddhim$ n' a#ha, mutasuddhiya# pi suddhim$ n' a#ha na katheti na bhan$ati na di#payati na voharati# ti, na bra#hman$o an~n~ato suddhim a#ha dit$t$he sute si#lavate mute va#. ^Pun~n~e ca pa#pe ca anu#palitto^ ti. Pun~n~am$ vuccati yam$ kin~ci tedha#tukam$ kusala#bhisam$kha#ram$ ; apun~n~am$ vuccati sabbam$ akusalam$. Yato pun~n~a#bhisam$kha#ro ca apun~n~a#- bhisam$kha#ro ca a#nen~ja#bhisam$kha#ro ca pahi#na# honti ucchin- namu#la# ta#lavatthukata# anabha#van%gata# a#yatim$ anuppa#- dadhamma#, etta#vata# ^Pun~n~e ca pa#pe ca^ na limpati na sam$limpati na upalimpati, alitto asam$litto ^anu#palitto^ nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#- dikatena cetasa# viharati# ti, pun~n~e ca pa#pe ca anu#palitto. ^Attan~jaho na-y-idha pakubbama#no^ ti. Attan~jaho ti atta- dit$t$hijaho ; attan~jaho ti ga#hajaho ; attan~jaho ti tan$ha#va- sena dit$t$hivasena gahitam$ para#mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$, sabbam$ tam$ cattam$ hoti vantam$ muttam$ pahi#nam$ pat$inissat$t$ham$. ^Na-y-idha pakubbama#no ^ ti pun~n~a#bhisam$kha#ram$ va# apun~n~a#bhisam$kha#ram$ va# a#nen~ja#bhisam$kha#ram$ va# akubbama#no ajanayama#no asan~- janayama#no anibbattayama#no anabhinibbattayama#no ti, attan~jaho na-y-idha pakubbama#no. Ten' a#ha Bhagava# : Na bra#hman$o an~n~ato suddhim a#ha dit$t$he sute si#lavate mute va#, pun~n~e ca pa#pe ca anu#palitto, attan~jaho na-y-idha pakubbama#no ti. Purimam$ paha#ya aparam$ sita#se eja#nuga# te na taranti san%gam$, te uggaha#yanti nirassajanti, kapi# va sa#kham$ pamukham$ gaha#ya. ^Purimam$ paha#ya aparam$ sita#se^ ti purimam$ sattha#ram$ paha#ya aparam$ sattha#ram$ nissita#, purimam$ dhammak- kha#nam$ paha#ya aparam$ dhammakkha#nam$ nissita#, purimam$ gan$am$ paha#ya aparam$ gan$am$ nissita#, purimam$ dit$t$him$ ; paha#ya aparam$ dit$t$him$ nissita#, purimam$ pat$ipadam$ paha#ya aparam$ pat$ipadam$ nissita#, purimam$ maggam$ paha#ya aparam$ maggam$ nissita# sannissita# alli#na# upagata# ajjhosita# adhimutta# ti, purimam$ paha#ya aparam$ sita#se. ^Eja#nuga# te na taranti sangan^ ti. Eja# vuccati tan$ha#, yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. ^Eja#nuga#^ ti eja#nuga# eja#nugata# eja#nusat$a#, eja#ya panna# patita# abhibhu#ta# pariya#din$n$acitta#. ^Na taranti san%gan^ ti ra#gasan%gam$ dosasan%gam$ mohasan%gam$ ma#nasan%gam$ dit$t$hi- san%gam$ kilesasan%gam$ duccaritasan%gam$ na taranti, na uttaranti na pataranti na samatikkamanti na vi#tivattanti# ti, eja#nuga# te na taranti san%gam$. ^Te uggaha#yanti nirassajanti#^ ti sattha#ram$ gan$hanti, tam$ mun~citva# an~n~am$ sattha#ram$ gan$hanti; dhammakkha#nam$ gan$hanti, tam$ mun~citva# an~n~am$ dhammakkha#nam$ gan$- hanti; ganam$ gan$hanti, tam$ mun~citva# an~n~am$ gan$am$ gan$hanti ; dit$t$him$ gan$hanti, tam$ mun~citva# an~n~am$ dit$t$him$ gan$hanti ; pat$ipadam$ gan$hanti, tam$ mun~citva# an~n~am$ pat$ipadam$ gan$hanti ; maggam$ gan$hanti, tam$ mun~citva# an~n~am$ maggam$ gan$hanti, gan$hanti ca mun~canti ca, a#diyanti ca nirassajanti ca# ti, te uggaha#yanti nirassa- j anti . ^Kapi# va sa#kham$ pamukham$ gaha#ya#^ ti yatha# makkat$o aran~n~e pavane carama#no sa#kham$ gan$ha#ti, tam$ mun~citva# an~n~am$ sa#kham$ gan$ha#ti, tam$ mun~citva# an~n~am$ sa#kham$ gan$ha#ti ; evam eva puthu# saman$abra#hman$a# puthu# dit$t$higata#ni gan$hanti ca mun~canti ca, a#diyanti ca nirassa- janti ca# ti, kapi# va sa#kham$ pamukham$ gaha#ya. Ten' a#ha Bhagava# : Purimam paha#ya aparam$ sita#se eja#nuga# te na taranti san%gam$, te uggaha#yanti nirassajanti, kapi# va sa#kham$ pamukham$ gaha#ya# ti. Sayam sama#da#ya vata#ni jantu ucca#vacam$ gacchati san~n~asatto, vidva# ca vedehi samecca dhammam$ na ucca#vacam$ gacchati bhu#ripan~n~o. ^Sayam$ sama#da#ya vata#ni jantu^ ti. ^Sayam$ sama#da#ya#^ ti sa#mam$ sama#da#ya. Vata#ni# ti hatthivattam$ va# assavattam$ va# govattam$ va# kukkuravattam$ va# ka#kavattam$ va# Va#su- devavattam$ va# Baladevavattam$ va# Pun$n$abhaddavattam$ va# Man$ibhaddavattam$ va# aggivattam$ va# na#gavattam$ va# supan$n$avattam$ va# yakkhavattam$ va# asuravattam$ va# . . . pe . . . disavattam$ va# a#da#ya sama#da#ya a#diyitva# sama#- diyitva# gan$hitva# para#masitva# abhinivisitva#. ^Jantu#^ ti satto naro . . . pe . . . manujo ti, sayam$ sama#da#ya vata#ni jantu. ^Ucca#vacam gacchati san~n~asatto^ ti sattha#rato sattha#ram$ gacchati, dhammakkha#nato dhammakkha#nam$ gacchati, gan$ato gan$am$ gacchati, dit$t$hiya# dit$t$him$ gacchati, pat$i- pada#to pat$ipadam$ gacchati, maggato maggam$ gacchati. ^San~n~asatto^ ti ka#masan~n~a#ya bya#pa#dasan~n~a#ya vihim$sa#- san~n~a#ya dit$t$hisan~n~a#ya satto visatto a#satto laggo laggito palibuddho. Yatha# bhittikhi#le va# na#gadante va# bhan$d$am$ sattam$ visattam$ a#sattam$ laggam$ laggitam$ palibuddham$, evam eva ka#masan~n~a#ya bya#pa#dasan~n~a#ya vihim$sa#san~n~a#ya dit$t$hisan~n~a#ya satto visatto a#satto laggo laggito palibuddho ti, ucca#vacam$ gacchati san~n~asatto. ^Vidva# ca vedehi samecca dhamman^ ti. ^Vidva#^ ti vidva# vijja#gato n~a#n$i# buddhima# vibha#vi# medha#vi#. ^Vedehi#^ ti veda# vuccanti catu#su maggesu n~a#n$am$ pan~n~a# pan~n~indriyam$ pan~n~a#balam$ dhammavicayasambojjhan%go, vi#mam$sa# vipas- sana# samma#dit$t$hi ; tehi vedehi ja#tijara#maran$assa antagato antappatto kot$igato kot$ippatto pariyantagato pariyantap- patto vosa#nagato vosa#nappatto ta#n$agato ta#n$appatto len$agato len$appatto saran$agato saran$appatto abhayagato abhayap- patto accutagato accutappatto amatagato amatappatto nibba#nagato nibba#nappatto, veda#nam$ va# antagato ti vedagu#, vedehi va# antagato ti vedagu#, sattannam$ dhamma#nam$ viditatta# vedagu# ; sakka#yadit$t$hi vidita# hoti, vicikiccha# vidita# hoti, si#labbatapara#maso vidito hoti, ra#go vidito hoti, doso vidito hoti, moho vidito hoti, ma#no vidito hoti, vidit' assa honti pa#paka# akusala# dhamma# sam$kilesika# ponobbhavika# sadara# dukkhavipa#ka# a#yatim$ jara#maran$i#ya#. * Veda#ni viceyya kevala#ni Sabhiya# ti Bhagava# saman$a#nam$ ya#ni p' atthi bra#hman$a#nam$ sabbavedana#su vi#tara#go sabbam$ vedam aticca vedagu# so ti. ^Vidva# ca medehi samecca dhamman^ ti. Samecca abhi- samecca dhammam$ : sabbe sam$kha#ra# anicca# ti samecca abhisamecca dhammam$ ; sabbe sam$kha#ra# dukkha# ti samecca abhisamecca dhammam$; sabbe dhamma# anatta# ti samecca abhisamecca dhammam$ ; avijja#paccaya# sam$- kha#ra# ti samecca abhisamecca dhammam$ ; sam$kha#ra- paccaya# vin~n~a#n$an ti samecca abhisamecca dhammam$ ; vin~n~a#n$apaccaya# na#maru#pan ti, na#maru#papaccaya# sal$a#ya- tanan ti, sal$a#yatanapaccaya# phasso ti, phassapaccaya# vedana# ti, vedana#paccaya# tanha# ti, tan$ha#paccaya# upa#da#nan ti, upa#da#napaccaya# bhavo ti, bhavapaccaya# ja#ti# ti, ja#ti- paccaya# jara#maran$an ti samecca abhisamecca dhammam$ ; avijja#nirodha# sam$kha#ranirodho ti samecca abhisamecca dhammam$, sam$kha#ranirodha# vin~n~a#n$anirodho ti samecca abhisamecca dhammam$, vin~n~a#n$anirodha# na#maru#panirodho ti, na#maru#panirodha# sal$a#yatananirodho ti, sal$a#yatana- nirodha# phassanirodho ti, phassanirodha# vedana#nirodho ti, vedana#nirodha# tan$ha#nirodho ti, tan$ha#nirodha# upa#da#na- nirodho ti, upa#da#nanirodha# bhavanirodho ti, bhavanirodha# ja#tinirodho ti, ja#tinirodha# jara#maran$anirodho ti samecca abhisamecca dhammam$ ; idam$ dukkhan ti samecca abhi- samecca dhammam$ ; ayam$ dukkhasamudayo ti, ayam$ dukkhanirodho ti, ayam$ dukkhanirodhaga#mini# pat$ipada# ti samecca abhisamecca dhammam$ ; ime a#sava# ti samecca abhisamecca dhammam$ ; ayam a#savasamudayo ti, ayam$ a#savanirodho ti, ayam$ a#savanirodhaga#mini# pat$ipada# ti samecca abhisamecca dhammam$ ; ime dhamma# abhin~- n~eyya# ti samecca abhisamecca dhammam$; ime dhamma# parin~n~eyya# ti, ime dhamma# paha#tabba# ti, ime dhamma# bha#vetabba# ti, ime dhamma# sacchika#tabba# ti samecca abhisamecca dhammam$ ; channam$ phassa#yatana#nam samu- dayan~ ca atthan%gaman~ ca assa#dan~ ca a#di#navan~ ca nissaran$an~ ca samecca abhisamecca dhammam$ ; pan~can- nam$ upa#da#nakkhandha#nam$ samudayan~ ca atthan%gaman~ ca assa#dan~ ca a#di#navan~ ca nissaran$an~ ca samecca abhi- samecca dhammam$ ; catunnam$ maha#bhu#ta#nam$ samudayan~ ca atthan%gaman~ ca assa#dan~ ca a#di#navan~ ca nissaran$an~ ca samecca abhisamecca dhammam$ ; yam$ kin~ci samudaya- dhammam$ sabban tam$ nirodhadhamman ti samecca abhisamecca dhamman ti, vidva# ca vedehi samecca dhammam$. ^Na ucca#vacam$ gacchati bhu#ripan~n~o^ ti na sattha#rato sattha#ram$ gacchati, na dhammakkha#nato dhammakkha#nam$ gacchati, na gan$ato gan$am$ gacchati, na dit$t$hiya# dit$t$him$ gacchati, na pat$ipada#ya pat$ipadam$ gacchati, na maggato maggam$ gacchati. Bhu#ripan~n~o^ ti maha#pan~n~o puthupan~n~o ha#sapan~n~o javanapan~n~o tikkhapan~n~o nibbedhikapan~n~o. Bhu#ri vuccati pathavi# ; ta#ya pat$havi#sama#ya pan~n~a#ya vipula#ya vitthata#ya samanna#gato ti, na ucca#vacam$ gac- chati bhu#ripan~n~o. Ten' a#ha Bhagava# : Sayam$ sama#da#ya vata#ni jantu , ucca#vacam$ gacchati san~n~asatto, vidva# ca vedehi samecca dhammam$ na ucca#vacam$ gacchati bhu#ripan~n~o ti. Sa sabbadhammesu visenibhu#to yam$ kin~ci dit$t$ham$ va sutam$ mutam$ va# tam evadassim$ vivat$am$ carantam$ keni#dha lokasmim$ vikappayeyya? . ^Sa sabbadhammesu visenibhuto yam$ kin~ci dit$t$ham$ va^ ^sutam$ mutam$ va#^ ti. Sena# vuccati ma#rasena# ; ka#ya- duccaritam ma#rasena#, vaci#duccaritam$ ma#rasena#, mano- duccaritam$ ma#rasena#, ra#go ma#rasena#, doso ma#rasena#, moho ma#rasena#, kodho upana#ho . . . pe . . . sab- ba#kusala#bhisam$kha#ra# ma#rasena#. Vuttam$ h' etam$ Bhagavata# : *Ka#ma# te pat$hama# sena#, dutiya#rati vuccati, tatiya# khuppipa#sa# te, catutthi# tan$ha# pavuccati. Pan~camam$ thi#namiddhan te, chat$t$ha# bhi#ru# pavuccati, sattamam$ vicikiccha# te, makkho thambho te at$t$hamo. La#bho siloko sakka#ro miccha#laddho ca yo yaso yo c' atta#nam$ samukkam$se pare ca avaja#nati. Esa# Namuci te sena# Kanhassa#bhippaha#rin$i#, na nam$ asu#ro jina#ti, jetva# ca labhate sukhan ti. Yato catu#hi maggehi sabba# ca ma#rasena#, sabbe ca pat$isenikara# kilesa#, jita# ca para#jita# ca bhagga# vippalugga# param$mukha#, so vuccati ^visenibhu#to.^ So dit$t$he viseni- bhu#to, sute visenibhu#to, mute visenibhu#to, vin~n~a#te viseni- bhu#to ti, sa sabbadhammesu visenibhu#to yam% kin~ci dit$t$ham$ va sutam$ mutam$ va#. ^Tam evadassim$ vivat$am$ carantan^ ti tam eva suddha- dassim$ visuddhadassim$ parisuddhadassim voda#nadassim$ pariyoda#nadassim$ ; athava# suddhadassanam$ visuddha- dassanam$ parisuddhadassanam$ voda#nadassanam$ pariyo- da#nadassanam$. ^Vivat$an^ ti. Tan$ha#chadanam$ kilesacha- danam$ avijja#chadanam$ ; ta#ni chadana#ni vivat$a#ni honti viddham$sita#ni upagha#tita#ni samuggha#tita#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$ipassaddha#ni abhabbup- pattika#ni n~a#n$aggina# dad$d$ha#ni. ^Carantan^ ti carantam$ vicarantam$ iriyantam$ vattantam$ pa#lentam$ yapentam$ ya#pentan ti, tam evadassim$ vivat$am$ carantam$. ^Keni#dha lokasmim$ vikappayeyya#^ ti. Kappa# ti dve kappa#, tan$ha#kappo ca dit$t$hikappo ca . . . pe . . . ayam$ tan$ha#kappo . . . pe . . . ayam$ dit$t$hikappo. Tassa tan$ha#- kappo pahi#no, dit$t$hikappo pat$inissat$t$ho ; tan$ha#kappassa pahi#natta# dit$t$hikappassa pat$inissat$t$hatta# kena ra#gena kappeyya, kena dosena kappeyya, kena mohena kappeyya, kena ma#nena kappeyya, ka#ya dit$t$hiya# kappeyya, kena uddhaccena kappeyya, ka#ya vicikiccha#ya kappeyya, kehi anusayehi kappeyya ratto ti va# dut$t$ho ti va# mu#l$ho ti va# vinibandho ti va# para#mat$t$ho ti va# vikkhepagato ti va# anit$t$han%gato ti va# tha#magato ti va#? Te abhisam$kha#ra# pahi#na#, abhisam$kha#ra#nam$ pahi#natta# gatiya# kena kap- peyya nerayiko ti va#, tiraccha#nayoniko ti va# pittivisayiko ti va# manusso ti va# devo ti va# ru#pi# ti va# aru#pi# ti va# san~n~i# ti va# asan~n~i# ti va# nevasan~n~i-na#san~n~i# ti va#? So hetu n' atthi, paccayo n' atthi, ka#ran$am$ n' atthi yena kappeyya vikappeyya vikappam a#pajjeyya. ^Lokasmim$^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke ti, keni#dha lokasmim$ vikappayeyya. Ten' a#ha Bhagava# Sa sabbadhammesu visenibhu#to yam$ kin~ci dit$t$ham$ va sutam$ mutam$ va# tam evadassim$ vivat$am$ carantam$ keni#dha lokasmim$ vikappayeyya# ? ti. Na kappayanti, na purekkharonti, accantasuddhi# ti na te vadanti; a#da#nagantham$gathitam$visajja a#sam$ na kubbanti kuhin~ci loke. ^Na kappayanti na purekkharonti#^ ti. Kappa# ti dve kappa#, tan$ha#kappo ca dit$t$hikappo ca . . . pe . . . ayam$ tan$ha#- kappo . . . pe . . . ayam$ dit$t$hikappo. Tesam$ tan$ha#- kappo pahi#no, dit$t$hikappo pat$inissat$t$ho ; tan$ha#kappassa pahi#natta# dit$t$hikappassa pat$inissat$t$hatta# tan$ha#kappam$ va# dit$t$hikappam$ va# na kappenti na janenti na san~janenti na nibbattenti na#bhinibbattenti# ti, na kappayanti. ^Na^ purekkharonti#^ ti. Dve purekkha#ra#, tan$ha#purekkha#ro ca dit$t$hipurekkha#ro ca . . . pe . . . Ayam$ tan$ha#purekkha#ro . . . pe . . . ayam$ dit$t$hipurekkha#ro. Tesam$ tan$ha#purek- ka#ro pahi#no, dit$t$hipurekkha#ro pat$inissat$t$ho ; tan$ha#purek- kha#rassa pahi#natta# dit$t$hipurekkha#rassa pat$inissat$t$hatta# na tan$ham$ va# na dit$t$him$ va# purato katva# caranti; na tan$ha#dhaja#, na tan$ha#ketu#, na tan$ha#dhipateyya# ; na dit$t$hi- dhaja#, na dit$t$hiketu#, na dit$t$ha#dhipateyya# ; na tan$ha#ya va# na dit$t$hiya# va# pariva#rita# caranti# ti, na kappayanti na purekkharonti. ^Accantasuddhi# ti na te vadanti#^ ti. ^Accantasuddhi#^ ti anaccantasuddhim$ sam$sa#rasuddhim$ akiriyasuddhim$ sassatava#dam$ na vadanti na kathenti na bhan$anti na di#payanti na voharanti# ti, accantasuddhi# ti na te vadanti. ^A#da#nagantham$ gathitam$ visajja#^ ti. ^Gantha#^ ti catta#ro gantha#, abhijjha# ka#yagantho, bya#pa#do ka#yagantho, si#labbatapara#ma#so ka#yagantho, idam$sacca#bhiniveso ka#ya- gantho. Attano dit$t$hiya# ra#go abhijjha# ka#yagantho. Parava#desu a#gha#to appaccayo bya#pa#do ka#yagantho. Attano si#lam$ va# vattam$ va# si#labattam$ va para#masan ti si#labbatapara#ma#so ka#yagantho. Attano dit$t$he idam$sacca#bhiniveso ka#ya- gantho. Kim$ka#rana# vuccanti a#da#nagantho ? Tehi ganthehi ru#pam$ a#diyanti upa#diyanti gan$hanti para#masanti abhini- visanti, vedanam$ san~n~am$ sam$kha#re vin~n~a#nam$ gatim$ upapattim$ pat$isandhim$ bhavam$ sam$sa#ravat$t$am$ a#diyanti upa#diyanti gan$han ##ti para#masanti abhinivisanti ; tam$ka#ran$ ##a# vuccanti a#da#nagantho. ^Visajja#^ ti ganthe vossajjitva# va# visajja ; athava# ganthe gathite ganthite bandhe vibandhe a#bandhe lagge laggite palibuddhe photayitva# va# visajja ; yatha# vayham$ va# ratham$ va# sakat$am$ va# sandama#nikam$ va# sajjam$ visajjam$ karonti vikopenti, evam eva ganthe vossajjitva# va# visajja; athava# ganthe gathite ganthite bandhe vibandhe a#bandhe lagge laggite palibuddhe phot$ayitva# va# visajja# ti, a#da#na- gantham$ gathitam$ visajja. ^A#sam$ na kubbanti kuhin~ci loke^ ti. ^A#sa# vuccati tan$ha#, yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. ^A#sam$ na kubbanti#^ ti a#sam$ na kubbanti na janenti na san~janenti na nibbattenti na#bhinibbattenti. ^Kuhin~ci#^ ti kuhin~ci kimhici katthaci ajjhattam$ va# bahiddha# va# ajjhat- tabahiddha# va#. ^Loke^ ti apa#yaloke . . . pe . . . a#yatana- loke ti, a#sam$ na kubbanti kuhin~ci loke. Ten' a#ha Bhagava# : Na kappayanti, na purekkharonti, accantasuddhi# ti na te vadanti, a#da#nagantham$ gathitam$ visajja a#sam$ na kubbanti kuhin~ci loke ti. Si#ma#tigo bra#hman$o, tassa n' atthi n~atva# ca disva# ca samuggahi#tam$; na ra#gara#gi# na vira#garatto, tassi#dam# n' atthi param uggahi#tam$. . ^Si#ma#tigo bra#hman$o, tassa n'atthi n~atva# ca disva# ca^ ^samuggahi#tan^ ti. Si#ma# ti catasso si#ma#yo ; sakka#yadit$t$hi vicikiccha# si#labbatapara#ma#so dit$t$ha#nusayo vicikiccha#nu- sayo tadekat$t$ha# ca kilesa#, ayam$ pat$hama# si#ma# ; ol$a#rikam$ ka#mara#gasam$yojanam$, pat$ighasam$yojanam$, ol$a#riko ka#ma- ra#ga#nusayo, pat$igha#nusayo, tadekat$t$ha# ca kilesa#, ayam$ dutiya# si#ma# ; an$usahagatam$ ka#mara#gasam$yojanam$, pat$i- ghasam$yojanam$, an$usahagato ka#mara#ga#nusayo, pat$i- gha#nusayo, tadekat$t$ha# ca kilesa# ; ayam$ tatiya# si#ma# ; ru#para#go aru#para#go ma#no uddhaccam$ avijja#, ma#na#nusayo bhavara#ga#nusayo avijja#nusayo tadekat$t$ha# ca kilesa#, ayam$ catuttha# si#ma#. Yato catu#hi ariyamaggehi ima# catasso si#ma#yo atikkanto hoti samatikkanto vi#tivatto, so vuccati si#ma#tigo. Bra#hman$o^ ti sattannam$ dhamma#nam$ ba#hitatta# bra#hman$o . . . pe . . . anissito ta#di pavuccate brahma#. ^Tassa#^ ti arahato khi#n$a#savassa. ^N~atva#^ ti paracittan~a#n$ena va# n~atva#, pubbeniva#sa#nussatin~a#n$ena va# n~atva#. ^Disva#^ ti mam$sacakkhuna# va# dibbacakkhuna# va# disva# ti, si#ma#tigo bra#hman$o tassa n' atthi n~atva# ca disva# ca. ^Samuggahi#tan^ ti tassa idam$ paramam$ aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaran ti gahitam$ para#mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$ ^n' atthi#^ ti n' atthi na santi na sam$vijjati n' upalabbhati, pahi#nam$ samuc- chinnam$ vu#pasantam$ pat$ipassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$han ti, si#ma#tigo bra#hman$o tassa n' atthi n~atva# ca disva# ca samuggahi#tam$. ^Na ra#gara#gi#^ na vira#garatto^ ti. ^Ra#garatta#^ vuccanti ye pan~casu ka#magun$esu ratta# giddha# gadhita# mucchita# ajjhopanna# lagga# laggita# palibuddha#. Vira#garatta#^ vuc- canti ye ru#pa#vacara#ru#pa#vacarasama#patti#su ratta# giddha# gadhita# mucchita# ajjhopanna# lagga# laggita# palibuddha#. ^Na ra#gara#gi# na vira#garatto^ ti yato ka#mara#go ca ru#para#go ca aru#para#go ca pahi#na# honti ucchinnamu#la# ta#lavatthukata# anabha#van%gata# a#yatim$ anuppa#dadhamma#, etta#vata# na ra#gara#gi# na vira#garatto. ^Tassi#dam$ atthi param uggahi#tam$^ ti. ^Tassa#^ ti arahato khi#n$a#savassa. Tassa idam$ paramam$ aggam$ set$t$ham viset$t$ham$ pa#mokkham$ uttamam$ pavaran ti gahitam$ para#- mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$ n' atthi# ti ^n' atthi^ na santi na sam$vijjati n' upalab- bhati, pahi#nam$ samucchinnam$ vu#pasantam$ pat$ipassad- dham$ abhabbuppattikam$ n~a#n$aggina# dad$d$han ti, tassi#dam$ n' atthi param uggahi#tam$. Ten' a#ha Bhagava# : Si#ma#tigo bra#hman$o, tassa n' atthi n~atva# ca disva# ca samuggahi#tam$; na ra#gara#gi#, na vira#garatto, tassi#dam$ n' atthi param uggahi#tan ti. CATUTTHO SUDDHAT$T$HAKASUTTANIDDESO NIT$T$HITO. PAN~CAMO PARAMAT$T$HAKASUTTANIDDESO. Paraman ti dit$t$hi#su paribbasa#no, yad uttarim$kurute jantu loke hi#na# ti an~n~e tato sabba-m-a#ha, tasma# viva#da#ni avi#tivatto. . ^Paraman ti dit$t$hi#su paribbasa#no^ ti. Sant' eke saman$a- bra#hman$a# dit$t$higatika#. Te dva#sat$t$hiya# dit$t$higata#nam$ an~n~ataran~n~ataradit$t$higatam$, idam$ paramam$ aggam$ set$- t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaran ti gahetva# uggahetva# gan$hitva# para#masitva# abhinivisitva#, saka#ya saka#ya dit$t$hiya# vasanti sam$vasanti a#vasanti pari- vasanti. Yatha# a#ga#rika# va# gharesu vasanti, sa#pattika# va# a#patti#su vasanti, sakilesa# va# kilesesu vasanti ; evam eva sant' eke saman$abra#hman$a# dit$t$higatika# ; te dva#sat$t$hiya# dit$t$higata#nam$ an~n~ataran~n~ataram$ dit$t$higatam$, idam$ para- mam$ aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaran ti gahetva# uggahetva# ganhitva# para#masitva# abhi- nivisitva#, saka#ya saka#ya dit$t$hiya# vasanti sam$vasanti a#vasanti parivasanti# ti, paraman ti dit$t$hi#su paribbasa#no. ^Yad uttarim$kurute jantu loke^ ti. Yadan ti yam$. ^Utta-^ ^rim$kurute^ ti uttarim$karoti, aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaram$ karoti : ayam$ sattha# sab- ban~n~u# ti uttarim$ karoti, aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaram$ karoti ; ayam$ dhammo svakkha#to, ayam gan$o supat$ipanno, ayam dit$t$hi bhad- dika#, ayam$ pat$ipada# supan~n~atta#, ayam$ maggo niyya#niko ti uttarim$ karoti, aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaram$ karoti nibbatteti abhinibbatteti. ^Jantu#^ ti satto naro . . . pe . . . manujo. ^Loke^ ti apa#yaloke . . . pe . . . a#yatanaloke ti, yad utarrim$kurute jantu loke. ^Hi#na# ti an~n~e tato sabba-m-a#ha#^ ti. Attano sattha#ram$ dhammakkha#nam$ gan$am$ dit$t$him$ pat$ipadam$ maggam$ t$hapetva#, sabbe parappava#de khipati ukkhipati parikkhi- pati : so sattha# na sabban~n~u#, dhammo na sva#kkha#to, gan$o na supat$ipanno, dit$t$hi na bhaddika#, pat$ipada# na supan~- n~atta#, maggo na niyya#niko ; n' atth' ettha suddhi va# visuddhi va# parisuddhi va# mutti va# vimutti va# parimutti va# ; na tattha sujjhanti va# visujjhanti va# parisujjhanti va# muccanti va# vimuccanti va# parimuccanti va# ; hi#na# nihi#na# omaka# la#maka# jatukka# paritta# ti evam a#ha evam$ katheti evam bhan$ati evam di#payati evam$ voharati# ti, hi#na# ti an~n~e tato sabba-m-a#ha. ^Tasma# viva#da#ni avi#tivatto^ ti ^tasma#^ tam$ka#ran$a# tam$hetu tappaccaya# taonida#na# dit$t$hikalaha#ni dit$t$hibhan$d$an$a#ni dit$t$hiviggaha#ni dit$t$hiviva#da#ni dit$t$himedhaga#ni ^avi#tivatta^ anatikkanto asamatikkanto ti, tasma# viva#da#ni avi#ti- vatto . Ten' a#ha Bhagava# : Paraman ti dit$t$hi#su paribbasa#no, yad uttarim$kurute jantu loke hi#na# ti an~n~e tato sabba-m-a#ha, tasma# viva#da#ni avi#tivatto ti. Yad attani# passati a#nisam$sam$ dit$t$he sute si#lavate mute va#, tad eva so tattha samuggaha#ya nihi#nato passati sabbam an~n~am$. . ^Yad attani# passati a#nisam$sam$ dit$t$he sute si#lavate mute^ ^va#^ ti. ^Yad attani#^ ti yam$ attani. Atta# vuccati dit$t$higatam$. Attano dit$t$hiya# dve a#nisam$se passati; dit$t$hadhammikan~ ca a#nisam$sam$, sampara#yikan~ ca a#nisam$sam$. Katamo dit$t$hiya# dit$t$hadhammiko a#nisam$so ? Yam$- dit$t$hiko sattha# hoti, tam$dit$t$hika# sa#vaka# honti, tam$ditthi- kam$ sattha#ram$ sa#vaka# sakkaronti garukaronti ma#nenti pu#jenti apacitim$ karonti ; labhanti ca tatonida#nam$ ci#- varapin$d$apa#tasena#sanagila#napaccayabhesajja aparikkha#rm$ . Ayam$ dit$t$hiya# dit$t$hadhammiko a#nisam$so. Katamo dit$t$hiya# sampara#yiko a#nisam$so ? Ayam$ dit$t$hi alam$ na#gatta#ya va# supan$n$atta#ya va# yakkhatta#ya va# asuratta#ya va# gandhabbatta#ya va# maha#ra#jatta#ya va# in- datta#ya va# brahmatta#ya va# devatta#ya va#. Ayam$ dit$t$hi alam$ suddhiya# visuddhiya# parisuddhiya# muttiya# vimuttiya# parimuttiya# ; ima#ya dit$t$hiya# sujjhanti visujjhanti pari- sujjhanti muccanti vimuccanti parimuccanti ; ima#ya dit$t$hiya# sujjhissa#mi visujjhissa#mi parisujjhissa#mi muccissa#mi vimuccissa#mi parimuccissa#mi# ti a#yatim$ phala- pa#t$ikam$khi# hoti. Ayam$ dit$t$hiya# sampara#yiko a#nisam$so. Attano dit$t$hiya# ime dve a#nisam$se passati. Dit$t$hasuddhiya# pi dve a#nisam$se passati; sutasuddhiya# pi dve a#nisam$se passati ; si#lasuddhiya# pi dve a#nisam$se passati; vattasuddhiya# pi dve a#nisamse passati ; muta- suddhiya# pi dve a#nisam$se passati : dit$t$hadhammikan~ ca a#nisam$sam$, sa#mpara#yikan~ ca a#nisamsam$. Katamo mutasuddhiya# dit$t$hadhammiko a#nisam$so ? Yam$dit$t$hiko sattha# hoti, tam$dit$t$hika# sa#vaka# honti . . . pe . . . ayam mutasuddhiya# dit$t$hadhammiko a#nisam$so. Katamo mutasuddhiya# sampara#yiko a#nisam$so ? Ayam$ dit$t$hi alam$ na#gatta#ya va# . . . pe . . . ayam$ mutasuddhiya# sam$para#yiko a#nisam$so. Mutasuddhiya# pi ime dve a#ni- sam$se passati dakkhati oloketi nijjha#yati upaparikkhati# ti, yad attani# passati a#nisam$sam$ dit$t$he sute si#lavate mute va#. ^Tad eva so tattha samuggaha#ya#^ ti. ^Tad eva#^ ti tam$ dit$t$higatam$. ^Tattha#^ ti saka#ya dit$t$hiya# saka#ya khantiya# saka#ya ruciya# saka#ya laddhiya#. ^Samuggaha#ya#^ ti idam$ paramam$ aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaran ti gahetva# uggahetva# gan$hitva# para#masitva# abhi- nivisitva# ti, tad eva so tattha samuggaha#ya. ^Nihi#nato passati sabbam an~n~an^ ti. ^An~n~am$^ sattha#ram$ dhammakkha#nam$ gan$am$ dit$t$him$ pat$ipadam$ maggam$ hi#nato ^nihi#nato^ omakato la#makato jatukkato parittato ^passati^ dakkhati oloketi nijjha#yati upaparikkhati# ti, nihi#nato passati sabbam an~n~am$. Ten' a#ha Bhagava# : Yad attani# passati a#nisam$sam$ dit$t$he sute si#lavate mute va#, tad eva so tattha samuggaha#ya nihi#nato passati sabbam an~n~an ti. Tam$ va# pi gantham$ kusala# vadanti yam$ nissito passati hi#nam an~n~am$, tasma# hi dit$t$ham$ va sutam$ mutam$ va si#labbatam$ bhikkhu na nissayeyya. . ^Tam# va# pi gantham$ kusala# vadanti#^ ti. ^Kusala#^ ti ye te khandhakusala# dha#tukusala# a#yatanakusala# pat$iccasamup- pa#dakusala# satipat$t$ha#nakusala# sammappadha#nakusala# iddhippa#dakusala# indriyakusala# balakusala# bojjhan%gakusala# maggakusala# phalakusala# nibba#nakusala#, te kusala# evam$ vadanti : ^gantho^ eso, lambanam$ etam$, bandhanam$ etam$, palibodho eso ti evam$ ^vadanti^ evam$ kathenti evam$ bhan$anti evam$ di#payanti evam$ voharanti# ti, tam va# pi gantham$ kusala# vadanti. ^Yam$ nissito passati hi#nam an~n~an^ ti. ^Yam$ nissito^ ti yam sattha#ram dhammakkha#nam$ gan$am$ dit$t$him$ pat$i- padam$ maggam$ nissito sannissito alli#no upagato ajjhosito adhimutto. ^Passati hi#nam an~#n~an^ ti an~n~am$ sattha#ram$ dhammakkha#nam$ gan$am$ dit$t$him$ pat$ipadam$ maggam$ hi#nato nihi#nato omakato la#makato jatukkato parittato passati dakkhati oloketi nijjha#yati upaparikkhati# ti, yam$ nissito passati hi#nam an~n~am$. ^Tasma# hi dit$t$ham$ ca sutam$ mutam$# va# si#labbatam$ bhikkhu^ ^na nissayeyya#^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tappaccaya# tam$nida#na#. ^Dit$t$ham$ va#^ dit$t$hasuddhim$ va# ^sutam$ va#^ sutasuddhim$ va# mutam$ va#^ mutasuddhim$ va# ^si#lam$ va# si#lasuddhim$ va# ^vattam$^ va# vattasuddhim$ va# ^na nissayeyya^ na gan$heyya na para#maseyya na#bhiniviseyya# ti, tasma# hi dit$t$ham$ va sutam$ mutam$ va# si#labbatam$ bhikkhu na nissayeyya. Ten' a#ha Bhagava# : Tam$ va# pi gantham$ kusala# vadanti yam nissito passati hi#nam an~n~am$, tasma# hi dit$t$ham$ va sutam$ mutam$ va# si#labbatam$ bhikkhu na nissayeyya# ti. Dit$t$him$ pi lokasmim$ na kappayeyya n~a#n$ena va# si#lavatena va# pi, samo ti atta#nam anu#paneyya, hi#no na man~n~etha, visesi va# pi. . ^Dit$t$him$ pi lokasmim$ na kappayeyya n~a#n$ena va# si#lava-^ ^tena va# pi# ti. At$thasama#pattin~a#n$ena va# pan~ca#bhin~n~a#n~a#- n$ena va# miccha#n~a#n$ena va# ^si#lena^ va# ^vattena va#^ si#lavattena va# ^dit$t$him$ na kappayeyya^ na janeyya na san~janeyya na ' nibbatteyya na#bhinibbatteyya. ^Lokasmin^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatana- loke ti, dit$t$him$ pi lokasmim$ na kappayeyya n~a#n$ena va# si#lavatena va# pi. ^Samo ti atta#nam anu#paneyya#^ ti. Sadiso 'ham asmi# ti atta#nam$ na upaneyya, ja#tiya# va# gottena va# kolaputtikena va# van$n$apokkharata#ya va# dhanena va# ajjhenena va# kamma#yatanena va# sippa#yatanena va# sutena va# pat$i- bha#n$ena va# an~n~ataran~n~atarena va# vatthuna# ti, samo ti atta#nam anu#paneyya. ^Hi#no na man~n~etha visesi va# pi#^ ti. Hi#no 'ham asmi# ti atta#nam na upaneyya, ja#tiya# va# gottena va# . . . pe . . . an~n~ataran~n~atarena va# vatthuna#. Seyyo 'ham asmi# ti atta#nam$ na upaneyya, ja#tiya# va# gottena va# . . . pe . . . an~n~ataran~n~atarena va# vatthuna# ti, hi#no na man~n~etha visesi va# pi. Ten' a#ha Bhagava# : Dit$t$him$ pi lokasmim$ na kappayeyya n~a#n$ena va# si#lavatena va# pi, samo ti atta#nam anu#paneyya, hi#no na man~n~etha, visesi va# pi# ti. Attam$ paha#ya anupa#diya#no n~a#n$e pi so nissayam$ no karoti, sa ve viyattesu na vaggasa#ri#, dit$t$him$ pi so na pacceti kin~ci. . ^Attam$ paha#ya anupa#diya#no^ ti. ^Attam$ paha#ya#^ ti atta- ditthim$ paha#ya ; attam paha#ya# ti attagaham$ paha#ya ; attam$ paha#ya# ti tan$ha#vasena dit$t$hivasena gahitam$ para#- mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$ paha#ya pajahitva# vinodetva# byanti#katva# anabha#vam$ gamitva#. Attam$ paha#ya ^anupa#diya#no^ ti catu#hi upa#da#nehi anupa#di- yama#no agan$hama#no apara#masama#no anabhinivisama#no ti, attam$ paha#ya anupa#diya#no. ^N~a#n$e pi so nissayam$ no karoti#^ ti. At$t$hasama#pattin~a#n$e va# pan~ca#bhin~n~a#n~a#n$e va# miccha#n~a#n$e va# tan$ha#nissayam$ va# dit$t$hinissayam$ va# na karoti na janeti na san~janeti na nibbatteti na#bhinibbatteti# ti, n~a#n$e pi so nissayam$ no karoti. ^Sa ve viyattesu na vaggasa#ri#^ ti. Sa ve vavatthitesu bhinnesu dvejjha#pannesu dvel$hakaja#tesu na#na#dit$t$hikesu na#na#khantikesu na#na#rucikesu na#na#laddhikesu na#na#dit$t$hi- nissayanissitesu, chanda#gatim$ gacchantesu, dosa#gatim$ gacchantesu, moha#gatim$ gacchantesu, bhaya#gatim$ gac- chantesu, na chanda#gatim$ gacchati, na dosa#gatim$ gac- chati, na moha#gatim$ gacchati, na bhaya#gatim$ gacchati, na ra#gavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na ma#navasena gacchati, na dit$t$hi- vasena gacchati, na uddhaccavasena gacchati, na vici- kiccha#vasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi ya#yati niyya#yati vuyhati sam$hari- yati#s ti, sa ve viyattesu na vaggasa#ri#. ^Dit$t$him$ pi sa na pacceti kin~ci#^ ti. Tassa dva#sat$t$hi ditthi- gata#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$ipassad- dha#ni abhabbuppattika#ni n~a#n$aggina# dad$d$ha#ni. So kin~ci dit$t$higatam$ ^na pacceti^ na pacca#gacchati# ti, dit$t$him$ pi so na pacceti kin~ci. Ten' a#ha Bhagava# : Attam$ paha#ya anupa#diya#no n~a#n$e pi so nissayam$ no karoti, sa ve viyattesu na vaggasa#ri#, dit$t$him$ pi so na pacceti kin~ci# ti. Yassu#bhayante pan$idhi#dha n' atthi bhava#bhava#ya idha va# huram$ va#, nivesana# tassa na santi keci dhammesu niccheyya samuggahi#tam. . ^Yassu$bhayante pan$idhi#dha n' atthi bhava#bhava#ya idha va#^ ^huram$ va#^ ti. ^Yassa#^ ti arahato khi#n$a#savassa. ^Anta#^ ti phasso eko anto, phassasamudayo dutiyo anto ; ati#tam$ eko anto, ana#gatam$ dutiyo anto ; sukha# vedana# eko anto, dukkha# vedana# dutiyo anto ; na#mam$ eko anto, ru#pam$ dutiyo anto ; cha ajjhattika#ni a#yatana#ni eko anto, cha ba#hira#ni a#yatana#ni dutiyo anto ; sakka#yo eko anto, sakka#- yasamudayo dutiyo anto. ^Pan$idhi^ vuccati tan$ha# ; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. ^Bhava#bhava#ya#^ ti bhava#bhava#ya, kammabhava#ya, punab- bhava#ya, ka#mabhava#ya kammabhava#ya, ka#mabhava#ya punabbhava#ya, ru#pabhava#ya kammabhava#ya, ru#pabhava#ya punabbhava#ya, aru#pabhava#ya kammabhava#ya, aru#pa- bhava#ya punabbhava#ya, punappunam$ bhava#ya, punappu- nam$ gatiya# punappunam$ upapattiya#, punappunam$ pat$i- sandhiya#, punappunam$ attabha#va#bhinibbattiya#. ^Idha#^ ti sakattabha#vo, ^hura#^ ti parattabha#vo ; idha# ti sakaru#pa- vedana#san~n~a#sam$kha#ravin~n~a#n$am$, hura# ti pararu#pavedana#- san~n~a#sam$kha#ravin~n~a#n$am$ ; idha# ti cha ajjhattika#ni a#yata- na#ni, hura# ti cha ba#hira#ni a#yatana#ni; idha# ti manussaloko, hura# ti devaloke ; idha# ti ka#madha#tu, hura# ti ru#padha#tu aru#padha#tu; idha# ti ka#madha#tu ru#padha#tu, hura# ti aru#padha#tu. ^Yassu#bhayante pan$idhi#dha n' atthi bhava#bhava#ya idha va#^ ^huram$ va#^ ti yassa ubho ante , bhava#bhava#ya , idha va# huram$ va# pan$idhi n' atthi na sam$vijjati, n' upa- labbhati, pahi#na# samucchinna# vu#pasanta# pat$ipassad- dha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, yassu#bhayante pan$idhi#dha n' atthi bhava#bhava#ya idha va# huram$ va#. ^Nivesana# tassa na santi keci#^ ti. ^Nivesana#^ ti dve nivesana#, tan$ha#nivesana# ca dit$t$hinivesana# ca . . . pe . . . ayam$ tan$ha#nivesana# . . . pe . . . ayam$ dit$t$hinivesana#. ^Tassa#^ ti : arahato khi#n$a#savassa. Nivesana# tassa ^na santi#^ ti na santi na sam$vijjanti n' upalabbhanti, pahi#na# samuc- chinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$ag- gina# dad$d$ha# ti, nivesana# tassa na santi keci. ^Dhammesu niccheyya samugahi#tan^ ti. ^Dhammesu#^ ti dva#sat$t$hiya# dit$t$higatesu. ^Niccheyya#^ ti nicchinitva# vinic- chinitva# vicinitva# pavicinitva# tulayitva# ti#rayitva vibha#- vayitva# vibhu#tam$ katva#. Odhigga#ho vilagga#ho varagga#ho kot$t$ha#sagga#ho uccayagga#ho samuccayagga#ho : idam$ saccam$ taccham$ tatham$ bhu#tam$ ya#tha#vam$ avipari#tan ti gahitam$ para#mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$ n' atthi na sam$vijjati n' upalabbhati, pahi#nam$ samuc- chinnam$ vu#pasantam$ pat$ipassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$han ti, dhammesu niccheyya samuggahi#- tam$. Ten' a#ha Bhagava# : Yassu#bhayante pan$idhi#dha n' atthi bhava#bhava#ya idha va# huram$ va#, nivesana# tassa na santi keci dhammesu niccheyya samuggahi#tan ti. Tassi#dha dit$t$he va sute mute va# pakappita# n' atthi an$u# pi san~n~a#; tam$ bra#hman$am$ dit$t$him ana#diya#nam$ keni#dha lokasmim$ vikappayeyya? ^Tassi#dha dit$t$he^ va sute mute va# pakappita# n' ^atthi an$u# ^pi san~n~a#^ ti. ^Tassa#^ ti arahato khi#n$a#savassa tassa. ^Dit$t$he^ va# dit$t$havisuddhiya# va# ^sute^ va sutavisuddhiya# va# ^mute^ ^va#^ mutavisuddhiya# va# san~n~a#pubban%gamata# san~n~a#dhi- pateyyata# ; san~n~a#viggahena san~n~a#ya ut$t$hapita# kappita# abhisam$khata# san$t$hapita# dit$t$hi n' atthi na sam$vijjati n' upalabbhati, pahi#na# samucchinna# vu#pasanta# pat$i- passaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, tassi#dha dit$t$he va sute mute va# pakappita# n' atthi an$u# pi san~n~a#. ^Tam$ bra#hman$am$ dit$t$him ana#diya#nan^ ti. ^Bra#hman$o^ ti sattannam$ dhamma#nam$ba#hitatta# bra#hman$o . . . pe . . . anissito ta#di pavuccate brahma#. Tam$ bra#hman$am$ ^dit$t$him ana#diya#nan^ ti tam$ bra#hman$am dit$t$him$ ana#di- yantam$ agan$hantam$ apara#masantam$ abhinivisantan ti, tam$ bra#hman$am$ dit$t$him ana#diya#nam$. ^Keni#dha lokasmim$. vikappayeyya#^ ti. ^Kappa#^ ti dve kappa#, tan$ha#kappo ca dit$t$hikappo ca . . . pe . . . ayam$ tan$ha#kappo . . . pe . . . ayam$ dit$t$hikappo. Tassa tan$ha#- kappo pahi#no, dit$t$hikappo pat$inissat$t$ho ; tan$ha#kappassa pahi#natta#, dit$t$hikappassa pat$inissat$t$hatta#, kena ra#gena kappeyya ? kena dosena kappeyya? kena mohena kap- peyya ? kena ma#nena kappeyya ? ka#ya dit$t$hiya# kappeyya ? kena uddhaccena kappeyya ? ka#ya vicikiccha#ya kappeyya ? kehi anusayehi kappeyya ratto ti va# dut$t$ho ti va# mu#l$ho ti va#, vinibandho ti va# para#mat$t$ho ti va#, vikkhepagato ti va#, anit$t$han%gato ti va# tha#magato ti va#? Te abhi- sam$kha#ra# pahi#na#, abhisam$kha#ra#nam$ pahi#natta#, gatiya# kena kappeyya nerayiko ti va# tiraccha#nayoniko ti va# pittivisayiko ti va#, manusso ti va# devo ti va#, ru#pi# ti va# aru#pi# ti va#, san~n~i# ti va#, asan~n~i# ti va#, nevasan~n~i#na#san~n~i# ti va #? So hetu n' atthi, paccayo n' atthi, ka#ran$am$ n' atthi; yena kappeyya vikappeyya vikappam$ a#pajjeyya. ^Lokasmin^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke ti, keni#dha lokasmim$ vikappayeyya ? Ten' a#ha Bhagava# : Tassi#dha dit$t$he va sute mute va# pakappita# n' atthi an$u# pi san~n~a# ; tam$ bra#hman$am$ dit$t$him ana#diya#nam$ keni#dha lokasmim$ vikappayeyya# ? ti. Na kappayanti, na purekkharonti, dhamma# pi tesam$ na pat$icchita#se; na bra#hman$o si#lavatena neyyo, pa#ran%gato na pacceti ta#di. . ^Na kappayanti^ na purekkharonti#^ ti. Kappa# ti dve kappa#, tan$ha#kappo ca dit$t$hikappo ca . . . pe . . . ayam$ tan$ha#- kappo . . . pe . . . ayam$ ditt$hikappo. Katamo tan$ha#kappo ? Ya#vata# tan$ha#sam$kha#tena si#ma- katam$ mariya#dikatam$ odhikatam$ pariyantikatam$ parig- gahitam$ mama#yitam$ : idam$ mamam$, etam$ mamam$, etta- kam$ mamam$, etta#vata# mamam$, mama ru#pa# sadda# gandha# rasa# phot$t$habba# ; attharan$a# pa#puran$a# ; da#sida#sa# ajel$aka# kukkut$asu#kara# hatthigava#ssaval$ava# khettam$ vatthu hiran~n~am$ suvan$n$am$ ga#manigamara#jadha#niyo rat$t$han~ ca janapado ca koso ca kot$t$ha#ga#ran~ ca; kevalam pi maha#- pat$havim$ tan$ha#vasena mama#yati, ya#vata# at$t$hasata- tan$ha#vicaritam$. Ayam$ tan$ha#kappo. Katamo dit$t$hikappo ? Vi#sativatthuka# sakka#yadit$t$hi, dasavatthuka# miccha#ditt$hi, dasavatthuka# antagga#hika# dit$t$hi; ya# evaru#pa# dit$t$hi dit$t$higatam$ dit$t$higahan$am$ dit$t$hikanta#ram$ dit$t$hivisu#ka#yikam$ dit$t$hivipphanditam$ ditt$hisam$yojanam$ ga#ho pat$igga#ho abhiniveso para#- ma#so kummaggo miccha#patho micchattam$ tittha#yatanam$ vipariyesaga#ho viparittaga#ho vippalla#saga#ho miccha#ga#ho aya#tha#vakasmim$ ya#tha#vakan ti ga#ho, ya#vata# dva#sat$t$hi# dit$t$higata#ni. Ayam$ dit$t$hikappo. Tesam$ tan$ha#kappo pahi#no, dit$t$hikappo pat$inissat$t$ho ; tan$ha#kappassa pahi#natta#, dit$t$hikappassa pat$inissat$t$hatta#, tan$ha#kappam$ va# dit$t$hikappam$ va# na kappenti na janenti na san~janenti na nibbattenti na#bhinibbattenti# ti, na kappayanti. ^Na purekkharonti#^ ti. Purekkha#ra# ti dve purekkha#ra#, tan$ha#purekkha#ro ca dit$t$hipurekkha#ro ca . . . pe . . ayam$ tan$ha#purekkha#ro . . . pe . . . ayam$ dit$t$hipurek- kha#ro. Tesam$ tan$ha#purekkha#ro pahi#no, dit$t$hipurekkha#ro : pat$inissat$t$ho ; tan$ha#purekkha#rassa pahi#natta#, dit$t$hipurek- kha#rassa pat$inissat$t$hatta#, na tan$ham$ va#, na dit$t$him$ va# purato katva# caranti; na tan$ha#dhaja#, na tan$ha#ketu#, na tan$ha#dhipateyya#, na dit$t$hidhaja#, na dit$t$hiketu#, na dit$t$ha#- dhipateyya#, na tan$ha#ya va#, na dit$t$hiya# va# pariva#rita# caranti# ti, na kappayanti na purekkharonti. ^Dhamma# pi tesam$ na pat$icchita#se^ ti. ^Dhamma#^ vuccanti dva#satthi# dit$t$higata#ni. ^Tesan^ ti tesam$ arahanta#nam$ khi#n$a#sava#nam$. ^Pat$icchita#se^ ti sassato loko, idam eva saccam$, mogham an~n~an ti na pat$icchita#se ; asassato loko . . . pe . . .n' eva hoti na na hoti tatha#gato parammaran$a#, idam eva saccam, mogham an~n~an ti na pat$icchita#se ti, dhamma# pi tesam$ na pat$icchita#se. ^Na bra#hman$o si#lavatena neyyo^ ti. Na# ti pat$ikkhepo. ^Bra#hman$o^ ti sattannam$ dhamma#nam$ ba#hitatta# bra#hman$o . . . pe . . . anissito ta#di pavuccate brahma#. Na bra#hman$o ^si#lavatena neyyo^ ti bra#hman$o si#lena va# vattena va# si#lavattena va# na ya#yati na niyya#ti na vuyhati na sam$hariyati# ti, na bra#hman$o si#lavatena neyyo. ^Pa#ran%gato na pacceti ta#di#^ ti. ^Pa#ram$^ vuccati amatam$ nibba#nam$ ; yo so sabbasam$kha#rasamatho sabbu#padhipat$i- nissaggo tan$hakkhayo vira#go nirodho nibba#nam$. Yo pa#ragato pa#rappatto antagato antappatto kot$igato kot$ippatto . . . pe . . . n' atthi tassa punabbhavo ti, pa#ran%gato. ^Na pacceti#^ ti sota#pattimaggena ye kilesa# pahi#na#, te kilese na puna pacceti na pacca#gacchati; sakada#ga#mimaggena ye kilesa# pahi#na#, te kilese na puna pacceti na pacca#gacchati ; ana#ga#mimaggena ye kilesa# pahi#na#, te kilese na puna pacceti na pacca#- gacchati. ; arahattamaggena ye kilesa# pahi#na#, te kilese na puna pacceti na pacca#gacchati# ti, pa#ran%gato na pacceti. ^Ta#di#^ ti. Araha# pan~cah' a#ka#rehi ta#di, it$t$ha#nit$t$he ta#di, catta#vi# ti ta#di, tin$n$a#vi# ti ta#di, mutta#vi# ti ta#di, tam$niddesa# ta#di. Katham$ araha# it$t$ha#nit$t$he ta#di? Araha# la#bhe pi ta#di, ala#bhe pi ta#di, yase pi ta#di, ayase pi ta#di, pasam$sa#ya pi ta#di, ninda#ya pi ta#di, sukhe pi ta#di, dukkhe pi ta#di ; ekan~ ce ba#ham$ gandhena limpeyyum, ekan~ ce ba#ham$ va#siya# taccheyym$, amusmim$ n' atthi ra#go, amusmim$ n' atthi pat$igham$ ; anunayapat$ighavippahi#no uggha#tiniggha#tim$ vi#tivatto anurodhavirodhasamatikkanto. Evam$ araha# it$t$ha#nit$t$he ta#di. Katham$ araha# catta#vi# ti ta#di? Arahato ra#go catto vanto mutto pahi#no pat$inissat$t$ho; doso moho kodho upana#ho makkho pala#so issa# macchariyam$ ma#ya# sa#t$hey- yam$ thambho sa#rambho ma#no atima#no mado pama#do, sabbe kilesa#, sabbe duccarita#, sabbe daratha#, sabbe pari- l$a#ha#, sabbe santa#pa#, sabba#kusala#bhisam$kha#ra# catta# vanta# mutta# pahi#na# pat$inissat$t$ha# . Evam$ araha# catta#vi# ti ta#di. Katham$ araha# tin$n$a#vi# ti ta#di#? Araha# ka#mogham$ tin$n$o, bhavogham$ tin$n$o , dit$t$hogham$ tin$n$o, avijjogham$ tin$n$o, sabbasam$kha#rapat$ipatham$ tin$n$o uttin$n$o nittin$n$o atikkanto samatikkanto vi#tivatto ; so vut$t$hava#so cin$n$aca- ran$o . . . pe . . . n' atthi tassa punabbhavo ti. Evam$ araha# tin$n$a#vi# ti ta#di. Katham$ araha# mutta#vi# ti ta#di? Arahato ra#ga# cittam$ muttam$ vimuttam$ suvimuttam$, dosa# cittam$ muttam$ vi- muttam$ suvimuttam$, moha# cittam$ muttam$ vimuttam$ suvimuttam$, kodha# upana#ha# makkha# pal$a#sa# issa# mac- chariya# ma#ya# sa#t$heyya# thambha# sa#rambha# ma#na# atima#na# mada# pama#da# sabbakilesehi sabbaduccaritehi sabbadava#- thehi sabbaparil$a#hehi sabbasanta#pehi sabba#kusala#bhisam$- kha#rehi cittam$ muttam$ vimuttam$ suvimuttam$. Evam$ araha# mutta#vi# ti ta#di. Katham$ araha# tam$niddesa# ta#di ? Araha#, si#le sati, si#lava# ti tam$niddesa# ta#di ; saddha#ya sati, saddho ti tam$niddesa# ta#di ; viriye sati, viriyava# ti tam$niddesa# ta#di; satiya# sati, satima# ti tam$niddesa# ta#di; sama#dhismim$ sati, sama#hito ti tam$niddesa# ta#di; pan~n~a#ya sati, pan~n~ava# ti tam$niddesa# ta#di ; vijja#ya sati, tevijjo ti tam$niddesa# ta#di; abhin~n~a#ya sati, chal$abhin~n~o ti tam$niddesa# ta#di. Evam$ araha# tam$- niddesa# ta#di# ti, pa#ran%gato na pacceti ta#di. Ten' a#ha Bhagava# : Na kappayanti na purekkharonti, dhamma# pi tesam$ na paticchita#se; na bra#hman$o si#lavatena neyyo, pa#ran%gato na pacceti ta#di# ti. PAN~CAMO PARAMAT$T$HAKASUTTANIDDESO NIT$T$HITO. Appam$ vata ji#vitam$ idam$, oram$ vassasata# pi miyyati, yo ce pi aticca ji#vati atha kho so jarasa# pi miyyati. ^Appam$ vata ji#vitam$ idan^ ti. ^Ji#vitan^ ti a#yu t$hiti yapana# ya#pana# iriyana# vattana# pa#lana# ji#vitam$ ji#vitindri- yam$. Api ca dvi#hi ka#ran$ehi appakam$ ji#vitam$, thokam$ ji#vitam$, t$hitiparittata#ya va# appakam$ ji#vitam$, sarasapa- rittata#ya va# appakam$ ji#vitam$. Katham$ t$hitiparittata#ya va# appakam$ ji#vitam$ ? Ati#te cittakkhan$e ji#vittha, na ji#vati, na ji#vissati ; ana#gate cittakkhan$e ji#vissati, na ji#vati, na ji#vittha ; paccuppanne cittakkhan$e ji#vati, na ji#vittha, na ji#vissati. *Ji#vitam$ attabha#vo ca sukhadukkha# ca kevala# ekacittasama#yutta#, lahuso vattati-kkhan$o . Culla#si#tisahassa#ni kappa# tit$t$hanti ye maru#, na tv eva te pi ji#vanti dvi#hi cittehi sama#hita#. Ye niruddha# marantassa tit$t$hama#nassa va# idha, sabb' eva sadisa# khandha# gata# appat$isandhika# . Anantara# ca ye bhan%ga#, ye ca bhan%ga# ana#gata#, tadantare niruddha#nam$ vesammam$ n' atthi lakkhan$e. Anibbattena na ja#to, paccuppannena ji#vati, cittabhan%gamato loko, pan~n~atti paramatthiya#. Yatha# ninna# pavattanti chandena parin$a#mita# acchinnava#ra# vattanti sal$a#yatanapaccaya#. Anidha#nagata# bhan%ga#, pun%jo n' atthi ana#gate, nibbatta# yeva tit$t$hanti a#ragge sa#sapu#pama#. Nibbatta#nan~ ca dhamma#nam$ bhan%go nesam$ purek- khato, palokadhamma# tit$t$hanti pora#n$ehi amissita#. Adassanato a#yanti bhan%ga# gacchanti dassanam$, vijjuppa#do va a#ka#se uppajjanti vayanti ca# ti. Evam$ t$hitiparittata#ya appakam$ ji#vitam$. Katham$ sarasaparittata#ya appakam$ ji#vitam$ ? Assa#supa- nibaddham$ ji#vitam$, passa#supanibaddham$ ji#vitam$, assa- sappassa#supanibaddham$ ji#vitam$, maha#bhu#tupanibaddham$ ji#vitam$ usmu#panibaddham$ ji#vitam$ , kaval$im$ka#ra#ha#ru- panibaddham$ ji#vitam$, vin~n~a#n$upanibaddham$ ji#vitam$ , mu#lam pi imesam$ dubbalam$, pubbahetu# pi imesam$ dub- bala#. ye pi paccaya# te pi dubbala#, ye pi pabhavika# te pi dubbala#, sahabhu# pi imesam$ dubbala#, sampayoga# pi imesam$ dubbala#, sahaja# pi imesam$ dubbala#, ya# pi payojika# sa# pi dubbala#. An~n~aman~n~am$ niccadubbala# ime an~n~a- man~n~am$ anvatthita# ime, an~n~aman~n~am$ paripa#tayanti ime, an~n~aman~n~assa hi n' atthi ta#yita#, na ca# pi t$hapenti an~n~aman~n~' ime, yo pi nibbattako so na vijjati, na ca kenaci koci ha#yati, bhan%gabya# ca ime hi sabbaso, puri- mehi pabha#vita# ime, ye pi pabha#vita# te pure mata#, purima# pi ca pacchima# pi ca an~n~aman~n~am$ na kada#ci addasun ti. Evam$ sarasaparittata#ya appakam$ ji#vitam$. Api ca ca#tummaha#ra#jika#nam$ deva#nam$ ji#vitam$ upa#da#ya manussa#nam$ appakam$ ji#vitam$, parittakam$ ji#vitam$, thokam$ ji#vitam$, khan$ikam$ ji#vitam$, lahukam$ ji#vitam$, ittaram$ ji#vitam$, anaddhani#yam$ ji#vitam, na cirat$t$hitikam$ ji#vitam$ ta#vatim$sa#nam$ deva#nam$, ya#ma#nam$ deva#nam$, tusita#nam$ deva#nam$, nimma#narati#nam$ deva#nam$, para- nimmitavasavatti#nam$ deva#nam$, brahmaka#yika#nam$ deva#- nam$ ji#vitam$ upa#da#ya manussa#nam$ appakam$ ji#vitam$, parittakam$ ji#vitam$, thokam$ ji#vitam, khan$ikam$ ji#vitam$, lahukam ji#vitam$, ittaram$ ji#vitam$, anaddhani#yam$ ji#vitam$, na cirat$t$hitikam$ ji#vitam$. Vuttam$ h' etam$ Bhagavata#: *appam idam$ bhikkhave manussa#nam$ a#yu, gamani#yo sampara#yo, manta#ya phot$- t$habbam$, kattabbam$ kusalam$, caritabbam$ brahmacariyam$, n' atthi ja#tassa amaran$am$. Yo bhikkhave ciram$ ji#vati, so vassasatam$ appam$ va# bhiyyo. Appam a#yu manussa#nam$, hi#l$eyya nam$ suporiso, careyy' a#dittasi#so va, n' atthi maccussa n' a#gamo. + Accayanti ahoratta#, ji#vitam$ uparujjhati, a#yum$ khi#yati macca#nam$, kunnadi#nam$ va u#dakan ti. ^Appam$ vata ji#vitam$ idam$ oram$ vassasata# pi miyyati#^ ti. Kalalaka#le pi cavati marati antaradha#yati vippalujjati. Abbudaka#le pi cavati marati antaradha#yati vippalujjati. Pesika#le pi cavati marati antaradha#yati vippalujjati. Ghan$aka#le pi cavati marati antaradha#yati vippalujjati. Pasa#khaka#le pi cavati marati antaradha#yati vippaluj- jati . Ja#timatto pi cavati marati antaradha#yati vip- palujjati. Pasu#tighare pi cavati marati antaradha#yati vippalujjati. Ad$d$hama#siko pi cavati marati antaradha#yati vippalujjati. Ma#siko pi cavati marati antaradha#yati vip- palujjati. Dvima#siko pi tima#siko pi catuma#siko pi pan~cama#siko pi cavati marati antaradha#yati vippalujjati. Chama#siko pi sattama#siko pi at$t$hama#siko pi navama#siko pi dasama#siko pi sam$vacchariko pi cavati marati antara- dha#yati vippalujjati. Dvivassiko pi tivassiko pi catu- vassiko pi pan~cavassiko pi chavassiko pi sattavassiko pi at$t$havassiko pi navavassiko pi dasavassiko pi vi#sativassiko pi tim$savassiko pi catta#l$i#savassiko pi pan~n~a#savassiko pi sat$t$hivassiko pi sattativassiko pi asi#tivassiko pi navuti- vassiko pi cavati marati antaradha#yati vippalujjati# ti, oram$ vassasata# pi miyyati. ^Yo ce pi aticca ji#vati#^ ti. Yo vassasatam$ atikkamitva# ji#vati, so ekam$ va# vassam$ ji#vati, dve va# vassa#ni ji#vati, ti#n$i va# vassa#ni ji#vati, catta#ri va# vassa#ni ji#vati, pan~ca va# vassa#ni ji#vati, dasa va# vassa#ni ji#vati, vi#sati va# vassa#ni ji#vati, tim$sam$ va# vassa#ni ji#vati, catta#l$i#sam$ va# vassa#ni ji#vati# ti, yo ce pi aticca ji#vati. ^Atha kho so jarasa# pi miyyati#^ ti. Yada# jin$n$o hoti vud$d$ho mahallako addhagato vayo anuppatto khan$d$a- danto palitakeso vilu#nam$ kha#litasiro valli#nam$ tilaka#ha- tagatto van%ko bhaggo dan$d$apara#yano, so jara#ya pi cavati marati antaradha#yati vippalujjati. *N' atthi maran$amha# mokkho. +Phala#nam iva pakka#nam$ pa#to patanato bhayam$, evam$ ja#ta#nam$ macca#nam$ niccam$ maran$ato bhayam$. Yatha# pi kumbhaka#rassa kata# mattikabha#jana# sabbe bhedanapariyanta#, evam$ macca#na ji#vitam$. Dahara# ca mahanta# ca ye ba#la# ye ca pan$d$ita#, sabbe maccuvasam$ yanti, sabbe maccupara#yana#. Tesam$ maccupareta#nam$ gacchatam$ paralokato na pita# ta#yate puttam$ n~a#ti# va# pana n~a#take. Pekkhatan~ n~eva n~a#ti#nam$ passa la#lappatam$ puthu# ; ekameko 'va macca#nam$ go vajjho viya niyyati. Evam$ abbha#hato loko maccuna# ca jara#ya ca# ti ; atha kho so jarasa# pi miyyati. Ten' a#ha Bhagava# : Appam$ vata ji#vitam$ idam$, oram$ vassasata# pi miyyati, yo ce pi aticca ji#vati atha kho so jarasa# pi miyyati# ti. Socanti jana# mama#yite, na hi santi nicca# pariggaha#; vina#bha#vasantam ev' idam$ iti disva# na#ga#ram a#vase. . ^Socanti##jana# mama#yite^ ti. ^Jana#^ ti khattiya# ca bra#hman$a# ca vessa# ca sudda# ca gahat$t$ha# ca pabbajita# ca deva# ca manussa# ca. Mamatta# ti dve mamatta#, tan$ha#mamattan~ ca dit$t$himamattan~ ca . . . pe . . . idam$ tan$ha#mamattam$ . . . pe . . . idam$ dit$t$himamattam$. Mama#yitavatthu- acchedasam$kino pi socanti, acchijjante pi socanti, acchinne pi socanti ; mama#yitavatthuviparin$a#masam$kino pi so- canti, viparin$a#mante pi socanti, viparin$ate pi ^socanti^ kila- manti paridevanti, uratta#l$im$ kandanti, sammoham$ a#pajjanti# ti, socanti jana# mama#yite. ^Na hi santi nicca# pariggaha#^ ti. ^Pariggaha#^ ti dve parig- gaha#, tan$ha#pariggaho ca dit$t$hipariggaho ca . . . pe . . . ayam$ tan$ha#pariggaho . . . pe . . . ayam$ dit$t$hipariggaho. Tan$ha#pariggaho anicco sam$khato pat$iccasamuppanno khayadhammo vayadhammo vira#gadhammo nirodha- dhammo viparin$a#madhammo. Dit$t$hipariggaho anicco sam$khato pat$iccasamuppanno khayadhammo vayadhammo vira#gadhammo nirodhadhammo viparin$a#madhammo. Vuttam$ h' etam$ Bhagavata# : *Passatha no tumhe bhikkhave tam$ pariggaham$ yva#yam$ pariggaho nicco dhuvo sassato aviparin$a#madhammo sassatisamam$ tath' eva t$hassati# ti ?----No h' etam$ bhante.---Sa#dhu bhikkhave, aham pi kho etam$ bhikkhave pariggaham$ na samanupassa#mi yva#yam$ pariggaho nicco dhuvo sassato aviparin$a#madhammo sassatisamam$ tath' eva t$hassati# ti pariggaha# nicca# dhuva# sassata# aviparin$a#madhamma# n' atthi na santi na sam$- vijjanti n' upalabbhanti# ti, na hi santi nicca# pariggaha#. ^Vina#bha#vasantam ev' idan^ ti. Na#na#bha#ve ^vina#bha#ve^ an~n~atha#bha#ve ^sante^ samvijjama#ne upalabhiyama#ne. Vuttam$ h' etam$ Bhagavata# : + Alam$ A#nanda ma# soci, ma# paridevi. Nanu etam$ A#nanda maya# pat$ikacc' eva akkha#tam$ : sabbeh' eva piyehi mana#pehi na#na#bha#vo vina#- bha#vo an~n~atha#bha#vo ? Tam$ kut' ettha A#nanda labbha# yan tam$ ja#tam$ bhu#tam$ sam$khatam$ palokadhammam$, tam$ vata ma# palujji# ti? N' etam$ t$ha#nam$ vijjati. *Purima#nam$ purima#nam$ khandha#nam$ dha#tu#nam$ a#yatana#nam$ vipari- n$a#man~n~atha#bha#va# pacchima# pacchima# khandha# ca dha#tuyo ca a#yatana#ni ca pavattanti# ti, vina#bha#vasantam ev' idam$. ^Iti disva# m$a#ga#ram a#vase^ ti. ^Iti#^ ti padasandhi padasam$- saggo padapa#ripu#ri akkharasamava#yo byan~janasilit$t$hata# pada#nupubbata#-m-etam iti# ti. Iti ^disva#^ passitva# tula- yitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva# mamattesu# ti, iti disva#. Na#ga#ram##a#vase^ ti sabbam$ ghara#va#sapalibodham$ chinditva#, puttada#rapalibodham$ chinditva#, n~a#tipalibodham$ chinditva#, mitta#maccapalibodham$ chinditva#, sannidhipali- bodham$ chinditva#, kesamassum$ oha#retva#, ka#sa#ya#ni vat- tha#ni accha#detva#, aga#rasma# anaga#riyam$ pabbajitva#, a#kin~ca- nabha#vam$ upagantva#, eko careyya vihareyya iriyeyya vatteyya pa#leyya yapeyya ya#peyya# ti, iti disva# na#ga#ram a#vase. Ten' a#ha Bhagava# : Socanti jana# mama#yite, na hi santi nicca# pariggaha# ; vina#bha#vasantam ev' idam$ iti disva# na#ga#ram a#vase ti. Maran$ena pi tam$ pahi#yati, yam$ puriso mama-y-idan ti man~n~ati, etam pi viditva# pan$d$ito na mamatta#ya nametha ma#mako. . ^Maran$ena pi tam$ pahi#yati#^ ti. ^Maran$an^ ti ya# tesam$ tesam$ satta#nam$ tamha# tamha# sattanika#ya# cuti cavanata# bhedo antaradha#nam$ maccu maran$am$ ka#lakiriya#, khandha#nam$ bhedo, kal$evarassa nikkhepo, ji#vitindriyass' upacchedo. ^Tan^ ti ru#pagatam$ vedana#gatam$ san~n~a#gatam$ sam$kha#ragatam$ vin~n~a#n$agatam$. ^Pahi#yati#^ ti pahi#yati jahi#- yati vijahi#yati antaradha#yati vippalujjati. Bha#sitam pi h' etam$ : *Pubb' eva maccam$ vijahanti bhoga#, macco va ne pubbataram$ jaha#ti, asassata# bhogino ka#maka#mi#, tasma# na soca#m' aham$ sokaka#le. Udeti a#pu#rati veti cando, attham$ gametva#na paleti suriyo, vidita# maya# sattakalokadhamma#, tasma# na soca#m' aham$ sokaka#le ti, maran$ena pi tam$ pahi#yati. ^Yam$ puriso mama-y-idan ti man~n~ati#^ ti. ^Yan^ ti ru#pa- gatam$ vedana#gatam$ san~n~a#gatam$ sam$kha#ragatam$ vin~n~a#- n$agatam$. ^Puriso^ ti sam$kha# saman~n~a# pan~n~atti lokavoha#ro na#mam$ na#makammam$ na#madheyyam$ nirutti byan~janam$ abhila#po. ^Mama-y-idan ti man~n~ati#^ ti tan$ha#man~n~ana#ya man~n~ati, dit$t$himan~n~ana#ya man~n~ati, ma#naman~n~ana#ya man~n~ati, kilesaman~n~ana#ya man~n~ati, duccaritaman~n~ana#ya man~n~ati, payogaman~n~ana#ya man~n~ati, vipa#kaman~n~ana#ya man~n~ati# ti, yam$ puriso mama-y-idan ti man~n~ati. ^Etam pi viditva# pan$d$ito^ ti. ^Etam$^ a#di#navam$ n~atva# ja#nitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva# mamattesu# ti, etam pi viditva#. ^Pan$d$ito^ ti buddhima# n~a#n$i# vibha#vi# medha#vi# ti, etam pi viditva# pan$d$ito. ^Na mamatta#ya nametha ma#mako^ ti. Mamatta# ti dve mamatta#, tan$ha#mamattan~ ca dit$t$himamattan~ ca . . . pe . . . idam$ tan$ha#mamattam$ . . . pe . . . idam$ dit$t$hi- mamattam$. ^Ma#mako^ ti buddhama#mako dhammama#mako san%ghama#mako ; so Bhagavantam$ mama#yati, Bhagava# tam$ puggalam$ pariggan$ha#ti. Vuttam$ h' etam$ Bhagavata# : * Ye te bhikkhave bhikkhu# kuha# thaddha# lapa# san%gi# unnal$a# asama#hita#, na me te bhikkhave bhikkhu# ma#maka#, apagata# ca te bhikkhu# imasma# dhammavinaya#, na ca te imasmim$ dhammavinaye vuddhim$ viru#l$him$ vepullam$ a#pajjanti. Ye ca kho te bhikkhave bhikkhu# nikkuha# nillapa# dhi#ra# athaddha# susa- ma#hita#, te kho me bhikkave bhikkhu# ma#maka#, anapagata# ca te bhikkhu# imasma# dhammavinaya#, te ca imasmim$ dhammavinaye vuddhim$ viru#l$him$ vepullam$ a#pajjanti. Kuha# thaddha# lapa# san%gi# unnal$a# asama#hita#, na te dhamme viru#hanti samma#sambuddhadesite. Nikkuha# nillapa# dhi#ra# athaddha# susama#hita#, te ve dhamme viru#hanti samma#sambuddhadesite. ^Na mamatta#ya nametha ma#mako^ ti ma#mako tan$ha#ma- mattam$ paha#ya, dit$t$himamattam$ pat$inissajjitva#, mamat- ta#ya na nameyya, na onameyya, na tam$ninno assa, na tappon$o, na tappabbha#ro, na tadadhimutto, na tada#dhi- pateyyo ti, na mamatta#ya nametha ma#mako. Ten' a#ha Bhagava# : Maran$ena pi tam$ pahi#yati, yam$ puriso mama-y-idan ti man~n~ati, etam pi viditva# pan$d$ito na mamatta#ya nametha ma#mako ti. Supinena yatha# pi san%gatam$ pat$ibuddho puriso na passati, evam pi piya#yitam$ janam$ petam$ ka#lakatam$ na passati. ^Supinena yatha# pi san%atan^ ti san%gatam$ sama#gatam$ sama#- hitam$ sannipatitan ti, supinena yatha# pi san%gatam$. ^Pat$ibuddho puriso na passati#^ ti. Yatha# puriso supina- gato candam$ passati, suriyam$ passati, maha#samuddam$ passati, sinerupabbatara#jam$ passati, hatthim$ passati, assam$ passati, ratham$ passati, pattim$ passati, sena#- byu#ham$ passati, a#ra#mara#man$eyyakam$ passati, vanara#ma- n$eyyakam$ passati, bhu#mira#maneyyakam$ passati, pokkha- ran$ira#man$eyyakam$ passati, pat$ibuddho na kin~ci passati# ti, pat$ibuddho puriso na passati. ^Evam pi piya#yitam$ janan^ ti. ^Evan^ ti opammapat$i- sampa#dana#. ^Piya#yitam$ janan^ ti piya#yitam$ mama#- yitam$ janam$ ma#taram$ va# pitaram$ va# bha#taram$ va# bhaginim$ va# puttam$ va# dhi#taram$ va# mittam$ va# amaccam$ va# n~a#tisa#lohitam$ va# ti, evam pi piya#yitam$ janam$. ^Petam$ ka#lakatam$ na passati#^ ti. ^Peta#^ vuccanti mata# ka#lakata#. Na passati na dakkhati na#dhigacchati na vin- dati na pat$ilabhati# ti, petam$ ka#lakatam$ na passati. Ten, a#ha Bhagava# : Supinena yatha# pi san%gatam$ pat$ibuddho puriso na passati, evam pi piya#yitam$ janam$ petam$ ka#lakatam$ na passati# ti. Dit$t$ha# pi suta# pi te jana# yesam$ na#mam idam$ pavuccati, na#mam eva#vasissati akkheyyam$ petassa jantuno. . ^Ditt$ha# pi suta# pi te jana#^ ti. ^Dit$t$ha#^ ti ye cakkhuvin~n~a#n$a#- bhisambhu#ta#. ^Suta#^ ti ye sotavin~n~a#n$#bhisambhu#ta#. ^Te^ ^jana#^ ti khattiya# ca bra#hman$a# ca vessa# ca sudda# ca gahat$t$ha# ca pabbajita# ca deva# ca manussa# ca# ti, dit$t$ha# pi suta# pi te jana#. ^Yesam$ na#mam idam$ pavuccati#^ ti. ^Yesam$^ ti khattiya#nam$ bra#hman$a#nam$ vessa#nam$ sudda#nam$ gahat$t$ha#nam$ pabba- jita#nam$ deva#nam$ manussa#nam$. ^Na#man^ ti sam$kha# saman~n~a# pan~n~atti lokavoha#ro na#mam$ na#makammam na#madheyyam$ nirutti byan~janam$ abhila#po. ^Paruccati#^ ti kathiyati bhan$iyati di#payati vohariyati# ti, yesam$ na#mam idam$ pavuccati. ^Na#man$ eva#vasissati akkheyyam$^ ti. Ru#pagatam$ vedana#- gatam$ san~n~a#gatam$ sam$kha#ragatam$ vin~n~a#n$agatam$ pahi#yati jahi#yati vijahi#yati antara#dhayati vippalujjati, na#mam eva#vasissati. ^Akkheyyan^ ti akkha#tum$ kathetum$ bhan$itum$ di#payitum$ voharitun ti, na#mam eva#vasissati akkheyyam$. ^Petassa jantuno^ ti. ^Petassa#^ ti matassa ka#lakatassa ^Jantuno^ ti sattassa narassa ma#n$avassa posassa puggalassa ji#vassa jagussa jantussa indagussa manujassa# ti, akkheyyam$ petassa jantuno. Ten' a#ha Bhagava# : Dit$t$ha# pi suta# pi te jana# yesam$ na#mam idam$ pavuccati, na#mam$ eva#vasissati akkheyyam$ petassa jantuno ti. Sokaparidevamaccharam$ na jahanti giddha# mama#yite, tasma# munayo pariggaham$ hitva# acarim$su khemadassino. . ^Sokaparidevamaccharam$ na jahanti giddha# mama#yite^ ti. Soko ti n~a#tibyasanena va# phut$t$hassa, bhogabyasanena va# phut$t$hassa, rogabyasanena va# phut$t$hassa, si#labyasanena va# phut$t$hassa, dit$t$hibyasanena va# phut$t$hassa, an~n~ata- ran~n~atarena va# byasanena samanna#gatassa, an~n~ataran~n~a- tarena va# dukkhadhammena phut$t$hassa soko socana# socitattam$ antosoko antoparisoko antod$a#ho antoparid$a#ho cetaso parijjha#yana# domanassam$ sokasallam$. ^*Paridevo^ ti n~a#tibyasanena va# phut$t$hassa . . . pe . . . dit$t$hibyasanena va# phut$t$hassa, an~n~ataran~n~atarena va# byasanena samanna#gatassa, an~n~ataran~n~atarena va# dukkha- dhammena phut$t$hassa a#devo paridevo a#devana# paridevana# a#devitattam$ paridevitattam$ va#ca# pala#po vippala#po la#lappo la#lappa#yana# la#lappa#yitattam$. ^+Macchariyan^ ti pan~ca macchariya#ni, a#va#samacchariyam$ kulamacchariyam$ la#bhamacchariyam$ van$n$amacchariyam$ dhammamacchariyam$ ; yam$ evaru#pam$ macchariyam$ mac- chara#yana# macchara#yitattam$ veviccham$ kadariyam$ kat$u- kan~cakata# aggahitattam$ cittassa ; idam$ vuccati mac- chariyam$. Api ca khandhamacchariyam pi macchariyam$, dha#tumacchariyam pi macchariyam$, a#yatanamacchariyam$ pi macchariyam$. Ga#ho vuccati macchariyam$ ; gedho vuc- cati tan$ha#; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Mamatta# ti dve mamatta#, tan$ha#mamattan~ ca dit$t$hi- mamattan~ ca - - pe . . . idam$ tan$ha#mamattam$ . . . pe . . . idam$ dit$t$himamattam$. Mama#yitavatthu-acchedasam$kino pi socanti, acchij- jante pi socanti, acchinne pi socanti; mama#yitavatthu- viparin$a#masam$kino pi socanti, viparin$a#mante pi socanti, pi paridevanti, acchijjante pi paridevanti, acchinne pi paridevanti ; mama#yitavatthuviparin$a#masam$kino pi pari- devanti, viparin$a#mante pi paridevanti, viparin$ate pi pari- devanti. Mama#yitavatthu rakkhanti gopenti pariggan$- hanti, mama#yitan ti macchara#yanti. Mama#yitasmim$ vatthusmim$ socanti, sokam$ ^ma jahanti,^ paridevam na jahanti, macchariyam$ na jahanti, gedham$ na jahanti, na-ppajahanti, na vinodenti, na byanti#karonti, na ana- bha#vam$ gamenti# ti, sokaparidevamaccharam$ na jahanti giddha# mama#yite. ^Tasma# munayo pariggaham$ hitva# acarim$su khema-^ ^dassino^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tap- paccaya# tam$nida#na# etam$ a#di#navam$ sampassama#no ma- mattesu# ti, tasma#. ^Munayo^ ti. Monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana# . . . pe . . . amoho dhammavicayo samma#dit$t$hi ; tena n~a#n$ena samanna#gata# munayo mona- patta# . Ti#n$i moneyya#ni, ka#yamoneyyam$ vaci#moneyyam$ manomoneyyam$ . . . pe . . . san%gaja#lam aticca so muni. ^Pariggaha#^ ti dve pariggaha#, tan$ha#pariggaho ca dit$t$hi- pariggaho ca . . . pe . . . ayam$ tan$ha#pariggaho . . . pe . . . ayam$ dit$t$hipariggaho. Munayo tan$ha#parigga- ham$ paha#ya dit$t$hipariggaham$ pat$inissajjitva# acarim$su vicarim$su iriyim$su vattim$su pa#lim$su yapim$su ya#pim$su. ^Khemadassino^ ti. Khemam$ vuccati amatam$ nibha#nam$, yo so sabbasam$kha#rasamatho sabbu#padhipat$inissaggo tan$hakkhayo vira#go nirodho nibba#nam$. Khemadassino ti khemadassino ta#n$adassino len$adassino saran$adassino abhayadassino accutadassino amatadassino nibba#nadassino ti, tasma# munayo pariggaham$ hitva# acarim$su khemadassino. Ten' a#ha Bhagava# : Sokaparidevamaccharam$ na jahanti giddha# mama#yite tasma# munayo pariggaham$ hitva# acarim$su khemadassino ti. Patili#nacarassa bhikkhuno bhajama#nassa vivittam a#sanam$ sa#maggiyam a#ha tassa tam$, yo atta#nam bhavane na dassaye. . ^Patili#n acarassa bhikkhuno^ ti. ^Patili#nacara#^ vuccanti satta sekha# ; araha# patili#no. Kim$ka#ran$a# patili#nacara# vuccanti satta sekha#? Te tato tato cittam$ patili#nenta# pat$ikujjenta# pat$ivat$t$enta# sanni- ruddhanta# sanniggan$hanta# sanniva#renta# rakkhanta# go- penta# caranti viharanti iriyanti vattenti pa#lenti yapenti ya#penti. Cakkhudva#re cittam$ patili#nenta# pat$ikujjenta# pat$ivat$t$enta# sanniruddhanta# sanniggan$hanta# sanni- va#renta# rakkhanta# gopenta# caranti viharanti iriyanti vattenti pa#lenti yapenti ya#penti. Sotadva#re cittam$. gha#nadva#re cittam$, jivha#dva#re cittam$, ka#yadva#re cittam$, manodva#re cittam$ patili#nenta# pat$ikujjenta# pativat$t$enta# sanniruddhanta# sanniggan$hanta# sanniva#renta# rakkhanta# gopenta# caranti viharanti iriyanti vattenti pa#lenti yapenti ya#penti. Yatha# kukkut$apattam$ va# naha#rugaddulam$ va# aggimhi pakkhittam$ hoti patili#yati pat$ikujjati pat$i- vattati na sampasa#riyati; evam eva te tato tato cittam$ patili#nenta# pat$ikujjenta# pat$ivat$t$enta# sanniruddhanta# sanniggan$hanta# sanniva#renta# rakkhanta# gopenta# caranti viharanti iriyanti vattenti pa#lenti yapenti ya#penti. Cak- khudva#re cittam$, sotadva#re cittam$, gha#nadva#re cittam$, jivha#dva#re cittam$, ka#yadva#re cittam$, manodva#re cittam$ patili#nenta# pat$ikujjenta# pat$ivat$t$enta# sanniruddhanta# sanniggan$hanta# sanniva#renta# rakkhanta# gopenta# caranti viharanti iriyanti vattenti pa#lenti yapenti ya#penti ; tam$- ka#ran$a# patili#nacara# vuccanti satta sekha#. ^Bhikkhuno^ ti kalya#n$aputhujjanassa va# bhikkhuno sekhassa va# bhikkhuno ti, patili#nacarassa bhikkhuno. ^Bhajama#nassa vivittam a#sanan^ ti. A#sanam$ vuccati yattha nisi#danti, man~co pi#t$ham$ bhisi# tat$t$ika# cammakhando tin$asantha#ro pan$n$asantha#ro pala#lasantha#ro ; tam$ a#sanam$ asappa#yaru#padassanena vittam$ vivittam$ pavivittam$, asap- pa#yasaddasavanena vittam$ vivittam$ pavivittam$, asappa- yagandhagha#yanena asappa#yarasasa#yanena asappa#ya- phot$t$habbaphusanena, asappa#yehi pan~cahi ka#magun$ehi vittam$ vivittam$ pavivittam$ ; tam$ a#sanam$ bhajato sam- bhajato sevato nisevato ssm$sevato pat$isevato ti, bhaja- ma#nassa vivittam a#sanam$. ^Sa#maggiyam a#hu tassa tam$ yo atta#nam$ bhavane na dassaye^ ti. ^Sa#maggiya#^ ti tisso sa#maggiyo, gan$asa#maggi# dhamma- sa#maggi# anabhinibbattisa#maggi#. Katama# gan$asa#maggi#? Bahu# ce pi bhikkhu# samagga# sammodama#na# avivadama#na# khi#rodaki#bhu#ta# an~n~aman~- n~am$ piyacakkhu#hi sampassanta# viharanti, ayam$ gan$asa#- maggi#. Katama# dhammasa#maggi# ? Catta#ro satipat$t$ha#na#, cat- ta#ro sammappadha#na#, catta#ro iddhippa#da#, pan~c' indriya#ni, pan~ca bala#ni, satta bojjhan%ga#, ariyo at$t$han%giko maggo. Te ekato pakkhandanti pasi#danti sampatit$t$hanti vimuc- canti, na tesam$ dhamma#nam$ viv#do vippava#do atthi. Ayam$ dhammasa#maggi#. Katama# anabhinibbattisa#maggi# ? Bahu# ce pi bhikkhu# anupa#disesa#ya nibba#nadha#tuya# parinibba#yanti, na tena nibha#nadha#tuya# u#nattam$ va# pun$n$attam$ va# pan~n~a#yati. Ayam anabhinibhattisa#maggi#. ^Bhavane^ ti. Nerayika#nam$ nirayo bhavanam$, tiraccha#- nayonika#nam$ tiraccha#nayoni bhavanam$, pittivisayika#nam$ pittivisayo bhavanam$, manussa#nam$ manussaloko bhava- nam$, deva#nam devaloko bhavanam$ . ^Sa#maggiyam a#hu tassa tam$ yo atta#nam$ bhavane na dassaye^ ti. Tass' esa# sa#maggi, etam$ channam$, etam$ pat$iru#pam$, etam$ anucchavikam$, etam$ anulomam$, yo evam$ pat$ipanno niraye atta#nam$ na dasseyya, tiraccha#nayoniya# atta#nam$ na dasseyya, pittivisaye atta#nam$ na dasseyya, manussaloke atta#nam$ na dasseyya, devaloke atta#nam$ na dasseyya# ti evam a#hu, evam a#ham$su, evam$ kathenti, evam$ bhan$anti, evam$ di#payanti, evam$ voharanti# ti, sa#maggiyam a#hu tassa tam$ yo atta#nam$ bhavane na dassaye. Ten' a#ha Bhagava# : Patili#nacarassa bhikkhuno bhajama#nassa vivittam a#sanam$ sa#maggiyam a#hu tassa tam$, yo atta#nam$ bhavane na dassaye ti. Sabbattha muni anissito na piyam$ kubbati no pi appiyam$, tasmim$ paridevamaccharam$ pan$n$e va#ri yatha# na limpati. . ^Sabbattha muni anissito^ ti. Sabbam$ vuccati dva#dasa#- yatana#ni, cakkhu c'eva ru#pa# ca sotan~ ca sadda# ca gha#nan~ ca gandha# ca jivha# ca rasa# ca ka#yo ca phot$t$habba# ca mano ca dhamma# ca. Muni#~ ti monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana# . . . pe . . . san%gaja#lam aticca so muni. ^anissito^ ti dve nissaya#, tan$ha#nissayo ca dit$t$hi- nissayo ca . . . pe . . . ayam$ tan$ha#nissayo . . , pe . . . ayam dit$t$hinissayo. Muni tan$ha#nissayam$ paha#ya, dit$t$hi- nissayam$ pat$inissajjitva#, cakkhum$ anissito, sotam$ anissito, gha#nam$ anissito, jivham$ anissito, ka#yam$ anissito, manam$ anissito, ru#pe sadde gandhe rase phot$t$habbe dhaimme kulam$ gan$am$ a#va#sam$ la#bham$ yasam$ pasam$sam$ sukham$ ci#varapin$d$apa#tasena#sanagila#napaccayabhesajjaparikkh^a#r^am$ ka#madha#tum$ ru#padha#tum$ aru#padha#tum$ ka#mabhavam$ ru#pabhavam$ aru#pabhavam$ san~n~a#bhavam$ asan~n~a#bhavam$ nevasan~n~a#-na#san~n~a#bhavam$ ekavoka#rabhavam$ catuvoka#ra- bhavam$ pan~cavoka#rabhavam$ dati#tam$ ana#gatam$ paccup- pannam$ dit$t$hasutamuta#vin~n~a#tabbe dhamme anissito asannissito analli#no anupagato anajjhosito anadhimutto nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#di- katena cetasa# viharati# ti, sabbattha muni anissito. ^Na piyam$ kubbati no pi appiyan^ ti. ^Piya#^ ti dve piya#, satta# va# sam$kha#ra# va#. Katame satta# piya# ? Idha yassa te honti atthaka#ma# hitaka#ma# pha#suka#ma# yogakkhemaka#ma#, ma#ta# va# pita# va# bha#ta# va# bhagini# va# putto va# dhi#ta# va# mitta# va# amacca# va# n~a#ti# va# sa#lohita# va#, ime satta# piya#. Katame sam$kha#ra# piya# ? Mana#pika# ru#pa#, mana#pika# sadda#, mana#pika# gandha#, mana#pika# rasa#, mana#pika# phot$t$habba# ; ime sam$kha#ra# piya#. ^Appiya#^ ti dve appiya#, satta# va# sam$kha#ra# va#. Katame satta# appiya# ? Idha yassa te honti anattha- ka#ma# ahitaka#ma# apha#suka#ma# ayogakkhemaka#ma# ji#vita# voropetuka#ma#, ime satta# appiya#. Katame sam$kha#ra# appiya# ? Amana#pika# ru#pa#, amana#- pika# sadda#, amana#pika# gandha#, amana#pika# rasa#, amana#- pika# phot$t$habba# ; ime sam$kha#ra# appiya#. ^Na piyam$ kubbati no pi appiyan^ ti. Ayam$ me satto piyo, ime ca me sam$kha#ra# mana#pa# ti bhan%gavasena piyam$ na karoti. Ayam$ me satto appiyo, ime ca me sam$kha#ra# amana#pa# ti pat$ighavasena appiyam$ na karoti na janeti na san~janeti na nibbatteti na#bhinibbatteti# ti, na piyam$ kubbati no pi appiyam$. ^Tasmim$ paridevamaccharam$ pan$n$e va#ri yatha# na limpati#^ ti. ^Tasmin^ ti tasmim$ puggale arahante khi#n$a#save. ^Paridevo^ ti n~a#tibyasanena va# phut$t$hassa, bhogabyasa- nena va# phut$t$hassa, rogabyasanena va# phut$t$hassa, si#la- byasanena va# phut$t$hassa, dit$t$hibyasanena va# phut$t$hassa, an~n~ataran~n~atarena va# byasanena samanna#gatassa, an~n~a- taran~n~atarena va# dukkhadhammena phut$t$hassa a#devo paridevo a#devana# paridevana# a#devitattam$ paridevitattam$ va#ca#pala#po vippala#po la#lappo la#lappa#yana# la#lappa#yitattam$. ^Macchariyan^ ti pan%ca macchariya#ni, a#va#samacchariyam$ kulamacchariyam$ la#bhamacchariyam$ van$n$amacchariyam$ dhammamacchariyam$ ; yam$ evaru#pam$ macchariyam$ macchara#yana# macchara#yitattam$ veviccham$ kadariyam$ kat$ukan%cakata# aggahitattam$ cittassa ; idam$ vuccati mac- chariyam$. Api ca khandhamacchariyam pi macchariyam$, dha#tumacchariyam$ pi macchariyam$, a#yatanamacchariyam$ pi macchariyam$. Ga#ho vuccati macchariyam$. ^Pan$n$e va#ri yatha# na limpati#^ ti. Pan$n$am$ vuccati paduma- pattam$. ^Va#ri^ vuccati udakam$. Yatha# va#ri padumapatte na limpati na sam$limpati ni' upalimpati, alittam$ asam$- littam$ anupalittam$ ; evam eva tasmim$ puggale arahante khi#n$a#save paridevo ca macchariyan~ ca na limpati na sam$limpati n' upalimpati, alitta# asam$litta# anupalitta# ; so ca puggalo tehi kilesehi na limpati na sam$limpati n' upalimpati, alitto asam$litto anupalitto nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, tasmim$ paridevamaccharam$ pan$n$e va#ri yatha# na limpati. Ten' a#ha Bhagava# : Sabbattha muni anissito na piyam$ kubbati no pi appiyam$, tasmim$ paridevamaccharam$, pan$n$e va#ri yatha# na limpati# ti. Udabindu yatha# pi pokkhare, padume va#ri yatha# na limpati, evam$ muni nopalimpati yadidam$ dit$t$hasutam$mutesu va#. . ^Udabindu yatha# pi pokkhare^ ti. ^Udabindu#^ ti vuccati udakathevo. ^Pokkharam$^ vuccati padumapattam$. ^Yatha#^ udakabindu padumapatte na limpati, na sam$limpati, n' upalimpati, alittam$ asam$littam$ anupalittan ti, udabindu yatha# pi pokkhare. ^Padume va#ri yatha# na limpati#^ ti. ^Padumam$^ vuccati padumapuppham$. ^Va#ri^ vuccati udakam$. ^Yatha#^ va#ri padu- mapupphe ^na limpati,^ na sam$limpati, n' upalimpati, alittam$ asam$littam$ anupalittan ti, padume va#ri yatha# na limpati. ^Evam$ muni nopalimpati yadidam$ dit$t$hasutam$mutesu va#^ ti. ^Evam$^ ti opammasampat$ipa#dana#. ^Muni#^ ti monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana# . . . pe . . . san%ga- ja#lam aticca so muni. ^Lepa#^ ti dve lepa#, tan$ha#lepo ca dit$t$hilepo ca . . . pe . . . ayam$ tan$ha#lepo . . . pe . . . ayam$ dit$t$hilepo. Muni tan$ha#lepam$ paha#ya, dit$t$hilepam$ pat$inissajjitva#, dit$t$he na limpati, sute na limpati, mute na limpati, vin~n~a#te na limpati, na sam$limpati, n' upalim- pati, alitto asam$litto anupalitto nikkhanto nissat$t$ho vip- pamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, evam$ muni nopalimpati yadidam$ dit$t$hasutam$mutesu va#. Ten' a#ha Bhagava# : Udabindu yatha# pi pokkhare, padume va#ri yatha# na limpati, evam$ muni nopalimpati yadidam$ dit$t$hasutam$mutesu va# ti. Dhono na hi tena man~n~ati yadidam$ dit$t$hasutam$mutesu va#, na#n~n~ena visuddhim icchati, na hi so rajjati no virajjati. ^Dhono na hi tena man~n~ati yadidam$ dit$t$hasutam$mutesu va#^ ti. ^Dhono^ ti. Dhona# vuccati pan~n~a#, ya# pan~n~a# paja#nana# . . . pe . . . amoho dhammavicayo samma#- dit$t$hi. Kim$ka#ran$a# dhona# vuccati pan~n~a#? Ta#ya pan~n~a#ya ka#ya- duccaritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca, vaci#duccaritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca , manoduccaritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca, ra#go dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upana#ho makkho pal$a#so issa# macchariyam$ ma#ya# sa#t$heyyam$ thambho sa#rambho ma#no atima#no mado pama#do, sabbe kilesa#, sabbe duccarita#, sabbe daratha#, sabbe paril$a#ha# sabbe santa#pa#, sabba#kusala#bhisam$kha#ra# dhuta# ca dhota# ca ' sandhota# ca niddhota# ca. Tam$ka#ran$a# dhona# vuccati pan~n~a#. Athava# samma#dit$t$hiya# miccha#dit$t$hi dhuta# ca dhota# ca sandhota# ca niddhota# ca ; samma#sam$kappena miccha#- sam$kappo dhuto ca dhoto ca sandhoto ca niddhoto ca, samma#va#ca#ya miccha#va#ca# dhuta# ca, samma#kammantena miccha#kammanto dhuto ca, samma#-a#ji#vena miccha#-a#ji#vo dhuto ca, samma#va#ya#mena miccha#va#ya#mo dhuto ca, samma#satiya# miccha#sati dhuta# ca, samma#sama#dhina# mic- cha#sama#dhi dhuto ca, samma#n~a#n$ena miccha#n~a#n$am$ dhutan~ ca, samma#vimuttiya# miccha#vimutti dhuta# ca dhota# ca sandhota# ca niddhota# ca. Athava# ariyena at$t$han%gikena maggena sabbe kilesa#, sabbe duccarita#, sabbe daratha#, sabbe paril$a#ha#, sabbe santa#pa#, sabba#kusala#bhisam$kha#ra# dhuta# ca dhota# ca sandhota# ca niddhota# ca. Araha# imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samanna#- gato ; tasma# araha# dhono. So dhutara#go dhutapa#po dhutakileso dhutaparil$a#ho ti, dhono. ^Dhono na hi tena man~n~ati yadidam$ dit$t$hasutam$mutesu va#^ , ti dhono dit$t$ham$ na man~n~ati, dit$t$hasmim$ na man~n~ati, dit$t$hato na man~n~ati, dit$t$ham$ me ti na man~n~ati ; sutam$ na man~n~ati, sutasmim$ na man~n~ati, sutato na man~n~ati, sutam$ me ti na man~n~ati; mutam$ na man~n~ati, mutasmim$ na man~n~ati, mutato na man~n~ati, mutam$ me ti na man~n~ati ; vin~n~a#tam$ na man~n~ati, vin~n~a#tasmim$ na man~n~ati, vin~n~a#tato na man~n~ati, vin~n~a#tam$ me ti na man~n~ati. Vuttam$ h' etam$ Bhagavata# : *Asmi# ti bhikkhave man~- n~itam etam$, ayam aham asmi# ti man~n~itam etam$, bhavissan ti man~n~itam etam$, na bhavissan ti man~n~itam etam$, ru#pi# bhavissan ti man~n~itam etam$, aru#pi# bhavissan ti man~n~itam etam$, san~n~i# bhavissan ti man~n~itam etam$, asan~n~i# bhavissan ti man~n~itam etam$, nevasan~n~i-na#san~n~i# bhavissan ti man~n~itam etam$ ; man~n~itam$ bhikkhave rogo, man~n~itam$ gan$d$o, man~n~itam$ sallam$, man~n~itam$ upaddavo ; tasma# ti ha bhikkhave aman~n~ama#nena cetasa# viharissa#ma# ti evam$ hi vo bhikkhave sikkhitabban ti, dhono na hi tena man~n~ati yadidam$ dit$t$hasutam$mutesu va#. ^Na#n~n~ena visuddhim icchati#^ ti. Dhono ^an~n~ena^ asuddhi- maggena miccha#pat$ipada#ya aniyya#nikapathena, an~n~atra satipat$t$ha#nehi, an~n~atra sammappadha#nehi, an~n~atra iddhip- pa#dehi, an~n~atra indriyehi, an~n~atra balehi, an~n~atra boj- jhan%gehi, an~n~atra ariya# at$t$han%gika# magga#, suddhim$ ^visuddhim#^ parisuddhim$ muttim$ vimuttim$ parimuttim$ ^na icchati,^ na assa#diyati, na pattheti, na piheti, na samij- jhati, na#bhijappati# ti, na#n~n~ena visuddhim icchati. ^Na hi so rajjati no virajjati#^ ti. Sabbe ba#laputhujjana# rajjanti ; kalya#n$aputhujjanam upa#da#ya satta sekha# viraj- janti; araha# n' eva rajjati, no virajjati, virato so, khaya# ra#gassa vi#tara#gatta#, khaya# dosassa vi#tadosatta#, khaya# mohassa vi#tamohatta#. So vut$t$hava#so cin$n$aca- ran$o . . . pe . . .n' atthi tassa punabbhavo ti, na hi so rajjati no virajjati. Ten' a#ha Bhagava# : Dhono na hi tena man~n~ati yadidam dit$t$hasutam$mutesu va#, na#n~n~ena visuddhim icchati, na hi so rajjati no virajjati# ti. CHAT$T$HO JARA#SUTTANIDDESO NIT$T$HITO. SATTAMO TISSAMETTEYYASUTTANIDDESO . Methunam anuyuttassa icc-a#yasma# Tisso Metteyyo vigha#tam$ bru#hi ma#risa, sutva#na tava sa#sanam$ viveke sikkhi- sa#mase. ^Methunam anuyuttassa#^ ti. Methunadhammo na#ma yo so asaddhammo ga#madhammo vasaladhammo dut$t$hullo odakantiko rahasso dvayadvayasama#patti. Kim$ka#ran$a# vuccati methunadhammo? Ubhinnam$ ratta#nam$ sa#rat- ta#nam avassuta#nam$ pariyut$t$hita#nam$ pariya#din$n$acitta#nam$ ubhinnam$ sadisa#nam$ dhammo ti; tam$ka#ran$a# vuccati methunadhammo. Yatha# ubho kalahaka#raka# methu- naka# ti vuccanti, ubho bhan$d$anaka#raka# methunaka# ti vuccanti, ubho bhassaka#raka# methunaka# ti vuccanti, ubho viva#daka#raka# methunaka# ti vuccanti, ubho adhikaran$a- ka#raka# methunaka# ti vuccanti, ubho va#dino methunaka# ti vuccanti, ubho salla#paka# methunaka# ti vuccanti, evam eva ubhinnam$ ratta#nam$ sa#ratta#nam avassuta#nam$ pari- yut$t$hita#nam pariya#din$n$acitta#nam$ ubhinnam$ sadisa#nam$ dhammo ti tam$ka#ran$a# vuccati methunadhammo. Methu- nam ^anuyuttassa#^ ti methunadhamme yuttassa payuttassa a#yuttassa sama#yuttassa taccaritassa tabbahulassa tagga- rukassa tanninnassa tapponassa tappabbha#rassa tadadhi- muttassa tada#dhipateyyassa# ti, methunam anuyuttassa. ^Icc-a#yasma# Tissa Metteyyo^ ti. ^Icca#^ ti padasandhi padasam$saggo padapa#ripu#ri akkharasamava#yo byan~jana- silit$t$hata# pada#nupubbata#-m-etam$ icca# ti. ^A#yasma#^ ti piyavacanam$ garuvacan$am$ saga#ravavacanam$ sappatissa- vacanam etam$, a#yasma# ti. ^Tisso^ ti tassa therassa na#mam$ sam$kha# saman~n~a# pan~n~atti voha#ro na#mam$ na#makammam$ na#madheyyam$ nirutti byan~janam abhila#po. ^Metteyyo^ ti tassa therassa gottam$ sam$kha# saman~n~a# pan~n~atti voha#ro ti, icc-a#yasma# Tisso Metteyyo. ^Vigha#tam$ bru#hi ma#risa#^ ti ^vigha#tam$^ upagha#tam$ pi#l$anam$ ghat$t$anam$ upaddavam$ upasaggam$ ^bru#hi^ a#cikkha desehi pan~n~a#pehi pat$t$hapehi vivara vibhaja utta#ni#karohi paka#- sehi. ^Ma#risa#^ ti piyavacanam$ garuvacanam$ saga#ravava- canam$ sappatissavacanam etam$ ma#risa# ti, vigha#tam$ bru#hi marisa. ^Sutva#na tava sa#sanan^ ti tuyham$ vacanam$ byappatham$ desanam$ anusa#sanam$ anusit$t$him$ sutva# sun$itva# uggahitva# upadha#rayitva# upalakkhayitva# ti, sutva#na tava sa#sanam$. ^Viveke sikkhisa#mase^ ti. ^Viveko^ ti tayo viveka#, ka#ya- viveko cittaviveko upadhiviveko. Katamo ka#yaviveko? Idha bhikkhu vivittam$ sena#sanam$ bhajati aran~n~am$ rukkhamu#lam$ pabbatam kandaram$ giri- guham$ susa#nam$ vanapattham$ abbhoka#sam$ pala#lapun~jam$. Ka#yena ca vivitto viharati: so eko gacchati, eko tit$t$hati, eko nisi#dati, eko seyyam$ kappeti, eko ga#mam$ pin$d$a#ya pavisati, eko pat$ikkamati, eko raho nisi#dati, eko can%kamam$ adhit$t$ha#ti, eko carati, eko viharati iriyati vattati pa#leti yapeti ya#peti. Ayam ka#yaviveko. Katamo cittaviveko ? Pat$hamam$ jha#nam$ sama#pan- nassa ni#varan$ehi cittam$ vivittam$ hoti, dutiyam$ jha#nam$ sama#pannassa vitakkavica#rehi cittam$ vivittam$ hoti, tatiyam$ jha#nam$ sama#pannassa pi#tiya# cittam$ vivittam$ hoti, catut- tham$ jha#nam$ sama#pannassa sukhadukkhehi cittam$ vivit- tam$ hoti, a#ka#sa#nan~ca#yatanam$ sama#pannassa ru#pasan~n~a#ya pat$ighasan~n~a#ya na#nattasan~n~a#ya cittam$ vivittam$ hoti, vin~n~a#n$an~ca#yatanam$ sama#pannassa a#ka#sa#nan~ca#yatanasan~- n~a#ya cittam$ vivittam$ hoti, a#kin~can~n~a#yatanam$ sama#pannassa vin~n~a#n$an~ca#yatana san~n~a#ya cittam$ vivittam$ hoti, nevasan~n~a#- na#san~n~a#yatanam$ sama#pannassa a#kin~can~n~a#yatanasan~n~a#ya cittam$ vivittam$ hoti, sota#pannassa sakka#yadit$t$hiya# vici- kiccha#ya si#labbatapara#ma#sa# dit$t$ha#nusaya# vicikiccha#nusaya# tadekat$t$hehi ca kilesehi cittam$ vivittam$ hoti, sakada#ga#- missa ol$a#rika# ka#mara#gasam$yojana# pat$ighasam$yojana# ol$a#rika# ka#mara#ga#nusaya# pat$igha#nusaya# tadekat$t$hehi ca kilesehi cittam$ vivittam$ hoti, ana#ga#missa an$usahagata# ka#mara#gasam$yojana# pat$ighasam$yojana# an$usahagata# ka#ma- ra#ga#nusaya# pat$igha#nusaya# tadekat$t$hehi ca kilesehi cittam$ vivittam$ hoti, arahato ru#para#ga# aru#para#ga# ma#na# uddhacca# avijja#ya ma#na#nusaya# bhavara#ga#nusaya# avijja#nusaya# tade- kat$t$hehi ca kilesehi bahiddha# ca sabbanimittehi cittam$ vivittam$ hoti. Ayam$ cittaviveko. Katamo upadhiviveko ? Upadhi vuccanti kilesa# ca khandha# ca abhisam$kha#ra# ca. Upadhiviveko vuccati amatam$ nibba#nam$, yo so sabbasam$kha#rasamatho sabbu#- padhipat$inissaggo tan$hakkhayo vira#go nirodho nibba#nam. Ayam$ upadhiviveko. Ka#yaviveko ca vu#pakat$t$haka#ya#nam$ nekkhamma#bhira- ta#nam$, cittaviveko ca parisuddhacitta#nam$ paramavoda#na- patta#nam$, upadhiviveko ca niru#padhi#nam$ puggala#nam$ visam$kha#ragata#nam$. Viveke sikkhisa#mase ti. So thero pakatiya# sikkhi- tasikkho ; api ca dhammadesanam$ ya#canto evam a#ha viveke sikkhisa#mase ti. Ten' a#ha thero Tisso Metteyyo : Methunam anuyuttassa icc-a#yasma# Tisso Metteyyo vigha#tam$ bru#hi ma#risa, sutva#na tava sa#sanam$ viveke sikkhisa#- mase. Methunam anuyuttassa Metteyya# ti Bhagava# mussat' eva#pi sa#sanam$, miccha# ca pat$ipajjati, etam$ tasmim ana#riyam$. ^Methunam anuyuttassa#^ ti. ^Methuna^dhammo na#ma yo so asaddhammo ga#madhammo vasaladhammo dut$t$hullo odakantiko rahasso dvayadvayasama#patti. Kim$ka#ran$a# vuccati methunadhammo ? Ubhinnam$ ratta#nam$ sa#ratta#- nam$ avassuta#nam$ pariyut$t$hita#nam$ pariya#din$n$acitta#nam$ ubhinnam$ sadisa#nam$ dhammo ti tam$ka#ran$a# vuccati methunadhammo. Yatha# ubho kalahaka#raka# methunaka# ti vuccanti, ubho bhan$d$anaka#raka# methunaka# ti vuccanti, ubho bhassaka#raka# methunaka# ti vuccanti, ubho viva#- daka#raka# methunaka# ti vuccanti, ubho adhikaran$aka#raka# methunaka# ti vuccanti, ubho va#dino methunaka# ti vuc- canti, ubho salla#paka# methunaka# ti vuccanti ; evam eva ubhinnam$ ratta#nam$ sa#ratta#nam avassuta#nam pariyut$t$hi- ta#nam pariya#din$n$acitta#nam ubhinnam$ sadisa#nam$ dhammo ti tam$ka#ran$a# vuccati methunadhammo. Methunam ^anu-^ ^yuttassa#^ ti methunadhamme yuttassa payuttassa a#yuttassa sama#yuttassa taccaritassa tabbahulassa taggarukassa tan- ninnassa tappon$assa tappabbha#rassa tadadhimuttassa tada#dhipateyyassa# ti, methunam anuyuttassa. ^Metteyya#^ ti ^Bhagava#^ tam$ theram$ gottena a#lapati. ^Bha-^ ^gava#^ ti ga#rava#dhivacanam$ ; api ca bhaggara#go ti Bhagava#, bhaggadoso ti Bhagava#, bhaggamoho ti Bhagava#, bhagga- dit$t$hi# ti Bhagava#, bhaggakan$t$ako ti Bhagava#, bhagga- kileso ti Bhagava# ; bhaji# vibhaji# pat$ibhaji# dhammaratanan ti Bhagava# ; bhava#nam$ antakaro ti Bhagava# ; bha#vitaka#yo ti bha#vitasi#lo bha#vitacitto bha#vitapan~n~o ti Bhagava# ; bhaji# va# Bhagava# aran~n~vanapattha#ni panta#ni sena#sana#ni appasadda#ni appanigghosa#ni vijanava#ta#ni manussara#ha- seyyaka#ni pat$isalla#nasa#ru#pa#ni# ti Bhagava# ; bha#gi# va# Bhagava# ci#varapin$d$apa#tasena#sanagila#napaccayabhesajja- parikkha#ra#nan ti Bhagava# ; bha#gi# va# Bhagava# attharasassa dhammarasassa vimuttirasassa adhisi#lassa adhicittassa adhipan~n~a#ya# ti Bhagava# ; bha#gi# va# Bhagava# catunnam$ jha#na#nam$ catunnam$ appaman~n~a#nam$ catunnam$ aru#pasama#- patti#nan ti Bhagava# ; bha#gi# va# Bhagava# at$t$hannam$ vimokkha#nam at$t$hannam$ abhibha#yatana#nam$ navannam$ anupubbaviha#rasama#patti#nan ti Bhagava# ; bha#gi# va# Bha- gava# dasannam$ san~n~a#bha#vana#nam$ dasannam$ kasin$asama- patti#nam a#na#pa#nasatisama#pattiya# asubhasama#pattiya# ti Bhagava# ; bha#gi# va# Bhagava# catunnam$ satipattha#na#nam$ catunnam$ sammappadha#na#nam$ catunnam$ iddhippa#da#nam$ pan~cannam$ indriya#nam$ pan~cannam$ bala#nam$ sattannam$ bojjhan%ga#nam ariyassa at$t$han%gikassa maggassa# ti Bhaga- va# ; bha#gi# va# Bhagava# dasannam$ tatha#gatabala#nam$ catun- nam$ vesa#rajja#nam$ catunnam$ pat$isambhida#nam$ channam$ abhin~n~a#nam$ channam$ buddhadhamma#nan ti Bhagava# ; Bhagava# ti n' etam$ na#mam$ ma#tara# katam$, na pitara# katam$, na bha#tara# katam$, na bhaginiya# katam$, na mitta#- maccehi katam$, na n~a#tisa#lohitehi katam$, na saman$a- bra#hman$ehi katam$, na devata#hi katam$ ; vimokkhantikam etam$ Buddha#nam$ Bhagavanta#nam$ bodhiya# mu#le saha sabban~n~utan~n~a#n$assa pat$ila#bha# sacchika# pan~n~atti yadidam$ Bhagava# ti, Metteyya# ti Bhagava#. ^Mussat' en$a#pi sa#sanan^ ti. Dvi#hi ka#ran$ehi sa#sanam$ mussati: pariyattisa#sanam pi mussati, pat$ipattisa#sanam pi mussati. Katamam$ pariyattisa#sanam$ ? Yam$ tassa pariya#put$am$ suttam$ geyyam$ veyya#karan$am$ ga#tha# uda#nam$ itivuttakam$ ja#takam$ abbhutadhammam$ vedallam$, idam$ pariyatti- sa#sanam$ ; tam$ pi mussati parimussati pariba#hiro hoti# ti, evam pi mussat' eva#pi sa#sanam$. Katamam$ pat$ipattisa#sanam$ ? Samma#pat$ipada#, anulo- mapat$ipada#, apaccani#kapat$ipada#, anvatthapat$ipada#, dham- ma#nudhammapat$ipada#, kusalesu paripu#rika#rita# , indri- yesu guttadva#rata#, bhojane mattan~n~uta#, ja#gariya#nuyogo, satisampajan~n~am$, catta#ro satipat$t$ha#na#, catta#ro sammappa- dha#na#, catta#ro iddhippa#da#, pan~c' indriya#ni, pan~ca bala#ni, satta bojjhan%ga#, ariyo at$t$han%giko maggo ; idam$ pat$ipatti- sa#sanam ; tam pi mussati parimussati, pariba#hiro hoti# ti, evam pi mussat' eva#pi sa#sanam$. ^Miccha# ca pat$ipajjati#^ ti. Pa#n$am pi hanati, adinnam pi a#diyati, sandhim pi chindati, nillopam pi harati, eka#ga#rikam pi karoti, paripanthe pi tit$t$hati, parada#ram pi gacchati, musa# pi bhan$ati# ti, miccha# ca pat$ipajjati. ^Etam$ tasmim$ ana#riyan^ ti etam$ tasmim$ puggale ^anariya-^ dhammo ba#ladhammo mu#l$hadhammo an~n~a#n$adhammo amara#vikkhepadhammo yadidam miccha# pat$ipada# ti, etam$ tasmim$ ana#riyam$. Ten' a#ha Bhagava# : Methunam anuyuttassa Metteyya# ti Bhagava# mussat' eva#pi sa#sanam$, miccha# ca pat$ipajjati, etam$ tasmim$ ana#riyan ti. Eko pubbe caritvatna methunam$ yo nisevati, ya#nam$ bhantam$ va tam$ loke hi#nam. a#hu puthujjanam$. ^Eko pubbe caritva#na#^ ti. Dvi#hi ka#ran$ehi eko pubbe cari- tva#na, pabbajja#sam$kha#tena va# gan$a#vavassaggatthena va#. Katham$ pabbajja#sam$kha#tena eko pubbe caritva#na ? Sabbam$ ghara#va#sapalibodham$ chinditva#, puttada#rapali- bodham$ chinditva#, n~a#tipalibodham$ chinditva#, mitta#macca- palibodham$ chinditva#, sannidhipalibodham$ chinditva#, kesamassum$ oha#retva#, ka#sa#ya#ni vattha#ni accha#detva#, aga#- rasma# anaga#riyam$ pabbajitva#, a#kin~canabha#vam$ upagantva#, eko carati viharati iriyati vattati pa#leti yapeti ya#peti ; evam$ pabbajja#sam$kha#tena, eko pubbe caritva#na. Katham$ gan$a#vavassaggatthena eko pubbe caritva#na ? So evam$ pabbajito sama#no eko aran~n~avanapattha#ni pan- ta#ni sena#sana#ni pat$isevati appasadda#ni appanigghosa#ni vijanava#ta#ni manussara#haseyyaka#ni pat$isalla#nasa#ruppa#ni. So eko gacchati, eko tit$t$hati, eko nisi#dati; eko seyyam$ kappeti, eko ga#mam$ pin$d$a#ya pavisati, eko pat$ikkamati, eko raho nisi#dati, eko can%kamam$ adhit$t$ha#ti, eko carati, eko viharati iriyati vattati pa#leti yapeti ya#peti ; evam gan$a#va- vassaggatthena, eko pubbe caritva#na. ^Methunam$ yo nisevati#^ ti. Methunadhammo na#ma yo so asaddhammo . . . pe . . . tam$ka#ran$a# vuccati methuna- dhammo. Methunam$ yo nisevati# ti so aparena samayena Buddham$ dhammam$ sam$gham$ sikkham$ paccakkha#ya hi#na#ya#vattitva# methunadhammam$ sevati nisevati sam$- sevati pat$isevati# ti, methunam$ yo nisevati. ^Ya#nam$ bhantam$ va tam$ loke^ ti. ^Ya#nan^ ti hatthiya#nam$ assaya#nam$ goya#nam$ ajaya#nam$ men$d$akaya#nam$ ot$t$ha- ya#nam$ kharaya#nam$ ^bhantam$^ adantam$ aka#ritam avini#tam uppatham$ gan$ha#ti, visamam$ kha#n$um pi pa#sa#n$am pi abhi- ruhati, ya#nam pi a#rohakam pi bhan~jati, papa#te pi papatati. Yatha# tam$ bhantam$ ya#nam$ adantam$ aka#ritam$ avini#tam$ uppatham$ gan$ha#ti, evam eva so vibbhantako bhantaya#napat$ibha#go uppatham$ gan$ha#ti: miccha#dit$t$him$ gan$ha#ti . . . pe . . . miccha#sama#dhim$ gan$ha#ti. Yatha# tam$ bhantam$ ya#nam$ adantam$ aka#ritam$ avini#tam$ visamam$ kha#n$um pi pa#sa#n$am pi abhiruhati, evam eva so vibbhan- tako bhantaya#napat$ibha#go visamam$ ka#yakammam$ abhi- ruhati, visamam$ vaci#kammam$ abhiruhati, visamam$ manokammam$ abhiruhati, visamam$ pa#n$a#tipa#tam$ abhi- ruhati, visamam$ adinna#da#nam$ abhiruhati, visamam$ ka#mesu miccha#ca#ram$ abhiruhati, visamam$ musa#va#dam$ abhiruhati, visamam$ pisun$am$ va#cam$ abhiruhati, visamam$ pharusam$ va#cam$ abhiruhati, visamam$ samphappala#pam$ abhiruhati, visamam$ abhijjham$ abhiruhati, visamam$ bya#- pa#dam$ abhiruhati, visamam$ miccha#dit$t$him$ abhiruhati, visame sam$kha#re abhiruhati, visame pan~ca ka#magun$e abhiruhati, visame ni#varan$e abhiruhati. Yatha# tam$ bhantam$ ya#nam$ adantam$ aka#ritam$ avini#tam$ ya#nam$ pi a#rohakam pi bhan~jati, evam eva so vibbhantako bhanta- ya#napat$ibha#go niraye atta#nam$ bhan~jati, tiraccha#nayoniya# atta#nam$ bhan~jati, pittivisaye atta#nam$ bhan~jati, manussa- loke atta#nam$ bhan~jati, devaloke atta#nam$ bhan~jati. Yatha# tam$ bhantam$ ya#nam adantam$ aka#ritam$ avini#tam$ papa#te pi papatati, evam eva so vibbhantako bhantaya#napat$ibha#g ja#tipapa#tamhi pi papatati, jara#papa#tamhi pi papatati, bya#dhipapa#tamhi pi papatati, maran$apapa#tamhi pi papatati, sokaparidevadukkhadomanassupa#ya#sapapa#tamhi pi papatati. ^Loke^ ti apa#yaloke . . . pe . . . manussa- loke ti, ya#nam$ bhantam$ va tam$ loke. ^Hi#nam a#hu puthujjanan^ ti. ^Puthujjana#^ ti ken' atthena puthujjana# ? Puthu kilese janenti# ti puthujjana#, puthu avihatasakka#yadit$t$hika# ti puthujjana#, puthu sattha#ra#nam$ mukhullokika# ti puthujjana#, puthu sabbagati#hi a#vut$a# ti puthujjana#, puthu na#na#bhisam$kha#rehi abhisam$kharonti# ti puthujjana#, puthu na#na# oghehi vuyhanti# ti puthujjana#, puthu na#na#santa#pehi santappanti# ti puthujjana#, puthu na#na#pa ril$a#hehi paridayhanti# ti puthujjana#, puthu pan~ca- sua ka#magun$esu ratta# giddha# gadhita# mucchita# ajjho- sa#na# lagga# laggita# palibuddha# ti puthujjana#, puthu pan~cahi ni#varan$ehi a#vut$a# nivut$a# ophut$a# pihita# pat$icchanna# pat$ikujjita# ti puthujjana#. ^Hi#nam^ a#hu puthujjanan ti puthujjanam$ hi#nam$ nihi#nam$ omakam$ la#makam$ jatukkam$ parittan ti evam ^a#hu ^ evam a#ham$su evam$ kathenti. evam$ bhan$anti evam$ di#payanti evam$ voharanti# ti, hi#nam a#hu puthujjanam$. Ten' a#ha Bhagava# : Eko pubbe caritva#na methunam$ yo nisevati, ya#nam$ bhantam$ va tam$ loke hi#nam a#hu puthuj- janan ti. - Yaso kitti# ca ya# pubbe ha#yat' eva#pi tassa sat, etam pi disva# sikkhetha methunam$ vippaha#tave. . ^Yaso kitti# ca ya# pubbe ha#yat' eva#pi tassa sa#^ ti. Katamo yaso ? Katama# kitti? Idh' ekacco pubbe saman$abha#ve sakkato hoti garukato ma#nito pu#jito apacito la#bhi# ci#varapin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra# - nam$ ; ayam$ yaso. Katama# kitti? Idh' ekacco pubbe saman$abha#ve kitti- van$n$abhato hoti pan$d$ito viyatto medha#vi# bahussuto cittakathi# kalya#n$apat$ibha#n$o suttantiko ti va# vinayadharo ti va# dhammakathiko ti va# a#ran~n~iko ti va# pin$d$apa#tiko ti va# pam$suku#liko ti va#, teci#variko ti va# sapada#naca#riko ti va# khalupaccha#bhattiko ti va# nesajjiko ti va# yatha#san- thatiko ti va# pat$hamassa jha#nassa la#bhi# ti va# dutiyassa jha#nassa la#bhi# ti va# tatiyassa jha#nassa la#bhi# ti va# catutthassa jha#nassa la#bhi# ti va# a#ka#sa#nan~ca#yatanasama#- pattiya# la#bhi# ti va# vin~n~a#n$an~ca#yatanasama#pattiya# la#bhi# ti , va# a#kin~can~n~a#yatanasama#pattiya# la#bhi# ti va# nevasan~n~a#- na#san~n~a#yatanasama#pattiya# la#bhi# ti va# ; ayam$ kitti. ^Yaso kitti# ca ya# pubbe ha#yat' eva#pi tassa sa#^ ti. ^Tassa^ aparena samayena Buddham$ dhammam$ sam$gham$ sikkham$ paccakkha#ya hi#na#ya#vattassa so ca yaso sa# ca kitti ^ha#yati^ pariha#yati paridham$sati paripatati antaradha#yati vip- palujjati# ti, yaso kitti# ca ya# pubbe ha#yat' eva#pi tassa sa#. ^Etam pi disva# sikkhetha methunam$ vippaha#tave^ ti. ^Etan^ ti pubbe saman$abha#ve yaso kitti ca, aparabha#ge Buddham$ dhammam$ sam$gham$ sikkham$ paccakkha#ya hi#na#ya#vattassa ayaso ca akitti ca ; etam$ sampattivi- pattim$ ^disva#^ passitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva# ti, etam pi disva#. ^Sikkhetha#^ ti tisso sikkha#, adhisi#lasikkha# adhicittasikkha# adhipan~n~a#sikkha#. Katama# adhisi#lasikkha# ? Idha bhikkhu si#lava# hoti, pa#timokkhasam$varasam$vuto viharati a#ca#ragocarasam- panno, an$umattesu vajjesu bhayadassa#vi# sama#da#ya sik- khati sikkha#padesu ; khuddako si#lakkhando, mahanto si#lakkhandho, si#lam$ patit$t$ha# a#dicaran$am$ sam$yamo sam$- varo mukham$ pamukham$ kusala#nam$ dhamma#nam$ sama#- pattiya#. Ayam$ adhisi#lasikkha#. Katama# adhicittasikkha# ? Idha bhikkhu vivicc' eva ka#mehi, vivicca akusalehi dhammehi, savitakkam$ savica#ram$ vivekajam$ pitisukham$ pat$hamam$ jha#nam$ upasampajja viharati, vitakkavica#ra#nam$ vu#pasama# ajjhattam$ sam- pasa#danam$ cetaso ekodibha#vam$ avitakkam$ avica#ram$ sama#- dhijam$ dutiyam$ jha#nam$, tatiyam$ jha#nam$, catuttham$ jha#nam$ upasampajja viharati. Ayam$ adhicittasikkha#. Katama# adhipan~n~a#sikkha# ? Idha bhikkhu pan~n~ava# hoti, udayatthaga#miniya# pan~n~a#ya samanna#gato ariya#ya nibbe- dhika#ya samma#dukkhakkhayaga#miniya# ; so idam$ dukkhan ti yatha#bhu#tam$ paja#na#ti, ayam$ dukkhasamudayo ti yatha#- bhu#tam$ paja#na#ti, ayam$ dukkhanrodho ti yatha#bhu#tam$ paja#na#ti, ayam$ dukkhanirodhaga#mini# pat$ipada# ti yatha#- bhu#tam$ paja#na#ti, ime a#sava# ti yatha#bhu#tam$ paja#na#ti, ayam$ a#savasamudayo ti yatha#bhu#tam$ paja#na#ti, ayam$ a#sava- nirodho ti yatha#bhu#tam$ paja#na#ti, ayam$ a#savanirodha- ga#mini# pat$ipada# ti yatha#bhu#tam$ paja#na#ti. Ayam$ adhi- pan~n~a#sikkha#. Methunadhammo na#ma yo so asaddhammo . . . pe . . . tam$ka#ran$a# vuccati methunadhammo. Etam pi disva# sikkhetha methunam$ ^vippaha#tave^ ti methunadhammassa paha#na#ya vu#pasama#ya pat$inissag- ga#ya pat$ipassaddhiya# adhisi#lam pi sikkheyya, adhicittam pi sikkheyya, adhipan~n~am pi sikkheyya. Ima# tisso sikkha# a#vajjento sikkheyya, ja#nanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittam$ adhit$t$ha- hanto sikkheyya, saddha#ya adhimuccanto sikkheyya, viriyam$ paggan$hanto sikkheyya, satim$ upat$t$hapento sikkheyya, cittam$ sama#dahanto sikkheyya, pan~n~a#ya paja#- nanto sikkheyya, abhin~n~eyyam$ abhija#nanto sikkheyya, parin~n~eyyam$ parija#nanto sikkheyya, paha#tabbam$ paja- hanto sikkheyya, bha#vetabbam$ bha#vento sikkheyya, sac- chika#tabbam$ sacchikaronto sikkheyya a#careyya sama#- careyya sama#da#ya vatteyya# ti, etam pi disva# sikkhetha methunam$ vippaha#tave. Ten' a#ha Bhagava# : Yaso kitti# ca ya# pubbe ha#yat' eva#pi tassa sa#, etam pi disva# sikkhetha methunam$ vippaha#tave ti. Sam$kappehi pareto so kapan$o viya jha#yati, sutva# paresam$ nigghosam$ man%ku hoti tatha#vidho. ^Sam$kappehi pareto so kapan$o viya jha#yati#^ ti. Ka#masam$- kappena bya#pa#dasam$kappena vihim$sa#sam$kappena dit$t$hi- sam$kappena phut$t$ho ^pareto^ samohito samanna#gato pi- hito ^kapan$o viya^ mando viya momu#ho viya ^jha#yati^ pajjha#yati nijjha#yati avajjha#yati . Yatha# ulu#ko rukkha- sa#kha#yam$ mu#sikam$ magayama#no jha#yati pajjha#yati nijjha#yati avajjha#yati; yatha# kot$t$hu nadi#ti#re macche : magayama#no jha#yati pajjha#yati nijjhaya#ti avajjha#yati ; yatha# vila#ro sandhisamalasapan%kati#re mu#sikam$ maga- yama#no jha#yati pajjha#yati nijjha#yati avajjha#yati ; yatha# gadrabho vahacchinno sandhisamalasapan%kati#re jha#yati pajjha#yati nijjha#yati avajjha#yati; evam eva so vibbhantako ka#masam$kappena bya#pa#dasam$kappena vihim$sa#sam$kappena dit$t$hisam$kappena phut$t$ho pareto samohito samanna#gato pihito kapan$o viya mando viya momu#ho viya jha#yati pajjha#yati nijjha#yati avajjha#ya#ti# ti, sam$kappehi pareto so kapan$o viya jha#yati. ^Sutva# paresam$ nigghosam$ man%ku hoti tatha#vidho^ ti. ^Paresan^ ti upajjha#yaka# va# a#cariyaka# va# sama#nupajjha#- yaka# va# sama#na#cariyaka# va# mitta# va# sandit$t$ha# va# sam- bhatta# va# saha#ya# va# codenti: Tassa te kho a#vuso ala#bha#, tassa te dulladdham$ ; yam$ tvam$ evaru#pam$ ul$a#ram$ sattha#ram$ labhitva#, evam$ sva#kkha#te dhammavinaye pabba- jitva#, evaru#pam$ ariyagan$am$ labhitva#, hi#nassa methuna- dhammassa ka#ran$a# Buddham$ dhammam$ sam$gham$ sikkham$ paccakkha#ya hi#na#ya#vatto 'si ; saddha# pi na#ma te na#hosi kusalesu dhammesu, hiri pi na#ma te na#hosi kusalesu dhammesu, ottappam pi na#ma te na#hosi kusalesu dhammesu, viriyam pi na#ma te na#hosi kusalesu dhammesu, sati pi na#ma te na#hosi kusalesu dhammesu, pan~n~a# pi nama te na#hosi kusalesu dhammesu# ti tesam$ vacanam$ byappatham$ desanam$ anusa#sanam$ anusit$t$him$ ^sutva#^ sun$itva# uggahetva# upadha#rayitva# upalakkhayitva# man%ku ^hoti,^ pi#l$ito ghat$t$ito byatthito domanassito hoti. ^Tatha#-^ ^vidho^ ti tatha#vidho ta#diso tassan$t$hito tappaka#ro tappat$i- bha#go, yo so vibbhantako ti, sutva# paresam$ nigghosam$ man%ku hoti tatha#vidho. Ten' a#ha Bhagava# : Sam$kappehi pareto so kapan$o viya jha#yati, Sutva# paresam$ nigghosam$ man%ku hoti tatha#vidho ti. Atha sattha#ni kurute parava#dehi co- dito, esa khv-assa maha#gedho, mosavajjam$ paga#hati . ^Atha sattha#ni kurute parava#dehi codito^ ti. ^Atha#^ ti padasandhi padasam$saggo padapa#ripu#ri akkharasamava#yo byan~janasilit$t$hata# pada#nupubbata#-m-etam$ atha# ti. ^Sat-^ ^tha#ni#^ ti ti#n$i sattha#ni, ka#yasattham$ vaci#sattham$ mano- sattham$ ; tividham$ ka#yaduccaritam$ ka#yasattham$, catub- bidham$ vaci#duccaritam$ vaci#sattham$, tividham$ manoduc- caritam$ manosattham$. ^Parava#dehi codito^ ti upajjha#ya- kehi va# a#cariyakehi va# sama#nupajjha#yakehi va# sama#na#cariyakehi va# mittehi va# sandit$t$hehi va# sambhat- ' tehi va# saha#yehi va# codito, sampaja#namusa# bha#sati Abhirato aham$ bhante ahosim$ pabbajja#ya, ma#ta# me posetabba#, tena 'mhi vibbhanto ti bhan$ati ; pita# me posetabbo tena 'mhi vibbhanto ti bhan$ati ; bha#ta# me posetabbo, bhagini# me posetabba#, putto me posetabbo, dhi#ta# me posetabba#, mitta# me posetabba#, amacca# me posetabba#, n~a#taka# me posetabba#, n~a#tisa#lohita# me pose- tabba#, tena 'mhi vibbhanto ti bhan$ati vaci#sattham$ karoti sam$karoti janeti san~janeti nibbatteti abhinibbatteti# ti, atha sattha#ni kurute parava#dehi codito. ^Esa khv-assa maha#gedho^ ti. Eso kho assa maha#- gedho maha#vanam$ maha#gahan$am$ maka#kanta#ro maha#- visamo maha#kut$ilo maha#pan%ko maha#palipo maha#pali- bodho maha#bandhanam$ yadidam$ sampaja#namusa#va#do ti, esa khvassa maha#gedho. ^Mosavajjam$ paga#hati#^ ti. ^Mosavajjam$^ vuccati musa#va#do. Idh' ekacco sabhaggato va# parisaggato va# n~a#timajjhagato va# pu#gamajjhagato va# ra#jakulamajjhagato va# abhini#to sakkhiput$t$ho : ehi bho purisa yam$ ja#na#si tam$ vadehi# ti. So aja#nam$ va# a#ha ja#na#mi# ti, ja#nam$ va# a#ha na ja#na#mi# ti, apassam$ va# a#ha passa#mi# ti, passam$ va# a#ha na passa#mi# ti, iti attahetu va# parahetu va# a#misakin~cikkha- hetu va# sampaja#namusa# bha#sati ; idam$ vuccati mosa- vajjam. Api ca ti#h' a#ka#rehi musa#va#do hoti ; pubb' ev' assa hoti musa# bhan$issan ti, bhan$antassa hoti musa# bhan$a#mi# ti, bhan$itassa hoti musa# maya# bhan$itan ti; imehi ti#h' a#ka#rehi musa#vado hoti. Api ca catu#h' a#ka#rehi pan~cah' a#ka#rehi chah' a#ka#rehi sattah' a#karehi at$t$hah' a#ka#rehi musa#va#do hoti: pubb' ev' assa hoti musa# bhan$issan ti, bhan$antassa hoti musa# bhan$a#mi# ti, bhan$itassa hoti musa# maya# bhan$itan ti, vinidha#ya dit$t$him$, vinidha#ya khantim$, vini- dha#ya rucim$, vinidha#ya san~n~am$, vinidha#ya bha#vam$, imehi at$t$hah' a#ka#rehi musa#va#do hoti. Mosavajjam$ ^paga#hati#^ ti mosavajjam$ paga#hati oga#hati ajjhoga#hati pavisati# ti, mosavajjam$ paga#hati. Ten' a#ha Bhagava# : Atha sattha#ni kurute parava#dehi codito, esa khv-assa maha#gedho, mosavajjam$ paga#hati# ti. Pan$d$ito ti saman~n~a#to ekacariyam$ adhit$t$hito, atha#pi methune yutto mando va parikissati. ^Pan$d$ito ti saman~n~a#to^ ti idh' ekacco pubbe saman$abha#ve kittivan$n$abhato hoti pan$d$ito viyatto medha#vi# bahussuto cittakathi# kalya#n$apatibha#n$o suttantiko ti va# vinayadharo ti va# dhammakathiko ti va# . . . pe . . . nevasan~n~a#na#- san~n~a#yatanasama#pattiya# la#bhi# ti va# evam$ n~a#to hoti san~n~a#to saman~n~a#to ti, pan$d$ito ti saman~n~ato. ^Ekacariyam$ adhit$t$hito^ ti dvi#hi ka#ran$ehi ekacariyam$ adhit$t$hito pabbajja#sam$kha#tena va# gan$a#vavassaggatthena va#. Katham$ pabbajja#sam$kha#tena ekacariyam$ adhit$t$hito ? Sabbam$ ghara#va#sapalibodham$ chinditva# . . . pe . . . evam$ pabbajja#sam$kha#tena ekacariyam$ adhit$t$hito. Katham$ gan$a#vavassaggatthena ekacariyam$ adhit$t$hito ? so evam$ pabbajito sama#no eko aran~n~avana pattha#ni pan- ta#ni ... pe ... evam$ gan$a#vavassaggatthena ekacariyam$ adhit$t$hito ti, ekacariyam$ adhit$t$hito. ^Atha#pi methune yutto^ ti. Methunadhammo na#ma yo so asaddhammo . . . pe . . . tam$ka#ran$a# vuccati methunadhammo. Atha#pi methune yutto ti so aparena samayena Buddham$ dhammam$ sam$gham$ sikkham$ pac- cakkha#ya hi#na#ya#vattitva# methunadhamme yutto payutto a#yutto sama#yutto ti, atha#pi methune yutto. Mando va parikissati# ti kapan$o viya momu#ho viya kissati parikissati parikilissati pa#n$am pi hanati, adinnam pi a#diyati, sandhim pi chindati, nillopam pi harati, e#ka#ga#rikam pi karoti, paripanthe pi tit$t$hati, para- da#ram pi gacchati, musa# pi bhan$ati, evam pi kissati parikissati parikilissati. Tam enam$ ra#ja#no gahetva# vividha# kammaka#ran$a# ka#renti: kasa#hi pi ta#l$enti, vettehi pi ta#l$enti, ad$d$hadan$d$akehi pi ta#lenti, hattham pi chindanti , pa#dam pi chindanti, hatthapa#dam pi chindanti, kan$n$am pi chindanti, na#sam pi chindanti, kan$n$ana#sam pi chin- danti, vilan%gatha#likam pi karonti, sam$khamun$d$ikam pi karonti, ra#humukham pi karonti, jotima#likam pi karonti, hatthapajjotikam pi karonti, erakavattikam pi karonti, ci#rakava#sikam pi karonti, en$eyyakam pi karonti, bal$i- samam$sikam pi karonti, kaha#pan$akam pi karonti, kha#ra#- patacchikam pi karonti, palighaparivattikam pi karonti, pala#lapi#t$hakam pi karonti, tattena pi telena osin~canti, sunakhehi pi kha#da#penti, ji#vantam pi su#le utta#senti, asina# pi si#sam$ chindanti ; evam pi kissati parikissati parikilissati. Athava# ka#matan$ha#ya abhibhu#to pari- ya#din$n$acitto bhoge pariyesanto na#va#ya maha#samuddam$ pakkhandati, si#tassa purakkhato, un$hassa purakkhato, d$am$samakasava#ta#tapasirim$sapasamphassehi rissama#no khuppipa#sa#ya pi#l$iyama#no Gumbam$ gacchati, Tak- kolam$ gacchati, Takkasilam$ gacchati, Ka#lamukham$ gacchati, Maran$apa#ram$ gacchati, Vesun%gam$ gacchati, Vera#patham$ gacchati, Javam$ gacchati, Tamalim$ gac- chati, Van%gam$ gacchati, El$avaddanam$ gacchati Suvan$n$aku#t$am$ gacchati, Suvan$n$abhu#mim$ gacchati, Tam- bapan$n$im$ gacchati, Suppa#ram$ gacchati, Bharukaccham$ gacchati, Surat$t$ham$ gacchati, An%ganekam$ gacchati, Gan%gan$am$ gacchati, Paramagan%gan$am$ gacchati, Yonam$ gacchati, Paramayonam$ gacchati, Allasandam$ gacchati , Marukanta#ram$ gacchati, Jan$n$upatham$ gacchati, Aja- patham$ gacchati, Men$d$apatham$ gacchati, San%kupatham$ gacchati, Chattapatham$ gacchati, Vam$sapatham$ gacchati, Sakun$apatham$ gacchati, Mu#sikapatham$ gacchati, Dari- patham$ gacchati, Vetta#dha#ram$ gacchati ; evam pi kissati parikissati parikilissati. Pariyesanto na labhati, ala#- bhamu#lakam pi dukkhadomanassam$ pat$isam$vedeti ; evam pi kissati parikissati parikilissati. Pariyesanto labhati, laddha# ca a#rakkhamu#lakam pi dukkha- domanassam$ pat$isam$vedeti: Kin ti me bhoge n' eva ra#ja#no hareyyum$, na cora# hareyyum$, na aggi d$aheyya na udakam$ vaheyya, na appiya# da#ya#da# hareyyun ti; tassa evam$ rakkhato gopayato te bhoga# vippa- lujjanti, so vippayogamu#lakam pi dukkhadomanassam$ pat$isam$vedeti ; evam pi kissati parikissati parikilissati# ti, atha#pi methune yutto mando va parikissati. Ten' a#ha Bhagava# : Pan$d$ito ti saman~n~a#to ekacariyam$ adhit$t$hito, atha#pi methune yutto mando va parikissati# ti. Etam a#di#navam$ n~atva# muni pubba#- pare idha, ekacariyam$ dal$ham$ kayira#, na nise- vetha methunam$. ^Etam a#di#navam$ n~atva# muni pubba#pare idha#^ ti. ^Etan^ ti pubbe saman$abha#ve yaso ca kitti ca, aparabha#ge Buddham$ dhammam$ sam$gham$ sikkham$ paccakkha#ya hi#na#ya#vat- ja#nitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva#. ^Muni#^ ti. Monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana#... pe . . . san%gaja#lam aticca so muni. ^Idha#^ ti imissa# dit$t$hiya#, imissa# khantiya# imissa# ruciya# imasmim$ a#da#ye imasmim$ dhamme, imasmim$ vinaye, imasmim$ dhamma- vinaye, imasmim$ pa#vacane imasmim$ brahmacariye imasmim$ satthusa#sane, imasmim$ attabha#ve, imasmim$ manussaloke ti, etam a#di#navam$ n~atva# muni pubba#pare idha. ^Ekacariyam$ dal$ham$ kayira#^ ti dvi#hi ka#ran$ehi eka- cariyam$ dal$ham$ kareyya, pabbajja#sam$kha#tena va# gan$a#- vavassaggatthena va#. Katham$ pabbajja#sam$kha#tena ekacariyam$ dal$ham$ ka- reyya ? Sabbam$ ghara#va#sapalibodham$ chinditva#, putta- da#rapalibodham$ chinditva#, n~a#tipalibodham$ chinditva#, mitta#maccapalibodham$ chinditva#, sannidhipalibodham$ chinditva#, kesamassum$ oha#retva#, ka#sa#ya#ni vattha#ni accha#- detva#, a#ga#rasma# anaga#riyam$ pabbajitva#, akin~canabha#vam$ upagantva#, eko careyya vihareyya iriyeyya vatteyya pa#leyya yapeyya ya#peyya ; evam$ pabbajja#sam$kha#tena eka- cariyam$ dal$ham$ kareyya. Katham$ gan$a#vavassaggatthena ekacariyam$ dal$ham$ ka- reyya? So evam$ pabbajito sama#no eko aran~n~avana- pattha#ni panta#ni sena#sana#ni patiseveyya appasadda#ni appanigghosa#ni vijanava#ta#ni manussara#haseyyaka#ni pat$i- salla#nasa#ruppa#ni; so eko gaccheyya, eko tit$t$heyya, eko nisi#deyya, eko seyyam$ kappeyya, eko ga#mam$ pin$d$a#ya paviseyya, eko pat$ikkameyya, eko raho nisi#deyya, eko can%ka#mam$ adhit$t$heyya, eko careyya vihareyya iriyeyya vatteyya pa#leyya yapeyya ya#peyya ; evam$ gan$a#vavassag- gatthena ekacariyam$ dal$ham$ kareyya# ti. Ekacariyam$ ^dal$ham$^ kareyya, thiram$ kareyya, dal$ha- sama#da#no assa avat$t$hitasama#da#no kusalesu dhammesu# ti, ekacariyam$ dal$ham$ kayira#. ^Na nisevetha methunan^ ti. Methunadhammo na#ma yo so asaddhammo ga#madhammo . . . pe . . . tam$ka#ran$a# vuccati methunadhammo. Methunadhammam$ na se- veyya, na niseveyya, na sam$seveyya, na pat$iseveyya, na careyya, na sama#careyya, na sama#da#ya vatteya# ti na nisevetha methunam. Ten' a#ha Bhagava# : Etam a#di#navam$ n~atva# muni pubba#pare idha, ekacariyam$ dal$ham$ kayira#, na nisevetha methunan ti. Vivekan~ n~eva sikkhetha, etad ariya#- nam uttamam$; tena set$t$ho na man~n~etha, sa ve nib- ba#nasantike. - ^Vivekan~ n~eva sikkhetha#^ ti. ^Viveko^ ti tayo viveka#, ka#ya- viveko cittaviveko upadhiviveko. : Katamo ka#yaviveko ? . . . pe . . . ayam$ upadhiviveko. Ka#yaviveko ca vu#pakat$t$haka#ya#nam$ nekkhamma#bhira- ta#nam$ ; cittaviveko ca parisuddhacitta#nam$ paramavoda#na- patta#nam$; upadhiveveko ca nirupadhi#nam$ puggala#nam$ visam$kha#ragata#nam$. ^Sikkha#^ ti tisso sikkha#, adhisi#lasikkha# adhicittasikkha# adhipan~n~a#sikkha# . . . pe . . . ayam$ adhipan~n~a#sikkha#. ^Vivekan~ n~eva sikkhetha#^ ti vivekan~ n~eva sikkheyya a#careyya sama#careyya sama#da#ya vatteyya# ti, vivekan~ n~eva sikkhetha. ^Etad ariya#nam uttaman^ ti. Ariya# vuccanti Buddha# ca buddhasa#vaka# ca paccekabuddha# ca. Ariya#nam$ etam$ aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaram$, yadidam$ vivekacariya# ti, etad ariya#nam uttamam$. ^Tena set$t$ho na man~n~etha#^ ti ta#ya vivekacariya#ya un$n$atim$ na kareyya, un$n$amam$ na kareyva, ma#nam$ na kareyya, thambham$ na kareyya, na tena ma#nam$ janeyye, bandham$ na kareyya, na tena thaddho assa pat- thaddho paggahitasiro ti, tena set$t$ho na man~n~etha. ^Sa ve nibba#nasantike^ ti so nibba#nassa santike sa#manta# a#sanne avidu#re upakat$t$he ti, sa ve nibba#nasantike. Ten' a#ha Bhagava# : Vivekan~ n~eva sikkhetha, etad ariya#nam uttamam$; tena set$t$ho na man~n~etha, sa ve nibba#nasantike ti. Rittassa munino carato ka#mesu ana- pekkhino oghatin$n$assa pihayanti ka#mesu ga- dhita# paja#. ^Rittassa munino carato^ ti. ^Rittassa#^ ti rittassa vivit- tassa pavivittassa, ka#yaduccaritena rittassa vivittassa pavi- vittassa, vaci#duccaritena manoduccaritena ra#gena dosena mohena kodhena upana#hena makkhena pal$a#sena issa#ya macchariyena ma#ya#ya sa#t$heyyena thambhena sa#rambhena ma#nena atima#nena madena pama#dena sabbakilesehi sabba- duccaritehi sabbadarathehi sabbaparil$a#hehi sabbasanta#pehi sabba#kusala#bhisam$kha#rehi rittassa vivittassa pavivittassa. ^Munino^ ti monam$ vuccati n~a#n$am$, ya# pan~n~a# paja#nana# . . . pe . . . san%gaja#lam aticca so muni. ^Carato^ ti carato viharato iriyato vattato pa#layato yapayato ya#payato ti, rittassa munino carato. ^Ka#mesu anapekkhino^ ti. Ka#ma# ti udda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca . . . pe . . . ime vuccanti vatthuka#ma# . . . pe . . . ime vuccanti kilesaka#ma#. Vatthuka#me parija#nitva#, kilesaka#me paha#ya pajahitva# vinoditva# byanti#karitva# anabha#vam$ gamitva#, ka#mesu ana- pekkhava#, cattaka#mo vantaka#mo muttaka#mo pahi#naka#mo pat$inissat$t$haka#mo vi#tara#go vantara#go muttara#go pahi#na- ra#go patinissat$t$hara#go niccha#to nibbuto si#tibhu#to sukha- pat$isam$vedi# brahmabhu#tena attana# viharati# ti, ka#mesu, anapekkhino. ^Oghatin$n$assa pihayanti ka#mesu gadhita# paja#^ ti. ^Paja#^ ti satta#dhivacanam$. Paja# ^ka#mesu^ ratta# giddha# ^gadhita#^ muc- chita# ajjhopanna# lagga# laggita# palibuddha#, ta# ka#mo- gham$ tin$n$assa, bhavogham$ tin$n$assa, dit$t$hogham$ tin$n$assa, avijjogham$ tin$n$assa, sabbasam$kha#rapatham$ tin$n$assa uttin$n$assa nitin$n$assa atikkantassa sama- tikkantassa vi#tivattassa pa#ragatassa pa#rappattassa antagatassa antappattassa kot$igatassa kot$ippattassa pariyantagatassa pariyantappattassa vosa#nagatassa vosa#nappattassa ta#n$agatassa ta#n$appattassa len$agatassa len$appattassa saran$agatassa saran$appattassa abhayaga- tassa abhayappattassa accutagatassa accutappattassa amatagatassa amatappattassa nibba#nagatassa nibba#nap- pattassa icchanti sa#diyanti patthayanti ^pihayanti^ abhi- jappanti. Yatha# in$a#yika# a#nan$yam$ patthenti pihayanti, yatha# a#ba#dhika# a#rogyam patthenti pihayanti, yatha# ban- dhanabandha# bandhanamokkham patthenti pihayanti, yatha# da#sa# bhujissam$ patthenti pihayanti, yatha# kanta#- raddha#nam$ pakkhanna# khemantabhu#mim$ patthenti piha- yanti; evam eva paja# ka#mesu ratta# giddha# gadhita# mucchita# ajjhopanna# lagga# laggita# palibuddha#, ta# ka#moghatin$n$assa bhavoghatin$n$assa . . . pe . . . nibba#na- gatassa nibba#nappattassa icchanti sa#diyanti patthayanti pihayanti abhijappanti# ti, oghatin$n$assa pihayanti ka#mesu gadhita# paja#. Ten' a#ha Bhagava# : Rittassa munino carato ka#mesu anapekkhino oghatin$n$assa pihayanti ka#mesu gadhita# paja# ti. Idh' eva suddhim$ iti va#diyanti na#n~n~esu dhammesu visuddhim a#hu, yam$ nissita#, tattha subha# vada#na# paccekasaccesu puthu# nivit$t$ha#. ^Idh'eva suddhim$ iti va#diyanti#^ ti. ^Idh' eva suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ vadanti kathenti bhan$anti di#payanti voharanti : sassato loko, idam eva saccam$, mogham an~n~an ti suddhim$ vi- suddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ va- danti kathenti bhan$anti di#payanti voharanti, asassato loko, antava# loko, anantava# loko, tam$ ji#vam$ tam$ sari#ram$, an~n~am$ ji#vam$ an~n~am$ sari#ram$, hoti tatha#gato param$- maran$a#, na hoti tatha#gato param$maran$a#, hoti ca na ca hoti tatha#gato param$maran$a#, n' eva hoti na na hoti tatha#- gato param$maran$a#, idam eva saccam$, mogham an~n~an ti suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ pari- muttim$ vadanti kathenti bhan$anti di#payanti voharanti# ti, idh' eva suddhim$ iti va#diyanti. ^Na~n~n~esu dhammesu visuddhim a#hu#^ ti. Attano sattha#ram$ dhammakkha#nam$ gan$am$ dit$t$him$ pat$ipadam$ maggam$ t$hapetva# sabbe parava#de khipanti ukkhipanti parikkhi- panti: so sattha# na sabban~n~u#, dhammo na sva#kkha#to, gan$o na supat$ipanno, dit$t$hi na bhaddika#, patipada# na supan~n~atta#, maggo na niyya#niko ; n' atth' ettha suddhi va# visuddhi va# parisuddhi va# mutti va# vimutti va# pari- mutti va# ; n' atth' ettha sujjhanti va# visujjhanti va# parisujjhanti va# muccanti va# vimuccanti va# parimuc- canti va# hi#na# nihi#na# omaka# la#maka# jatukka# paritta# ti evam a#ham$su evam$ kathenti evam$ bhan$anti evam$ di#pa- yanti evam$ voharanti# ti, na#n~n~esu dhammesu visuddhim a#hu. ^Yam$ nissita# tattha subha# vada#na#^ ti. Yam$ nissita#^ ti. ^Yam$^ sattha#ram$ dhammakkha#nam$ gan$am$ dit$t$him$ pat$i- padam$ maggam$ ^nissita#^ sannissita# alli#na# upagata# ajjhosita# adhimutta#. ^Tattha#^ ti saka#ya dit$t$hiya# saka#ya khantiya# saka#ya ruciya# saka#ya laddhiya#. ^Subha# vada#na#^ ti subha- va#da# sobhan$ava#da# pan$d$itava#da# dhi#rava#da# n~a#n$ava#da# hetuva#da# lakkhan$ava#da# ka#ran$ava#da# t$ha#nava#da# saka#ya laddhiya# ti, yam$ nissita# tattha subha# vada#na#. ^Paccekasaccesu puthu# nivit$t$ha#^ ti. ^Puthu#^ saman$abra#h- man$a# puthu^paccekasaccesu nivit$t$ha#^ patit$t$hita# alli#na# upa- gata# ajjhosita# adhimutta# : sassato loko, idam eva saccam$, mogham an~n~an ti nivit$t$ha# patit$t$hita# alli#na# upagata# ajjhosita# adhimutta#, assassato loko . . . pe . . . n' eva hoti na na hoti tatha#gato param$maran$a#, idam eva saccam, mogham an~n~an ti nivit$t$ha# patit$t$hita# alli#na# upagata# ajjhosita# adhimutta# ti, paccekasaccesu puthu# nivit$t$ha#. Ten' a#ha Bhagava# : Idh' eva suddhim$ iti va#diyanti, na#n~n~esu dhammesu visuddhim a#hu, yam$ nissita#, tattha subha# vada#na# paccekasaccesu puthu# nivit$t$ha# ti. Te va#daka#ma# parisam$ vigayha ba#lam$ dahanti mithu an~n~aman~n~am$, vadanti te an~n~asita# kathojjam$ pasam$saka#ma# kusala# vada#na#. . ^Te va#daka#ma# parisam$ vigayha#^ ti. ^Te va#daka#ma#^ ti te va#daka#ma# va#datthika# va#da#dhippa#ya# va#dapurekkha#ra# va#dapariyesanam$ caranta#. ^Parisam$ vigayha#^ ti khattiya- parisam$ bra#hman$aparisam$ gahapatiparisam$ saman$apari- sam$ vigayha ogayha ajjhogahetva# pavisitva# ti, te va#daka#ma# parisam$ vigayha. ^Ba#lam$ dahanti mithu an~n~aman~n~an^ ti. ^Mithu#^ ti dve jana# dve kalahaka#raka# dve bhan$d$anaka#raka# dve bhassa- ka#raka# dve viva#daka#raka# dve adhikaran$aka#raka# dve va#dino dve salla#paka#, te ^an~n~aman~n~am$ ba#lato^ hi#nato nihi#nato omakato la#makato jatukkato parittato ^dahanti^ passanti dakkhanti olokenti niggha#yanti upaparikkhanti# ti, ba#lam$ dahanti mithu an~n~aman~n~am$. ^Vadanti te an~n~asita# kathojjan^ ti. ^An~n~am$^ sattha#ram$ dhammakkha#nam$ gan$am$ dit$t$him$ pat$ipadam$ maggam$ ^nissita#^ sannissita# alli#na# upagata# ajjhosita# adhimu$tta#. ^Kathojjam$^ vuccati kalaho bhan$d$anam$ viggaho viva#do medhagam$; athava# kathojjan ti anojavanti# sa# katha#. Kathojjam$ ^vadanti,^ kalaham$ vadanti, bhan$d$anam$ vadanti, viggaham$ vadanti, viva#dam$ vadanti, medhagam$ vadanti bhan$anti di#payanti voharanti# ti, vadanti te an~n~asita# kathojjam$. ^Pasam$saka#ma# kusala# vada#na#^ ti. ^Pasam$saka#ma#^ ti pasam$saka#ma# pasam$satthika# pasam$sa#dhippa#ya# pasam$sa- purekkha#ra# pasam$sapariyesanam$ caranta# . ^Kusala# vada#na#^ ti kusalava#da# pan$d$itava#da# dhi#rava#da# n~a#n$ava#da# hetuva#da# lakkhan$ava#da# ka#ran$ava#da# t$ha#nava#da# saka#ya laddhiya# ti, pasam$saka#ma# kusala# vada#na#. Ten' a#ha Bhagava# : Te va#daka#ma# parisam$ vigayha ba#lam$ dahanti mithu an~n~aman~n~am$, vadanti te an~n~asita# kathojjam$ pasam$saka#ma# kusala# vada#na# ti. Yutto katha#yam$ parisa#ya majjhe pasam$sam iccham$ vinigha#ti hoti, apa#hatasmim$ pana man%ku hoti, ninda#ya so kuppati randhamesi#. ^Yutto katha#yam$ parisa#ya majjhe^ ti. Khattiya^parisa#ya^ va# bra#hman$aparisa#ya va# gahapatiparisa#ya va# saman$aparisa#ya va# ^majjhe^ attano ^katha#yam$ yutto^ payutto a#yutto sama#- yutto sampayutto kathetun ti, yutto katha#yam$ parisa#ya majjhe. ^Pasam$sam iccham$ vinigha#ti hoti#^ ti. Pasam$sam icchan ti ^pasam$sam$^ thomanam$ kittim$ van$n$aha#riyam$ ^icchanto^ sa#diyanto patthayanto pihayanto abhijappanto. ^Vinigha#ti^ ^hoti#^ ti pubb' eva salla#pa# katham$kathi# vinigha#ti hoti : Jayo nu kho me bhavissati, para#jayo nu kho me bhavissati? katham$ niggaham$ karissa#mi? katham$ patikammam$ karissa#mi? katham$ visesam$ karissa#mi? katham$ pat$i- visesam$ karissa#mi ? katham$ a#vedhiyam$ karissa#mi ? katham nibbedhiyam$ karissa#mi? katham$ chedam$ karis- sa#mi? katham man$d$alam$ karissa#mi# ? ti. Evam pubb' eva salla#pa# katham$kathi# vinigha#ti hoti# ti, pasam$sam iccham$ vinigha#ti hoti. ^Apa#hatasmim$ pana man%ku hoti#^ ti. Ye te pan~havi#mam$- saka# pa#risajja# pa#sanika# te apaharanti, attha#pagatam$ bhan$itan ti atthato apaharanti, byan~jana#pagatam$ bhan$itan ti byan~janato apaharanti, atthabyan~jana#pagatam$ bhan$itan ti atthabyan~janato apaharanti; attho te dunni#to, byan~- janan te duropitam$, atthabyan~janan te dunni#tam$ duro- pitam$, niggaho te akato, patikamman te dukkat$am$, viseso te akato, pat$iviseso te dukkat$o, a#vedhiya# te akata#, nibbedhiya# te dukkat$a#, chedo te akato, man$d$alan te dukkat$am$ dukkathitam$ dubbhan$itam$ dullapitam$ duruttam$ dubbha#sitan ti apaharanti. Apa#hatasmim$ pana man%ku hoti# ti apa#hatasmim$ man%ku hoti, pi#l$ito ghat$t$ito byat- thito domanassito hoti# ti, apa#hatasmim$ pana man%ku hoti. ^Ninda#ya so kuppati randhamesi#^ ti. ^Ninda#ya#^ ti ninda#ya garaha#ya akittiya# avan$n$aha#rika#ya. ^Kuppati#^ ti kuppati bya#pajjati patitthi#yati kopan~ ca dosan~ ca apaccayan~ ca pa#tukaroti# ti ninda#ya so kuppati. ^Randhamesi#^ ti randhamesi# virandhamesi# aparandhamesi# khalitamesi# galitamesi# vivaramesi# ti, ninda#ya so kuppati ran- dhamesi# ti. Ten' a#ha Bhagava# : Yutto katha#yam$ parisa#ya majjhe pasam$sam iccham$ vinigha#ti hoti, apa#hatasmim$ pana man%ku hoti, ninda#ya so kuppati randhamesi# ti. Yam assa va#dam$ parihi#nam a#hu apa#hatam$ pan~havimam$saka# ye paridevati# socati hi#nava#do, upaccaga# man ti anutthuna#ti. ^Yam assa va#dam$ parihi#nam a#hu#^ ti. Yam$ tassa ^va#dam$^ hi#nam$ nihi#nam ^parihi#nam$^ pariha#pitam$ na paripu#ritam$ evam a#ham$su evam$ kathenti evam$ bhan$anti evam$ di#pa- yanti evam$ voharanti# ti, yam assa va#dam$ parihi#nam a#hu. ^Apa#hatam$ pan~havimam$saka# ye^ ti. Ye te pan~havi#mam$- saka# pa#risajja# pa#sanika# te apaharanti, attha#pagatam$ bhan$itan ti atthato apaharanti, byan~jana#pagatam$ bhan$itan ti byan~janato apaharanti, atthabyan~jana#pagatam$ bhan$itan ti atthabyan~janato apaharanti, attho te dunni#to, byan~janam$ te duropitam$, atthabyan~janam$ te dunni#tam$ duropitam$, niggaho te akato, patikamman te dukkat$am$, viseso te akato, pat$iviseso te dukkat$o, a#vedhiya# te akata#, nibbe- dhiya# te dukkat$a#, chedo te akato, man$d$alam$ te dukkat$am$ dukkathitam$ dubbhan$itam$ dullapitam$ duruttam$ dubbha#- sitan ti apaharanti# ti, apa#hatam$ pan~havimam$saka# ye. ^Paridevati socati hi#nava#do^ ti. ^Paridevati#^ ti an~n~am$ maya# a#vajjitam$, an~n~am$ cintitam$, an~n~am$ upadha#ritam$, an~n~am$ upalakkhitam$ ; so maha#pakkho maha#pariso maha#pariva#ro parisa# ca#yam$ vagga# na samagga#, samagga#ya hotu katha#- salla#po, puna bhan~jissa#mi# ti yo evaru#po va#ca#pala#po vip- pala#po la#lappo la#lappa#yana# la#lappa#yitattan ti, paridevati. ^Socati#^ ti tassa jayo ti socati, mayham$ para#jayo ti socati, tassa la#bho ti socati, mayham$ ala#bho ti socati, tassa yaso ti socati, mayham$ ayaso ti socati, tassa pasam$sa# ti socati, mayham$ ninda# ti socati, tassa sukhan ti socati, mayham$ dukkhan ti socati; so sakkato garukato ma#nito pu#jito apacito la#bhi# ci#varapin$d$apa#tasena#sanagila#napaccayabhe- sajjaparikkha#ra#nam$, aham asmi asakkato agarukato ama#nito apu#jito anapacito na la#bhi# ci#varapin$d$apa#tasena#- sanagila#napaccayabhesajjaparikkha#ra#nan ti socati kilamati paridevati uratta#l$im$ kandati sammoham$ a#pajjati# ti pari- devati socati. ^Hi#nava#do^ ti hi#nava#do nihi#nava#do pari- hi#nava#do pariha#pitava#do na paripu#riva#do ti, paridevati socati hi#nava#do. ^Upaccaga# man ti anutthuna#ti#^ ti. So ^mam$^ va#dena va#dam$ accaga# upaccaga# atikkanto samatikkanto vi#tivatto ti evam pi ^upaccaga# man ti^ ; athava# va#dena va#dam$ abhibhavitva# ; ajjhottharitva# pariya#ditva# madditva# carati viharati iriyati vattati pa#leti yapeti ya#peti# ti, evam pi upaccaga# man ti. ^Amutthuna#^ vuccati va#ca#pala#po vippala#po la#lappo la#lap- pa#yana# la#lappa#yitattan ti, upaccaga# man ti anutthuna#ti. Ten a#ha Bhagava# : Yam assa va#dam$ parihi#nam a#hu apa#hatam$ pan~havimam$saka# ye, paridevati socati hi#nava#do, upaccaga# man ti anutthuna#ti# ti. Ete viva#da# saman$esu ja#ta#, etesu uggha#tinigha#ti hoti, etam pi disva# virame kathojjam$, na h' an~n~ad-atth' atthi pasam$sa- la#bha#. ^Ete viva#da# saman$esu ja#ta#^ ti. Saman$a# ti ye keci ito bahiddha# paribba#jupagata# paribba#jakasama#panna#. Ete dit$t$hikalaha# dit$t$hibhan$d$ana# dit$t$hiviggaha# dit$t$hiviva#da# dit$t$himedhaga# ^saman$esu ja#ta#^ san~ja#ta# nibbatta# abhinib- batta# pa#tubhu#ta# ti, ete viva#da# saman$esu ja#ta#. ^Etesu uggha#tinigha#ti hoti# ti. Jayapara#jayo hoti, la#bha#- la#bho hoti, yasa#yaso hoti, ninda#pasam$sa# hoti, sukhaduk- kham$ hoti, somanassadomanassam$ hoti, it$t$ha#nit$t$ham$ hoti, anunayapatigham$ hoti, uggha#tinigha#ti hoti, anuro- dhavirodho hoti; jayena cittam$ uggha#titam$ hoti, para#- jayena cittam$ nigha#titam$ hoti, la#bhena cittam$ uggha#titam$ hoti, ala#bhena cittam$ nigha#titam$ hoti, yasena cittam$ uggha#titam$ hoti, ayasena cittam$ nigha#titam$ hoti, pasam$- sa#ya cittam$ uggha#titam$ hoti, ninda#ya cittam$ nigha#titam$ hoti, sukhena cittam$ uggha#titam$ hoti, dukkhena cittam$ nigha#titam$ hoti, somanassena cittam$ uggha#titam$ hoti, domanassena cittam$ nigha#titam$ hoti, un$n$atiya# cittam$ uggha#titam$ hoti, on$atiya# cittam$ nigha#titam$ hoti# ti, etesu uggha#tinigha#ti hoti. ^Etam pi disva# virame kathojjan^ ti. ^Etam$ pi disva#^ ti etam a#di#navam$ disva# passitva# tulayitva# ti#rayitva# vibha#va- yitva# vibhu#tam$ katva# dit$t$hikalahesu dit$t$hibhan$d$anesu dit$t$hiviggahesu dit$t$hiviva#desu dit$t$himedhagesu# ti. Etam pi disva# ^virame kathojjan^ ti. Kathojjam$ vuccati kalaho bhan$d$anam$ viggaho viva#do medhagam$ ; athava# kathojjan ti anojavanti# sa# katha#. Kathojjam$ na kareyya, kalaham$ na kareyya, bhan$d$anam$ na kareyya, viggaham$ na kareyya, viva#dam$ na kareyya, medhagam$ na kareyya, kalahabhan$- d$anaviggahaviva#damedhagam$ pajaheyya vinodeyya byan- ti#kareyya anabha#vam$ gameyya, kalahabhan$d$anavigga- haviva#damedhaga# a#rato assa, virato pat$ivirato nikkhanto nissat$t$ho vippayutto visam$yutto vimariya#dikatena ce- tasa# vihareyya# ti, etam pi disva# virame kathojjam. ^Na h'an~n~ad-atth' atthi pasam$sala#bha#^ ti. Pasam$sala#bha# an~n~o attho n'atthi attattho va# parattho va# ubhayattho va#, dit$t$hadhammiko va# attho sampara#yiko va# attho, utta#no va# attho gambhi#ro va# attho, gu#l$ho va# attho pat$icchanno va# attho, neyyo va# attho ni#to va# attho, anavajjo va# attho, nikkileso va# attho, voda#no va# attho, paramattho va# attho - n'atthi na samvijjati n'upalabbhati# ti, na h'an~n~ad-atth' atthi pasam$sala#bha#. Ten'aha Bhagava# : Ete viva#da# saman$esu ja#ta#, etesu uggha#tinigha#ti hoti, etam pi disva# virame kathojjam$, na h'an~n~ad-atth' atthi pasam$sala#bha# ti. Pasam$sito va# pana tattha hoti akkha#ya va#dam$ parisa#ya majjhe, so hassati un$n$amati-cca tena pappuyya tam attham$ yatha# mano ahu. ^Pasam$sito va# pana tattha hoti#^ ti. ^Tattha#^ ti saka#ya dit$thiya# saka#ya khantiya# saka#ya ruciya# saka#ya laddhiya#. Pasam$sito thomito kittito van$n$ito ^hoti#^ ti, pasam$sito va# pana tattha hoti. ^Akkha#ya va#dam$ parisa#ya majjhe^ ti. Khattiyaparisa#ya va# bra#hman$aparisa#ya va# gahapatiparisa#ya va# saman$apari- sa#ya va# ^majjhe^ attano ^va#dam$ akkha#ya^ a#cikkhitva# anuva#- dam$ akkha#ya a#cikkhitva# thambhayitva# bru#hayitva# di#pa- yitva# jotayitva# voharitva# pariggan$hitva# ti, akkha#ya va#dam$ parisa#ya majjhe. ^So hassati un$n$amati-cca tena# ti. ^So tena^ jayatthena tut$t$ho hoti hat$t$ho pahat$t$ho attamano paripun$n$asam$- kappo ; athava# dantavidam$sakam$ hasama#no ti, so ^hassati.^ ^Un$n$amati-cca tena#^ ti so tena jayatthena un$n$ato hoti un$n$amo dhajo sampagga#ho ketukamyata# cittassa# ti, so hassati un$n$amati-cca tena. ^Pappuyya tam attham$ yatha#mano ahu#^ ti. ^Tam$ jayat-^ ^tham pappuyya^ pa#pun$itva# adhigantva# vinditva# pat$ilab- hitva# ^yatha#mano ahu#^ ti yatha#mano ahu, yatha#citto ahu, yatha#sam$kappo ahu, yatha#vin~n~a#n$o ahu# ti, pappuyya tam attham$ yatha#mano ahu. Ten' a#ha Bhagava# : Pasam$sito va# pana tattha hoti akkha#ya va#dam$ parisa#ya majjhe, so hassati un$n$amati-cca tena pappuyya tam attham$ yatha#mano ahu# ti. Ya# un$n$ati#, sa# 'ssa vigha#tabhu#mi, ma#na#tima#nam$ vadate pan' eso, etam pi disva# na viva#dayetha, na hi tena suddhim$ kusala# vadanti. ^Ya# un$n$ati# sa# 'ssa vigha#tabhu#mi#^ ti. ^Ya# un$n$ati#^ un$n$amo dhajo sampagga#ho ketukamyata# cittassa ^sa#^ tassa ^vigha#ta-^ ^bhu#mi^ uggha#tabhu#mi pi#l$anabhu#mi ghat$t$anabhu#mi upad- davabhu#mi upasaggabhu#mi# ti, ya# un$n$ati# sa# 'ssa vigha#ta- bhu#mi. ^Ma#na#tima#nam$ vadate pan' eso^ ti. So puggalo ma#nan~ ca vadati atima#nan~ ca vadati# ti, ma#na#tima#nam$ vadate pan' eso. ^Etam pi disva# na viva#dayetha#^ ti. ^Etam$^ a#di#navam$ ^disva#^ passitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva#, dit$t$hikalahesu dit$t$hibhan$d$anesu dit$t$hiviggahesu dit$t$hiviva#desu dit$t$himedhagesu# ti, etam pi disva#. Na ^viva#dayetha#^ ti na kalaham$ kareyya, na bhan$d$anam$ kareyya, na viggaham$ kareyya, na viva#dam$ kareyya, na medhagam$ kareyya, kalahabhan$d$anaviggahaviva#da- medhagam$ pajaheyya vinodeyya byanti#kareyya anabha#vam$ gameyya, kalahabhan$d$anaviggahaviva#damedhaga# a#rato assa, virato pat$ivirato nikkhanto patinissat$t$ho vippa- mutto visam$yutto vimariya#dikatena cetasa# vihareyya# ti, etam pi disva# na viva#dayetha. ^Na hi tena suddhim$ kusala# vadanti#^ ti. ^Kusala#^ ti ye te khandhakusala# dha#tukusala# a#yatanakusala# pat$iccasamup- pa#dakusala# satipat$t$ha#nakusala# sammappadha#nakusala# iddhippa#dakusala# indriyakusala# balakusala# bojjhan%ga- kusala# maggakusala# phalakusala# nibba#nakusala#. Te kusala# dit$t$hikalahena dit$t$hibhan$d$anena dit$t$hiviggahena dit$t$hiviva#dena dit$t$himedhagena ^suddhim$^ visuddhim$ pari- suddhim$ muttim$ vimuttim$ parimuttim$ ^na vadanti^ na kathenti na bhan$anti na di#payanti na voharanti# ti, na hi tena suddhim$ kusala# vadanti. Ten' a#ha Bhagava# : Ya# un$n$ati#, sa# 'ssa vigha#tabhu#mi, ma#na#tima#nam$ vadate pan' eso, etam pi disva# na viva#dayetha, na hi tena suddhim$ kusala# vadanti# ti. Su#ro yatha# ra#jakhada#ya put$t$ho abhigajjam eti pat$isu#ram iccham$, yen' eva so tena palehi su#ra, pubb' eva n' atthi# yadidam$ yu- dha#ya. ^Su#ro yatha# ra#jakhada#ya put$t$ho^ ti. ^Su#ro^ ti su#ro vi#ro vikkanto abhi#ru# achambhi# anutra#si# apala#yi#. ^Ra#jakha-^ ^da#ya put$t$ho^ ti ra#jakha#dani#yena ra#jabhojani#yena put$t$ho posito a#pa#dito pat$ipa#dito vad$d$hito ti, su#ro yatha# ra#ja- khada#ya put$t$ho. ^Abhigajjam eti pat$isu#ram icchan^ ti, So gajjanto uggaj- janto ^abhigajjanto^ eti upeti upagacchati ^pat$isu#rm$^ pat$i- pu#risam$ pat$isattum$ pat$imallam$ ^icchanto^ sa#diyanto pattha- yanto pihayanto abhijappanto ti, abhigajjam eti pat$isu#ram iccham$. ^Yen' eva so tena palehi su#ra# ti. ^Yen' eva so^ dit$t$hi- gatiko ^tena palehi :^ ten' eva vaja, tena gaccha, tena abhikkama; so tuyham$ pat$isu#ro pat$ipu#riso pat$isattu pat$imallo ti, yen' eva so tena palehi su#ra. ^Pubb' eva n' atthi# yadidam$ yudha#ya#^ ti. ^Pubb' eva^ bodhiya# mu#le ye pat$isenikara# kilesa# pat$ilomakara# pat$i- kan$t$akakara# pat$ipakkhakara#, te ^n' atthi^ na santi na sam$vijjanti n' upalabbhanti, pahi#na# samucchinna# vu#pa- santa# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha#. ^Yadidam$ yudha#ya#^ ti yadidam$ yuddhattha#ya kalahattha#ya bhan$d$anattha#ya viggahattha#ya viva#dattha#ya medhagat- tha#ya# ti' pubb' eva n' atthi# yadidam$ yudha#ya. Ten' a#ha Bhagava# : Su#ro yatha# ra#jakhada#ya put$t$ho abhigajjam eti pat$isu#ram iccham$, yen' eva so tena palehi su#ra, pubb' eva n' atthi# yadidam$ yudha#ya# ti. Ye dit$t$him uggayha viva#diyanti, idam eva saccan ti ca va#diyanti, te tvam$ vadassu# na hi te 'dha atthi va#damhi ja#te pat$isenikatta# ^Ye ditthim uggayha viva#diyanti#^ ti. ^Ye^ dva#sat$t$hiya# dit$t$higata#nam$ an~n~ataran~n~ataram dit$t$higatam$ gahetva# uggahitva# gan$hitva# para#masitva# abhinivisitva# ^viva#-^ ^diyanti,^ kalaham$ karonti, bhan$d$anam$ karonti, viggaham$ karonti, viva#dam$ karonti, medhagam$ karonti: na tvam$ imam$ dhammavinayam$ a#ja#na#si aham$ imam$ dhamma- vinayam$ a#ja#na#mi; kim$ tvam$ imam$ dhammavinayam$ a#ja#nissasi? miccha#pat$ipanno tvam asi, aham asmi samma#- pat$ipanno ; sahitam me, asahitan te ; pure vacani#yam$, paccha# avaca ; paccha# vacani#yam$, pure avaca ; adhi- cin$n$an te vipara#vattam$, a#ropito te va#do, niggahito si, cara, va#dappamokkha#ya nibbedhehi va# sace pahosi# ti, ye dit$t$him uggayha viva#diyanti. ^Idam eva saccan ti ca va#diyanti#^ ti. Sassato loko, ^idam^ ^eva saccam$,^ mogham an~n~an ^ti va#diyanti^ kathenti bhan$anti di#payanti voharanti. Asassato loko . . . pe . . . n' eva hoti na na hoti tatha#gato param$maran$a#, idam eva saccam$, mogham an~n~an ti va#diyanti kathenti bhan$anti di#payanti voharanti# ti, idam eva saccan ti ca va#diyanti. ^Te tvam$ vadassu#, na hi te 'dha atthi va#damhi ja#te pat$i-^ ^senikatta#^ ti. ^Te tvam$,^ dit$t$higatike ^vadassu#^ va#dena va#dam$ niggahena niggaham$, pat$ikkammena pat$ik- kammam$, visesena visesam, pat$ivisesena pat$ivisesam$, a#vedhiya#ya a#vedhiyam$, nibbedhiya#ya nibbedhiyam$, chedena chedam$, man$d$alena man$d$alam$ ; te tuyham$ pat$isu#ra# pat$i- purisa# pat$isattu# pat$imalla# ti te tvam$ vadassu. Na hi te 'dha atthi va#damhi ja#te pat$isenikatta# ti: ^va#de ja#te^ san~ja#te nibbatte abhinibbatte pa#tubhu#te ye ^pat$isenikatta#^ pat$i- lomakatta# pat$ikan$t$akakatta# pat$ipakkhakatta# kalaham$ kareyyum$, bhan$d$anam$ kareyyum$, viggaham kareyyum$, viva#dam$ kareyyum$, medhagam$ kareyyum$, ^te n' atthi^ na santi na sam$vijjanti n' upalabbhanti, pahi#na# samucchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, te tvam$ vadassu# na hi te 'dha atthi va#damhi ja#te pat$isenikatta#. Ten' a#ha Bhagava# : Ye dit$t$him uggayha viva#diyanti, idam eva saccan ti ca va#diyanti, te tvam$ vadassu na hi te 'dha atthi va#damhi ja#te pat$isenikatta# ti. Visenikatva# pana ye caranti dit$t$hi#hi dit$t$him$ avirujjhama#na#, tesu tvam$ kim$ labhetho Pasu#ra, yesi#dha n' atthi# param uggahi#tam$. ^Visenikatva# pana ye caranti#^ ti. Sena# vuccati ma#rasena# : ka#yaduccaritam$ ma#rasena#, vaci#duccaritam$ ma#rasena#, mano- duccaritam$ ma#rasena#, ra#go ma#rasena#, doso ma#rasena#, moho ma#rasena#, kodho upana#ho makkho pam$a#so issa# macchariyam$ ma#ya# sa#t$heyyam$ thambho sa#rambho ma#no atima#no mado pama#do sabbe kilesa# sabbe duccarita# sabbe daratha# sabbe paril$a#ha# sabbe santa#pa# sabba#kusala- bhisam$kha#ra# ma#rasena#. Vuttam$ h' etam$ Bhagavata# : *Ka#ma# te pat$hama# sena#, dutiya#rati vuccati . . . pe . . . jetva# ca labhate sukhan ti. Yato catu#hi ariyamaggehi sabba# ca ma#rasena# sabbe ca pat$isenikara# kilesa# jita# ca para#jita# ca bhagga# vippa- lugga# parammukha# ; tena vuccanti ^visenikatva# ye^ ti arahanto khi#n$a#sava#. ^Caranti#^ ti caranti viharanti iri- yanti vattenti pa#lenti yapenti ya#penti# ti, visenikatva# pana ye caranti. ^Dit$t$hi#hi dit$t$him$ avirujjhama#na#^ ti. Yesam$ dva#sat$t$hi dit$t$higata#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$ipas- saddha#ni abhabbuppattika#ni n~a#n$aggina# dad$d$ha#ni ; te dit$t$hi#hi dit$t$him$ avirujjhama#na# aghat$t$iyama#na# appat$ihan~- n~ama#na# appat$ihatama#na# ti, dit$t$hi#hi dit$t$him$ avirujjhama#na#. ^Tesu tvam$ kim$ labhetho Pasu#ra#^ ti ; tesu arahantesu khi#n$a#savesu kim$ labhetho pat$isu#ra pat$ipurisa pat$isattu pat$imalla# ti, tesu tvam$ kim$ labhetho Pasu#ra . ^Yesi#dha n' atthi# param uggahi#tan^ ti yesam$ arahanta#nam$ khi#n$a#sava#nam$ idam$ paramam$ aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaran ti gahitam$ para#mat$t$ham$ ajjhositam$ adhimuttam$ n'atthi na sam$vijjati n' upalam- bhati; pahi#nam$ samucchinnam$ vu#pasantam$ pat$ipassad- dham$ abhabbuppattikam$ n~a#n$aggina# dad$d$han ti, yesi#dha n' atthi# param uggahi#tam$. Ten'a#ha Bhagava# : Visenikatva# pana ye caranti dit$t$hi#hi dit$t$him$ avirujjhama#na#, tesu tvam$ kim$ labhetho Pasu#ra, yesi#dha n'atthi# param uggahi#tan ti. Atha tvam$ pavitakkam a#gama# manasa# dit$t$higata#ni cintayanto, dhonena yugam$ sama#gama#, na hi tvam$ sakkhasi sampaya#tave. ^Atha tvam$ pavitakkam a#gama#^ ti. ^Atha#^ ti padasandhi padasam$saggo padapa#ripu#ri akkharasamava#yo byan~jana- silit$t$hata# pada#nupubbata#-m-etam$, atha# ti. ^Pavitakkam^ ^a#gama#^ ti takkento vitakkento sam$kappento : Jayo nu kho me bhavissati, para#jayo nu kho me bhavissati? ka- tham$ niggaham$ karissa#mi? katham$ pat$ikammam$ karis- sa#mi? katham$ visesam$ karissa#mi katham$ pat$ivisesam$ karissa#mi ? katham$ a#vedhiyam$ karissa#mi? katham$ nibbe- dhiyam$ karissa#mi? katham$ chedam$ karissa#mi? katham$ man$d$alam$ karissa#mi# ? ti evam$ takkento vitakkento sam$- kappento a#gato 'si upa#gato 'si sampatto 'si maya# saddhim$ sama#gato si# ti, atha tvam$ pavitakkam a#gama#. ^Manasa# dit$t$higata#ni cintayanto^ ti. ^Mano^ ti yam cittam$ mano ma#nasam$ hadayam$ pan$d$aram$ mano mana#yatanam$ manindriyam$ vin~n~a#n$am$ vin~n~a#n$akkhandho, tajja# mano- vin~n~a#n$adha#tu. Cittena ^dit$t$higata#ni^ cintento vicintento ; sassato loko ti va#, asassato loko ti va# . . . pe . . . n'eva hoti na na hoti tatha#gato param$maran$a# ti va# ti, manasa# dit$t$higata#ni cintayanto. ^Dhonena yugam$ sama#gama#, na hi tvam$ sakkhasi sampa-^ ^ya#tave^ ti. Dhona# vuccati pan~n~a# ; ya# pan~n~a# paja#nana# . . . pe . . . amoho dhammavicayo samma#dit$t$hi. Kim$- ka#ran$a# dhona# vuccati pan~n~a#? Ta#ya pan~n~a#ya ka#yaduc- caritam$ dhutan~ ca dhotan~ ca sandhotan~ ca niddhotan~ ca . . . pe . . . sabba#kusala#bhisam$kha#ra# dhuta# ca dhota# ca sandhota# ca niddhota# ca. Athava# samma#dit$t$hiya# micchadit$t$hi dhuta# ca dhota# ca sandhota# ca niddhota# ca . . . pe . . . samma#vimuttiya# miccha#vimutti dhuta# ca dhota# ca sandhota# ca niddhota# ca; athava# ariyena at$t$han%gikena maggena sabbe akusala#, sabbe duccarita#, sabbe daratha#, sabbe paril$a#ha#, sabbe santa#pa#, sabba#ku- sala#bhisam$kha#ra# dhuta# ca dhota# ca sandhota# ca niddhota# ca. Bhagava# imehi dhoneyyehi dhammehi upeto samu- peto upagato samupagato upapanno samupapanno saman- na#gato ; tasma# Bhagava# dhono. So dhutara#go dhutapa#po dhutakileso dhutaparil$a#ho ti dhono ti. Dhonena yugam$ sama#gama# na hi tvam$ sakkhasi sampaya#tave ti. Pasu#ro paribba#jako na-ppat$ibalo dhonena Buddhena Bhagavata# saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ sa#kacchetum$ sallapitum$ sa#kaccham$ sama#pajji- tum$. Tam$ kissa hetu? Pasu#ro paribba#jako hi#no nihi#no omako la#mako jatukko paritto. So hi Bhagava# aggo ca set$t$ho ca viset$t$ho ca pa#mokkho ca pavaro ca. Yatha# saso na-ppat$ibalo mattena ma#tan%gena saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ ; yatha# kot$t$hako na-ppat$ibalo si#hena migaran~n~a# saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ ; yatha# vacchako tarun$ako dhenupako na-ppat$ibalo usabhena balakkakuna# saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ ; yatha# dham$ko na-ppat$ibalo garu- l$ena venateyyena saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$; yatha# can$d$a#lo na-ppat$ibalo ran~n~a# cakkavattina# saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ ; yatha# pam$supisa#cako na-ppat$ibalo Indena devaran~n~a# saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ ; evam eva Pasu#ro paribba#jako na-ppat$ibalo dhonena Buddhena Bhagavata# saddhim$ yugam$ sama#gama# sama#gantva# yugagga#ham$ gan$hitum$ sa#kacchetum$ sallapitum$ sa#kaccham$ sama#pajjitum$. Tam$ kissa hetu? Pasu#ro paribba#jako hi#napan~n~o nihi#napan~n~o omakapan~n~o la#makapan~n~o jatukkapan~n~o parittapan~n~o. So hi Bhagava# maha#pan~n~o puthupan~n~o ha#sapan~n~o javana- pan~n~o tikkhapan~n~o nibbedhikapan~n~o pan~n~a#ppabheda- kusalo pabhinnan~a#n$o adhigatapat$isambhido catuvesa#raj- jappatto dasabaladha#ri# purisa#sabho purisasi#ho purisana#go purisa#jan~n~o purisadhorayho anantan~a#n$o anantatejo anan- tayaso ad$d$ho mahaddhano dhanava# neta# vineta# anuneta# san~n~a#peta# nijjha#peta# pekkhata# pasa#reta# . So hi Bhagava# anuppannassa maggassa uppa#deta#, asan~ja#tassa maggassa san~ja#neta#, anakkha#tassa maggassa akkha#ta#, maggan~n~u# maggavidu# maggakovido; magga#nuga# ca pan' assa etarahi sa#vaka# viharanti paccha# samanna#gata#. So hi Bhagava# ja#nam$ ja#na#ti, passam$ passati, cakkhubhu#to n~a#n$abhu#to dhammabhu#to brahmabhu#to vatta# pavatta#, atthassa ninneta#, amatassa da#ta#, dhammasa#mi tatha#gato. N' atthi tassa Bhagavato an~n~a#tam$ adit$t$ham$ aviditam$ asacchikatam$ aphusitam$ pan~n~a#ya ; ati#tam$ ana#gatam$ paccuppannam$ upa#da#ya sabbe dhamma# sabba#ka#rena Buddhassa Bhagavato n~a#n$amukhe a#pa#tham$ a#gacchanti; yam$ kin~ci neyyam$ na#ma atthi ja#nitabbam$, attattho va# parattho va# ubhayattho va#, dit$t$hadhammiko va# attho sampara#yiko va# attho, utta#no va# attho gambbi#ro va# attho, gu#l$ho va# attho pat$icchanno va# attho, neyyo va# attho ni#to va# attho, anavajjo va# attho, nikkileso va# attho, voda#no va# attho, paramattho va# attho, sabban tam$ anto buddhan~a#n$e parivattati. Sabbam$ ka#yakammam$ Buddhassa Bhaga- vato n~a#n$a#nuparivattati, sabbam$ vaci#kammam$ n~a#n$a#nupari- vattati, sabbam$ manokammam$ n~a#n$a#nuparivattati. Ati#te Buddhassa Bhagavato appat$ihatam$ n~a#n$am$, ana#gate Bud- dhassa Bhagavato appat$ihatam$ n~a#n$am$, paccuppanne Buddhassa Bhagavato appat$ihatam$ n~a#n$am$. Ya#vatakam$ neyyam$ ta#vatakam$ n~a#n$am$, ya#vatakam$ n~a#n$am$ ta#vatakam$ neyyam$ ; neyyapariyantikam$ n~a#n$am$, n~a#n$apariyantikam$ neyyam$. Neyyam$ atikkamitva# n~a#n$m$ na-pparivattati, n~a#n$am$ atikkamitva# neyyapatho n' atthi, an~n~aman~n~apariyantat$t$ha#yino te dhamma#. Yatha# dvinnam$ samuggapat$ala#nam$ samma#phusita#nam$ het$t$himam$ samug- gapat$alam$ uparimam$ na#tivattati, uparimam$ samuggapa- t$alam$ het$t$himam$ na#tivattati, an~n~aman~n~apariyantat$t$ha#- yino ; evam eva Buddhassa Bhagavato neyyan~ ca n~a#n$an~ ca an~n~aman~n~apariyantat$t$ha#yino : ya#vatakam$ neyyam$ ta#vatakam$ n~a#n$am$, ya#vatakam$ n~a#n$am$ ta#vatakam$ neyyam$ ; neyyapariyantikam$ n~a#n$am$, n~a#n$apariyantikam$ neyyam$, neyyam$ atikkamitva# n~a#n$am$ na-pparivattati , n~a#n$am$ atikkamitva# neyyapatho n' atthi ; an~n~aman~n~apariyan- tat$t$ha#yino te dhamma#. Sabbadhammesu Buddhassa Bhagavato n~a#n$am$ pavattati, sabbe dhamma# Buddhassa Bhagavato a#vajjanapat$ibaddha# a#kam$khapat$ibaddha# manasika#rapat$ibaddha# cittuppa#da- pat$ibaddha#, sabbasattesu Buddhassa Bhagavato n~a#n$am$ pavattati ; sabbesam$ satta#nam$ Bhagava# a#sayam$ ja#na#ti anusayam$ ja#na#ti caritam$ ja#na#ti adhimuttim$ ja#na#ti, appara- jakkhe maha#rajakkhe tikkhindriye mudindriye sva#ka#re dva#ka#re suvin~n~a#paye duvin~n~a#paye bhabba#bhabbe satte paja#na#ti. Sadevako loko sama#rako sabrahmako sassa- man$abra#hman$i# paja# sadevamanussa# anto buddhan~a#n$e parivattati. Yatha# ye keci macchakacchapa# antamaso timitimin%galam$ upa#da#ya anto maha#samudde parivattanti; evam eva sadevako loko sama#rako sabrahmako sassa- man$abra#hman$i# paja# sadevamanussa# anto buddhan~a#n$e parivattati. Yatha# ye keci pakkhi# antamaso garul$am$ venateyyam$ upa#da#ya a#ka#sassa padese parivattanti, evam eva ye pi te Sa#riputtasama# pan~n~a#ya te pi Buddhan~a#n$assa padese parivattanti. Buddhan~a#n$am$ deva- manussa#nam$ pan~n~am$ pharitva# abhibhavitva# tit$t$hati. Ye pi te khattiyapan$d$ita# bra#hman$apan$d$ita# gahapati- pan$d$ita# saman$apan$d$ita# nipun$a# kataparappava#da# va#lave- dhiru#pa# vobhindanta# man~n~e caranti pan~n~a#gatena dit$t$hi- gata#ni, te pan~he abhisam$kharitva# abhisam$kharitva# tatha#- gatam$ upasam$kamitva# pucchanti gu#l$ha#ni ca pat$icchanna#ni ca, kathita# ca visajjita# ca te pan~ha# Bhagavata# honti niddit$t$haka#ran$a# upakkhittaka# ca. Te Bhagavato sam- pajjanti. Atha kho Bhagava# tattha atirocati yadidam$ pan~n~a#ya# ti, dhonena yugam$ sama#gama# na hi tvam$ sakkhasi sampaya#tave. Ten' a#ha Bhagava# : Atha tvam$ pavitakkam a#gama# manasa# dit$t$higata#ni cintayanto, dhonena yugam$ sama#gama#, na hi tvam$ sakkhasi sampaya#tave ti. AT$T$HAMO PASU#RASUTTANIDDESO NIT$T$HITO. NAVAMO MA#GANDIYASUTTANIDDESO . Disva#na Tan$ham$ Aratin~ ca Ra#gam$ na#hosi chando api methunasmim$; kim' ev' idam$ muttakari#sapun$n$am$, pa#da# pi nam$ samphusitum$ na icche. ^Disva#na Tan$ham$ Aratin~ ca Ra#gam$ na#hosi chando api^ ^methunasimin^ ti Tan$han# ca Aratin~ ca Ra#gan~ ca ma#radhi#taro disva# passitva#, methunadhamme chando va# ra#go va# pemam$ va# na#hosi# ti, disva#na Tan$ham$ Aratin~ ca Ra#gam$ na#hosi chando api methunasmim$. ^Kim' ev' idam$ muttakari#sapun$n$am$ pa#da# pi nam$ sam-^ ^phusitum$ na icche^ ti kim' ev' idam$ sari#ram muttapun$n$am$ kari#sapun$n$am$ semhapunnam$ rudhirapun$n$am at$t$hisam$- gha#t$am$ nha#rusambandham$ rudhiramam$sa#valepanam$ camma#vanaddham$ chaviya# pat$icchannam$ chidda#va- chiddam$ uggharim$ maggharim$ kimisam$ghanisevitam$ na#na#kalimalaparipu#ram$ pa#dena akkamitum$ na icchey- yam$. Kuto pana sam$va#so va# sama#gamo va# ti, kim ev' idam$ muttakari#sapun$n$am$ pa#da# pi nam$ samphusitum$ na icche. Anacchariyan~ c' etam$ manusso yam$ dibbe ka#me patthayanto ma#nussake ka#me na iccheyya, ma#nussake va# ka#me patthayanto dibbe ka#me na iccheyya ; yam$ tvam$ ubho pi na icchasi, na sa#diyasi na patthesi na pihesi na#bhijappasi, kin te dassanam$, katama#ya tvam$ dit$t$hiya# samanna#gato ? ti pucchati# ti. Ten' a#ha Bhagava# : Disva#na Tan$ham$ Aratin~ ca Ra#gam$ na#hosi chando api methunasmim$ ; kim' ev' idam$ muttakari#sapun$n$am$, pa#da# pi nam$ samphusitum$ na icche ti. Eta#disan~ ce ratanam$ na icchasi na#rim$ narindehi bahu#hi patthitam$, dit$t$higatam$ si#lavata#nuji#vitam$ bhavu#papattin~ ca vadesi ki#disam$. Idam$ vada#mi# ti na tassa hoti Ma#gandiya# ti Bhagava# dhammesu niccheyya samuggahi#tam$, passan~ ca dit$t$hi#su anuggaha#ya ajjhattasantim$ pacinam$ adassam$. ^Idam$ vada#mi# ti na tassa hoti#^ ti. ^Idam$ vada#mi#^ ti idam$ vada#mi, etam$ vada#mi, ettakam$ vada#mi, etta#vata# vada#mi, idam$ dit$t$higatam$ vada#mi, sassato loko ti va# . . . pe . . . n' eva hoti na na hoti tatha#gato param$maran$a# ti va# ti. ^Na tassa hoti#^ ti na mayham$ hoti etta#vata# vada#mi# ti na tassa hoti# ti, idam$ vada#mi# ti na tassa hoti. ^Ma#gandiya# ti Bhagava# tam$ bra#hman$am$ na#mena a#lapati. ^Bhagava#^ ti ga#rava#dhivacanam$ . . . pe . . . sacchika# pan~n~atti ; yadidam$ Bhagava# ti, Ma#gandiya# ti Bhagava#. ^Dhammesu niccheyya samuggahi#tan^ ti. ^Dhammesu^ dva#sat$- t$hiya# dit$t$higatesu. ^Niccheyya#^ ti nicchinitva# vinicchi- nitva# vicinitva# pavicinitva# tulayitva# ti#rayitva# vibha#- vayitva# vibhu#tam$ katva#, odhigga#ho vilagga#ho varagga#ho kot$t$ha#sagga#ho uccayagga#ho samuccayagga#ho : idam$ saccam$ taccham$ tatham$ bhu#tam$ ya#tha#vam$ aviparittan ti gahitam$ para#mat$t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$ n' atthi na sam$vijjati n' upalabbhati; pahi#nam$ samuc- chinnam$ vu#pasantam$ pat$ipassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$han ti, dhammesu niccheyya samug- gahi#tam$. ^Passan~ ca dit$t$hi#su anuggaha#ya#^ ti dit$t$hi#su a#di#navam$ passanto dit$t$hiyo na gan$ha#mi na para#masa#mi na abhinivisa#mi. Athava# na gan$hitabba# na para#masitabba# na abhinivisitabba# ti, evam pi passan~ ca dit$thi#su anuggaha#ya. Athava# sassato loko, idam eva saccam$ mogham an~n~an ti dit$t$higatam etam$, dit$t$higahan$am$ dit$t$hikanta#ro dit$t$hivisu#ka#yikam$ dit$t$hivipphanditam$ dit$t$hisam$yojanam$ sadukkham$ savigha#tam$ sa-upa#ya#sam$ saparil$a#ham$, na nibbidha#ya , na vira#ga#ya, na nirodha#ya, na upasama#ya, na abhin~n~a#ya, na sambodha#ya, na nibba#- na#ya sam$vattati# ti dit$t$hi#su a#di#navam$ passanto, dit$t$hiyo na gan$ha#mi, na para#masa#mi, na abhinivisa#mi. Athava# na gan$hitabba# na para#masitabba#, na abhinivisitabba# ti, evam pi passan~ ca dit$t$hi#su anuggaha#ya. Asassato loko, antava# loko, anantava# loko, tam$ ji#vam$ tam$ sari#ram$, an~n~am$ ji#vam$ an~n~am$ sari#ram$, hoti tatha#gato param$maran$a#, na hoti tatha#gato param$maran$a#, hoti ca na ca hoti tatha#gato param$maran$a#, n' eva hoti na na hoti tatha#gato param$maran$a#, idam eva saccam$, mogham an~n~an ti dit$t$higatam etam$ dit$t$higahan$am$ dit$t$hikanta#ro dit$t$hivisu#ka#yikam$ dit$t$hivipphanditam$ dit$t$hisam$yojanam$ sadukkham$ savigha#tam$ sa-upa#ya#sam$ saparil$a#ham$, na nibbidha#ya, na vira#ga#ya, na nirodha#ya, na upasama#ya, na abhin~n~a#ya, na sambodha#ya, na nibba#na#ya sam$vattati# ti dit$t$hi#su a#di#navam$ passanto, dit$t$hiyo na gan$ha#mi, na para#masa#mi, na abhinivisa#mi. Athava# na gan$hitabba#, na para#masitabba#, na abhinivisitabba# ti, evam pi passan~ ca dit$t$hi#su anuggaha#ya. Athava# ima# dit$t$hiyo evam$- gahita# evam$-para#mat$t$ha# evam$-gatika# bhavissanti evam$- abhisampara#ya# ti dit$t$hi#su a#di#navam# passanto, dit$t$hiyo na gan$ha#mi, na para#masa#mi, na abhinivisa#mi. Athava# na gan$hitabba#, na para#masitabba#, na abhinivisitabba# ti, evam pi passan~ ca dit$t$hi#su anuggaha#ya. Athava# ima# dit$t$hiyo nirayasam$vattanika# tiraccha#nayonisam$vattanika# pittivisayasam$vattanika# ti dit$t$hisu a#di#navam$ passanto dit$t$hiyo na gan$ha#mi, na para#masa#mi, na#bhinivisa#mi. Athava# na gan$hitabba#, na para#masitabba#, na#bhinivisitabba# ti, evam pi passan~ ca dit$t$hi#su anuggaha#ya. Athava# ima# dit$t$hiyo anicca# sam$khata# pat$iccasamup- panna# khayadhamma# vayadhamma# vira#gadhamma# niro- dhadhamma# ti dit$t$hi#su a#di#navam$ passanto dit$t$hiyo na gan$ha#mi, na para#masa#mi, na#bhinivisa#mi. Athava# na gan$hitabba#, na para#masitabba#, na#bhinivisitabba# ti, evam pi passan~ ca ditthi#su anuggaha#ya. ^Ajjhattasantim$ pacinam$ adassan^ ti ajjhattam$ santim$, ajjhattam$ ra#gassa santim$, dosassa santim$, mohassa santim$, kodhassa upana#hassa makkhassa pal$a#sassa issa#ya mac- chariyassa ma#ya#ya sa#t$heyyassa thambhassa sa#rambhassa ma#nassa atima#nassa madassa pama#dassa sabbakilesa#nam$ sabbaduccarita#nam$ sabbadaratha#nam$ sabbaparil$a#ha#nam$ sabbasanta#pa#nam$ sabba#kusala#bhisam$kha#ra#nam$ santim$ vu#pasantim$ nibbutim$ pat$ipassaddhim$. ^Pacinan^ ti pacinanto vicinanto pavicinanto tula- yanto ti#rayanto vibha#vayanto vibhu#tam$ karonto. Sabbe sam$kha#ra# anicca# ti pacinanto vicinanto pavicinanto tulayanto ti#rayanto vibha#vayanto vibhu#tam$ karonto. Sabbe sam$kha#ra# dukkha# ti, sabbe dhamma# anatta# ti . . . pe . . . yam kin~ci samudayadhammam$ sabban tam$ niro- dhadhamman ti pacinanto vicinanto pavicinanto tula- yanto ti#rayanto vibha#vayanto vibhu#tam$ karonto ^Adassan^ ti adassam$ adakkhim$ passim$ pat$ivijjhin ti, ajjhattasantim$ pacinam$ adassam$. Ten a#ha Bhagava#: Idam$ vada#mi# ti na tassa hoti Ma#gandiya# ti Bhagava# dhammesu niccheyya samuggahi#tam$, passan~ ca dit$t$hi#su anuggaha#ya ajjhattasantim$ pacinam$ adassam$ ti. Vinicchaya# ya#ni pakappita#ni, iti Ma#gandiyo te ve muni# bru#si anuggaha#ya, ajjhattasanti# ti yam etam attham$ katham$ nu dhi#rehi paveditan tam$. ^Vinicchaya# ya#ni pakappita#ni#^ ti. ^Vinicchaya#^ vuccanti dva#sat$t$hi# dit$t$higata#ni dit$t$hivinicchaya#. ^Pakappita#ni#^ ti kappita# abhisam$khata# san$t$hapita# ti pi pakappita#. Athava# anicca# sam$khata# pat$iccasamuppanna# khayadhamma# vayadhamma# vira#gadhamma# nirodhadhamma# viparin$a#- madhamma# ti pi pakappita# ti, vinicchaya# ya#ni pakap- pita#ni. ^Iti Ma#gandiyo^ ti. ^Iti#^ ti padasandhi . . . pe . . . pada#nupubbata#-m-etam, iti# ti . ^Te ve muni# bru#si anuggaha#ya ajjhattasanti# ti yam etam^ ^atthan^ ti. ^Te ve^ ti dva#sat$t$hi dit$t$higata#ni. ^Muni#^ ti monam$ vuccati n~a#n$am$ . . . pe . . . san%gaja#lam aticca so muni# ti. ^Anuggaha#ya#^ ti. Dit$t$hi#su a#di#navam$ passanto dit$t$hiyo na gan$ha#mi, na para#masa#mi, na#bhinivisa#mi# ti paggan$ha#si. ^Ajjhattasanti# ti^ ca bhan$asi. ^Yam etam^ ^atthan^ ti yam$ paramatthan ti, te ve muni# bru#si anuggaha#ya, ajjhattasanti# ti yam etam attham$. ^Katham$ nu dhi#rehi paveditan tan^ ti. ^Kathan nu#^ ti sam$sayapuccha# vimatipuccha# dvel$hakapuccha# anekam$- sapuccha#. Evam$ nu kho, na nu kho, kin nu kho, katham$ nu kho ti, katham$ nu. ^Dhi#rehi#~ ti pan$d$itehi pan~n~avantehi buddhimantehi n~a#n$i#hi vibha#vi#hi medha#vi#hi. ^Paveditan^ ti veditam$ pave- ditam$ a#cikkhitam$ desitam$ pan~n~apitam$ pat$t$hapitam$ vivaritam$ vibhajitam$ utta#ni#katam$ paka#sitan ti, katham$ nu dhi#rehi paveditan tam$. Ten a#ha Bhagava#: Vinicchaya# ya#ni pakappita#ni, iti Ma#gandiyo te ve muni# bru#si anuggaha#ya, ajjhattasanti# ti yam etam attham$ katham$ nu dhi#rehi paveditan tam$? Na dit$t$hiya# na sutiya# na n~a#n$ena, Ma#gandiya# ti Bhagava# si#labbatena# pi na suddhim a#ha adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena, ete ca nissajja anuggaha#ya santo anissa#ya bhavam$ na jappe . ^Na dit$t$hiya# na sutiya# na n~a#n$ena#^ ti. Dit$t$hena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ pari- muttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. Sutena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. Dit$t$hasutena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ pari- muttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. N~a#n$ena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi na di#payasi, na voharasi# ti, na dit$t$hiya# na sutiya# n~a# nan$ena. ^Ma#gandiya# ti Bhagava# tam$ bra#hman$am$ na#mena a#lapati. ^Bhagava#^ ti ga#rava#dhivacanam$ . . . pe . . . sacchika# pan~n~atti, yadidam$ Bhagava# ti, Ma#gandiya# ti Bhagava#. ^Silabbatena# pi na suddhim a#ha# ^ti si#lena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi na voharasi. Vattena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. Si#labbatena# pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi# ti, si#lab- batena# pi na suddhim a#ha. ^Adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena#^ ti. Dit$t$hi pi icchitabba#, dasavatthuka# samma#dit$t$hi : atthi dinnam$, atthi yit$t$ham$, atthi hutam$, atthi sukat$adukka- t$a#nam$ kamma#nam$ phalam$ vipa#ko, atthi ayam$ loko, atthi paro loko, atthi ma#ta#, atthi pita#, atthi satta# opapa#tika#, atthi loke saman$abrahman$a# sammaggata# samma#pat$i- panna#, ye iman~ ca lokam$ paran~ ca lokam$ sayam$ abhin~n~a# sacchikatva# pavedenti# ti. Savanam pi icchitabbam$ : parato ghoso, suttam$ geyyam$ veyya#karan$am$ ga#tha# uda#nam$ itivuttakam$ ja#takam$ abbhu- tadhammam$ vedallam$. N~a#n$am pi icchitabbam$ : kammassakatam$ n~a#n$am$ sacca#- nulomikam$ n~a#n$am$ abhin~n~a# n~a#n$am$ sama#pattin~a#n$am$. Si#lam pi icchitabbam$ : pa#timokkhasam$varo . Vattam pi icchitabbam$ : at$t$ha dhutan%ga#ni, a#ran~n~ikan%gam$ pin$d$apa#tikan%gam$ pam$suku#likan%gam$ teci#varikan%gam$ sapa- da#naca#rikan%gam$ khalupaccha#bhattikan%gam$ nesajjikan%gam$ yatha#santhatikan%gam . ^Adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena#^ ti na pi samma#dit$t$himattena, na pi savanamattena, na pi n~a#n$amattena, na pi si#lamattena, na pi vatta- mattena ajjhattasantipatto hoti, na pi vina# etehi dham- mehi ajjhattasantim$ pa#pun$a#ti; api ca sambha#ra# ime dhamma# honti ajjhattasantim$ pa#pun$itum$ adhigantum$ phasitum$ sacchika#tun ti, adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena. ^Ete ca nissajja anuggaha#ya#^ ti ete kan$hapakkhika#nam$ dhamma#nam$ samuggha#tato paha#nam$ icchitabbam$. Tedha#- tukesu kusalesu dhammesu atammayata# icchitabba#. Yato kan$hapakkhika# dhamma# samuggha#tapaha#nena pahi#na# honti ucchinnamu#la# ta#la#vatthukata# anabha#vam$- gata# a#yatim$ anuppa#dadhamma#, tedha#tukesu ca kusalesu dhammesu atammayata# hoti. Etta#vata# pi na gan$ha#ti, na para#masati, na#bhinivisati. Athava# na gan$hitabba#, na para#masitabba#, na#bhinivisitabba# ti, evam pi ete ca nissajja anuggaha#ya. Yato tan$ha# ca dit$t$hi ca ma#no ca pahi#na# honti, ucchinnamu#la# ta#la#vatthukata# anabha#vam$- gata# a#yatim$ anuppa#dadhamma#, etta#vata# pi na gan$ha#ti, na para#masati, na#bhinivisati# ti, evam pi ete ca nissajja anuggaha#ya. Yato pun~n~a#bhisam$kha#ro ca apun~n~a#bhisam$- kha#ro ca a#n$en~ja#bhisam$kha#ro ca pahi#na# honti, ucchin- namu#la# ta#la#vatthukata# anabha#vam$gata# a#yatim$ anuppa#da- dhamma#, etta#vata# pi na gan$ha#ti, na para#masati, na#bhini- visati# ti, evam pi ete ca nissajja anuggaha#ya. ^Santo anissa#ya bhavam$ na jappe^ ti. ^Santo^ ti ra#gassa santatta# santo, dosassa santatta# santo, mohassa santatta# santo, kodhassa upana#hassa makkhassa pal$a#sassa issa#ya macchariyassa ma#ya#ya sa#t$heyyassa thambhassa sa#ram- bhassa ma#nassa atima#nassa madassa pama#dassa sabba- kilesa#nam$ sabbaduccarita#nam$ sabbadaratha#nam# sabbapari- l$a#ha#nam$ sabbasanta#pa#nam$ sabba#kusala#bhisam$kha#ra#nam$ santatta# samitatta# vu#pasamitatta# vijjha#tatta# nibbutatta# vigatatta# pat$ipassaddhatta# santo vu#pasanto nibbuto pat$ipassaddho ti, santo. ^Anissa#ya#^ ti dve nissaya#, tan$ha#nissayo ca dit$t$hinissayo ca . . . pe . . . ayam$ tan$ha#nissayo . . . pe . . . ayam$ dit$t$hinissayo. Tan$ha#nissayam$ paha#ya, dit$t$hinissayam$ pat$inissajjitva#, cakkhum$ anissa#ya, sotam$ anissa#ya, gha#nam$ anissa#ya, jivham$ anissa#ya, ka#yam$ anissa#ya, manam$ anis- sa#ya, ru#pe sadde gandhe rase phot$t$habbe kulam$ gan$am a#va#sam$ la#bham$ yasam$ pasam$sam$ sukham$ ci#varam$ pin$d$a- pa#tam$ sena#sanam$ gila#napaccayabhesajjaparikkha#ram$ ka#madha#tum$ ru#padha#tum$ aru#padha#tum$ ka#mabhavam$ ru#pabhavam$ aru#pabhavam$ san~n~a#bhavam$ asan~n~a#bhavam$ nevasan~n~a#na#san~n~a#bhavam$ ekavoka#rabhavam$ catuvoka#ra- bhavam$ pan~cavoka#rabhavam$ ati#tam$ ana#gatam$ paccup- pannam$ dit$t$hasutamutavin~n~a#tabbe dhamme anissa#ya agan$hitva# apara#masitva# abhinivisitva# ti, santo anissa#ya. ^Bhavam$ na jappe^ ti ka#mabhavam$ na jappeyya, ru#pa- bhavam$ na jappeyya, aru#pabhavam$ na jappeyya na pajappeyya, na abhijappeyya# ti, santo anissa#ya bhavam$ na jappe. Ten' a#ha Bhagava# : Na dit$t$hiya# na sutiya# na n~a#n$ena, Ma#gandiya# ti Bhagava# si#labbatena# pi na suddhim a#ha adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena, ete ca nissajja anuggaha#ya santo anissa#ya bhavam$ na jappe ti. No ce kira dit$t$hiya# na sutiya# na n~a#n$ena iti Ma#gandiyo si#labbatena# pi na suddhim a#ha adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena, man~n~a#m' aham$ momuham eva dham- mam, dit$t$hiya# eke paccenti suddhim$. . ^No ce kira dit$t$hiya# na sutiya# na n~a#n$ena#^ ti dit$t$hiya# pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ pari- muttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. Sutena pi suddhim$ visuddhim$ parisuddhim muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. Dit$t$hasutena pi suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ pari- muttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi. N~a#n$ena pi suddhim$ visuddhim$ parisuddhim muttim$ vimuttim parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi# ti, no ce kira dit$t$hiya# na sutiya# na n~a#n$ena. ^Iti Ma#gandiyo^ ti. ^Iti#^ ti padasandhi . . . pe . . . anu- pubbata#-m-etam$, iti# ti. ^Ma#gandiyo^ ti tassa bra#hman$assa na#man ti, iti Ma#gandiyo. ^Si#labbatena# pi na suddhim a#ha#^ ti si#lena pi suddhim$ visuddhim$ parisuddhim$; vattena pi suddhim$ visuddhim$ parissuddhim$ si#labbatena# pi suddhim$ visuddhim$ pari- suddhim$ muttim$ vimuttim$ parimuttim$ n' a#ha, na kathesi, na bhan$asi, na di#payasi, na voharasi# ti, si#labbatena# pi na suddhim a#ha. ^Adit$thiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena#^ ti dit$t$hi pi icchitabba# ti evam$ bhan$asi, savanam pi icchi- tabban ti evam$ bhan$asi, n~a#n$am pi icchitabban ti evam$ bhan$asi, si#lam pi icchitabban ti evam$ bhan$asi, vattam pi icchitabban ti evam$ bhan$asi. Na sakkosi ekam$sena anuja#nitum$, na sakkosi ekam$sena pat$ikkhipitun ti, adit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena. ^Man~n~a#m, aham$ momuham eva dhamman^ ti momu#ha- dhammo ayam$ tuyham$ ba#ladhammo an~a#n$adhammo amara#vikkhepadhammo ti evam$ man~n~a#mi, evam$ ja#na#mi, evam$ a#ja#na#mi, evam$ pat$ivijjha#mi# ti, man~n~a#m' aham$ momuham eva dhammam$. ^Dit$thiya# eke paccenti suddhin^ ti dit$t$hiya# eke saman$a- bra#hman$a# suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti : sassato loko, idam eva saccam$, mogham an~n~an ti, dit$t$hiya# eke saman$abra#hman$a# suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ pari- muttim$ paccenti; asassato loko . . . pe . . . n' eva hoti na na hoti tatha#gato pal$am$maran$a#, idam eva saccam$, mogham an~n~an ti dit$t$hiya# eke saman$abra#hman$a# suddhim$ visuddhim$ parisuddhim$ muttim$ vimuttim$ parimuttim$ paccenti# ti, dit$t$hiya# eke paccenti suddhim$. Ten' a#ha so bra#hman$o : ^No^ ce kira dit$t$hiya# na sutiya# na n~a#n$ena iti Ma#gandiyo si#labbatena# pi na suddhim a#ha dit$t$hiya# assutiya# an~a#n$a# asi#lata# abbata# no pi tena, man~n~a#m' aham$ momuham eva dhammam$, dit$t$hiya# eke paccenti suddhin ti. Dit$t$hi#su nissa#ya anupucchama#no Ma#gandiya# ti Bhagava# samuggahi#tesu pamoham a#ga# ito ca na#ddakkhi an$um pi san~n~am$, tasma# tuvam$ momuhato daha#si. ^Dit$t$hisu nissa#ya anupucchama#no^ ti. Ma#gandiyo bra#h- man$o dit$t$him$ nissa#ya dit$t$him$ pucchati, lagganam$ nissa#ya laggan$am$ pucchati, bandhanam$ nissa#ya bandhanam$ pucchati, palibodham$ nissa#ya palibodham$ pucchati. ^Anu-^ ^pucchama#no^ ti punappunam$ pucchati# ti, dit$t$hi#su nissa#ya anupucchama#no. ^Ma#gandiya# ti Bhagava#^ tam$ bra#hman$am$ na#mena a#lapati ^Bhagava#^ ti ga#rava#dhivacanam$ . . . pe . . . sacchika# pan~n~atti yadidam$ Bhagava# ti, Ma#gandiya# ti Bhagava#. ^Samuggahi#tesu pamoham a#ga#^ ti ya# dit$t$hi taya# gahita# para#mat$t$ha# abhinivit$t$ha# ajjhosita# adhimutta# ; tay' eva tvam$ dit$t$hiya# mu#l$ho 'si, pamu#l$ho sammu#l$ho, moham$ a#gato 'si, pamoham$ a#gato 'si, sammoham$ a#gato 'si, andhaka#ram$ pakkhanto 'si# ti, samuggahi#tesu pamoham a#ga#. ^Ito ca na#ddakkhi an$um pi san~n~an^ ti. Ito ajjhattasantito va# pat$ipattito va# dhammadesanato va#, yuttasan~n~am va# pattasan~n~am$ va# lakkhan$asan~n~am$ va# ka#ran$a- san~n~am$ va# t$ha#nasan~n~am$ va# na pat$ilabhasi; kuto n~a#n$an ? ti, evam pi ito ca na#ddakkhi an$um pi san~n~am$. Athava# aniccam$ va# aniccasan~n~a#nulomam$ va#, dukkham$ va# dukkhasan~n~a#nulomam$ va#, anattam$ va# anattasan~n~a#nulomam$ va#, san~n~uppa#damattam$ va# san~n~a#nimittam$ va# na pat$ila- bhasi, kuto n~a#n$an ? ti, evam pi ito ca na#ddakkhi an$um pi san~n~am$. ^Tasma# tuvam$ momuhato daha#si#^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tam$paccaya# tam$nida#na#. ^Momu#ha-^ dhammato ba#ladhammato mu#l$hadhammato an~a#n$adham- mato amara#vikkhepadhammato ^daha#si^ passasi dakkhasi olokesi nijjha#yasi upaparikkhasi# ti, tasma# tuvam$ momu- hato daha#si. Ten' a#ha Bhagava# : Dit$t$hi#su nissa#ya anupucchama#no Ma#gandiya# ti Bhagava# samuggahi#tesu pamoham a#ga# ito ca na#ddakkhi an$um pi san~n~am, tasma# tuvam$ momuhato daha#si# ti. Samo visesi# uda va# nihi#no yo man~n~ati#, so vivadetha tena, ti#su vidha#su avikampama#no samo visesi# ti na tassa hoti. . ^Samo visesi# uda va# nihi#no ^yo man~n~ati# so vivadetha tena#^ ti. Sadiso 'ham asmi# ti va#, seyyo 'ham asmi# ti va#, nihi#no 'ham asmi# ti va# yo man~n~ati, so tena ma#nena, ta#ya dit$t$hiya#, tena va# puggalena, kalaham$ kareyya. bhan$d$anam$ kareyya, viggaham$ kareyya, viva#dam$ kareyya, medhagam$ kareyya : Na tvam$ imam$ dhammavinayam$ a#ja#na#si, aham$ imam$ dhammavinayam$ a#ja#na#mi ; kim$ tvam$ imam$ dhammavinayam$ a#ja#nissasi? miccha#pat$ipanno tvam asi, aham asmi samma#pat$ipanno, sahitam me, asahitan te, pure vacani#yam$ paccha# avaca, paccha# vacani#yam$ pure avaca, adhicin$n$an te vipara#vattam$, a#ropito te va#do, niggahito tvam asi; cara va#dappamokkha#ya, nibbedhehi va# sace pahosi# ti, samo visesi# uda va# nihi#no yo man~n~ati#, so vivadetha tena. ^Ti#su vidha#su avikampama#no samo visesi# ti na tassa hoti#^ ti. Yass' eta# tisso vidha# pahi#na# samucchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika#, n~a#n$aggina# dad$d$ha#, so ti#su vidha#su na kampati, na vikampati; avikampama#- nassa puggalassa sadiso 'ham asmi# ti va#, seyyo 'ham asmi# ti va#, nihi#no 'ham asmi# ti va#, na tassa hoti# ti, na mayham$ hoti# ti, ti#su vidha#su avikampama#no samo visesi# ti na tassa hoti. Ten' a#ha Bhagava# : Samo visesi# uda va# nihi#no yo man~n~ati#, so vivadetha tena, ti#su vidha#su avikampama#no samo visesi# ti na tassa hoti# ti. Saccan ti so bra#hman$o kim$ vadeyya? musa# ti va# so vivadetha kena? yasmim$ samam$ visamam$ va# pi n' atthi, sa kena va#dam$ pat$isam$yujeyya? ^Saccan ti so bra#hman$o kim$ vadeyya#?^ ti. ^Bra#hman$o^ ti sattannam$ dhamma#nam$ ba#hitatta# bra#hman$o . . . pe . . anissito ta#di pavuccati sa brahma# ti. ^Saccan ti so^ ^bra#hman$o kim$ vadeyya#^ ? ti. Sassato loko, idam eva saccam$, mogham an~n~an ti bra#hman$o kim$ vadeyya, kim$ katheyya, kim$ bhan$eyya, kim$ di#payeyya, kim$ vohareyya, asassato loko . . . pe . . . n' eva hoti na na hoti tatha#gato param$- maran$a#, idam eva saccam$, mogham an~n~an ti bra#hman$o kim$ vadeyya, kim$ katheyya, kim$ bhan$eyya, kim$ di#payeyya, kim$ vohareyya# ? ti, saccan ti so bra#hman$o kim$ vadeyya? ^Musa# ti va# so vivadetha kena#?^ ti. Bra#hman$o mayham$ va saccam$, tuyham$ musa# ti kena ma#nena, ka#ya dit$t$hiya#, kena va# puggalena kalaham$ kareyya, bhan$d$anam$ kareyya, viggaham$ kareyya, viva#dam$ kareyya, medhagam$ kareyya : na tvam$ imam$ dhammavinayam$ a#ja#na#si . . . pe . . . nibbedhehi va# sace pahosi#? ti, musa# ti va# so vivadetha kena ? ^Yasmim$ samam$ visamam$ va# pi n' atthi#^ ti. ^Yasmin^ ti yasmim$ puggale arahante khi#n$a#save. Sadiso 'ham asmi# ti ma#no n' atthi, seyyo 'ham asmi# ti atima#no n' atthi, hi#no 'ham asmi# ti oma#no n' atthi, na sam$vijjati, n' upalabbhati, pahi#nam$ samucchinnam$ vu#pasantam$ pat$i- passaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$han ti, yasmim$ samam$ visamam$ va# pi n' atthi. ^Sa kena va#dam$ pat$isam$yujeyya#^ ? ti so kena ma#nena ka#ya dit$t$hiya#, kena va# puggalena va#dam$ pat$isam$yujjeyya pat$iphareyya, kalaham$ kareyya, bhan$d$anam$ kareyya, viggaham$ kareyya, viva#dam$ kareyya, medhagam$ kareyya : na tvam$ imam$ dhammavinayam$ a#ja#na#si . . . pe . . . ni#bbedhehi va# sace pahosi# ? ti, sa kena va#dam$ pat$isam$yu- jeyya? Ten' a#ha Bhagava# : Saccan ti so bra#hman$o kim$ vadeyya ? musa# ti va# so vivadetha kena? yasmim$ samam$ visamam$ va# pi n' atthi, sa kena va#dam$ pat$isam$yujeyya#? ti. Okam paha#ya aniketasa#ri# ga#me akubbam$ muni santhava#ni# ka#mehi ritto apurekkhara#no katham$ na viggayha janena kayira#? *Atha kho Ha#lindaka#ni gahapati yen' a#yasma# Maha#- kacca#no ten' upasam$kami ; upasam$kamitva# a#yasmantam$ Maha#kacca#nam$ abhiva#detva# ekam antam$ nisi#di; ekam antam$ nisinno kho Ha#lindaka#ni gahapati a#yasmantam$ Maha#kacca#nam$ etad avoca: Vuttam idam$ bhante Kacca#na Bhagavata# At$t$hakavaggike Ma#gandiyapan~he: Okam$ paha#ya aniketasa#ri# ga#me akubbam$ muni santhava#ni# ka#mehi ritto, apurekkhara#no katham$ na viggayha janena kayira# ti. Imassa nu kho bhante Kacca#na Bhagavata# sam$khittena bha#sitassa katham$ attho vittha#rena dat$t$habbo ? ti. Ru#padha#tu kho gahapati vin~n~a#n$assa oko, ru#padha#tura#ga- vinibandhan~ ca pana vin~n~a#n$am$ okasa#ri# ti vuccati. Vedana#dha#tu kho gahapati, san~n~a#dha#tu kho gahapati, sam$kha#radha#tu kho gahapati vin~n~a#n$assa oko, sam$kha#ra- dha#tura#gavinibandhan~ ca pana vin~n~a#n$am$ okasari# ti vuccati ; evam$ kho gahapati okasa#ri# hoti. Kathan~ ca gahapati anokasa#ri# hoti? Ru#padha#tuya# kho gahapati yo chando, yo ra#go' ya# nandi, ya# tan$ha#, ye upa#yupa#da#na# cetaso adhit$t$ha#na#bhinivesa#nusaya#, te tatha#- gatassa pahi#na# ucchinnamu#la# ta#la#vatthukata# anabha#vam$ gata# a#yatim$ anuppa#dadhamma#; tasma# tatha#gato ano- kasa#ri# ti vuccati. Vedana#dha#tuya# kho gahapati, san~n~a#- dha#tuya# kho gahapati, sam$kha#radha#tuya# kho gahapati, vin~n~a#n$adha#tuya# kho gahapati yo chando, yo ra#go, ya# nandi, ya# tan$ha#, ye upa#yupa#da#na# cetaso adhit$t$ha#na#bhini- vesa#nusaya#, te tatha#gatassa pahi#na# ucchinnamu#la# ta#la#- vatthukata# anabha#vam$ gata# a#yatim$ anuppa#dadhamma#; tasma# tatha#gato anokasa#ri# ti vuccati; evam$ kho gahapati anokasa#ri# hoti. Kathan~ ca gahapati niketasa#ri# hoti ? Ru#panimitta- niketasa#ravinibandham$ kho gahapati niketasa#ri# ti vuc- cati. Saddanimittagandhanimittarasanimittaphot$t$habba- nimittadhammanimittaniketasa#ravinibandham$ kho gaha- pati niketasa#ri# ti vuccati ; evam$ kho gahapati niketasa#ri# hoti. Kathan~ ca gahapati aniketasa#ri# hoti ? Ru#panimitta- niketasa#ravinibandha# kho gahapati tatha#gatassa pahi#na# ucchinnamu#la# ta#la#vatthukata# anabha#vam$ gata# a#yatim$ anup- pa#dadhamma# ; tasma# tatha#gato aniketasa#ri# ti vuccati. Saddanimittagandhanimittarasanimittaphot$t$habbanimitta- dhammanimittaniketasa#ravinibandha# kho gahapati tatha#- gatassa pahi#na# ucchinnamu#la# ta#la#vatthugata# anabha#vam$ gata# a#yatim$ anuppa#dadhamma# ; tasma# tatha#gato anike- tasa#ri# ti vuccati ; evam$ kho gahapati aniketasa#ri# hoti. Kathan~ ca gahapati ga#me santhavaja#to hoti? Idha gahapati ekacco gihi#hi sam$sat$t$ho viharati, saha- nandi# sahasoki#, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaran$i#yesu attana# voyogam$ a#pajjati. Evam$ kho gahapati ga#me santhavaja#to hoti. Kathan~ ca gahapati ga#me na santhavaja#to hoti? Idha gahapati bhikkhu gihi#hi asam$sat$t$ho viharati, na sahanandi#, na sahasoki#, na sukhitesu sukkhito, na dukkhi- tesu dukkhito, uppannesu kiccakaran$i#yesu na attana# voyogam$ a#pajjati. Evam$ kho gahapati ga#me na santha- vaja#to hoti. Kathan~ ca gahapati ka#mehi aritto hoti? Idha gahapati ekacco ka#mesu avi#tara#go hoti avi#tachando avi#tapemo avi#tapipa#so avi#taparil$a#ho avi#tatan$ho, evam$ kho gahapati ka#mehi aritto hoti. Kathan~ ca gahapati ka#mehi ritto hoti? Idha gaha- pati bhikkhu ka#mesu vi#tara#go hoti vi#tachando vi#tapemo vi#tapipa#so vi#taparil$a#ho vi#tatan$ho; evam$ kho gahapati ka#mehi ritto hoti. Kathan~ ca gahapati purekkhara#no hoti ? Idha gaha- pati ekaccassa evam$ hoti : evam$ru#po siyam$ ana#gatam addha#nan ti, tattha nandim$ samanva#gameti; evam$vedano siyam$, evam$san~n~o siyam$, evam$sam$kha#ro siyam$, evam$- vin~n~a#n$o siyam$ ana#gatam addha#nan ti, tattha nandim$ samanva#gameti; evam$ kho gahapati purekkhara#no hoti. Kathan~ ca gahapati apurekkhara#no hoti ? Idha gaha- pati ekaccassa evam$ hoti : evam$ru#po siyam$ ana#gatam addha#nan ti, tattha nandim$ na samanva#gameti, evam$vedano siyam$, evam$san~n~o siyam$, evam$sam$kha#ro siyam$, evam$vin~n~a#n$o siyam$ ana#gatam addha#nan ti, tattha nandim$ na samanva#gameti; evam$ kho gahapati apurekkhara#no hoti. Kathan~ ca gahapati katham$ viggayha janena katta# hoti'? Idha gahapati ekacco evaru#pim$ katham$ katta# hoti: na tvam$ imam$ dhammavinayam$ a#ja#na#si ... pe ... nibbedhehi va# sace pahosi# ti; evam$ kho gahapati katham$ viggayha janena katta# hoti. Kathan~ ca gahapati katham$ na viggayha janena katta# hoti? Idha gahapati ekacco na evaru#pim$ katham$ katta# hoti#: na tvam$ imam$ dhammavinayam$ a#ja#na#si . . . pe . . . nibbedhehi va# sace pahosi# ti; evam$ kho gahapati katham$ na viggayha janena katta# hoti. Iti kho gahapati yan tam$ vuttam$ Bhagavata# At$t$hakavaggike Ma#gan$d$ikapan~he : Okam paha#ya aniketasa#ri# ga#me akubbam$ muni santhava#ni# ka#mehi ritto apurekkhara#no katham$ na viggayha janena kayira# ti. Imassa kho gahapati Bhagavata# sam$khittena bha#sitassa evam$ vittha#rena attho dat$t$habbo. Ten' a#ha Bhagava# : Okam paha#ya aniketasa#ri# ga#me akubbam$ muni santhava#ni# ka#mehi ritto apurekkhara#no katham$ na viggayha janena kayira# ti. Yehi vivitto vicareyya loke, na ta#ni uggayha vadeyya nago: elambujam$ kan$t$akava#rijam$ yatha# jalena pan%kena c' anu#palittam$, evam$ muni# santiva#do agiddho ka#me ca loke ca anu#palitto. ^Yehi vivitto vicareyya loke^ ti. ^Yehi# ti yehi dit$t$hi- gatehi. ^Vivitto^ ti ka#yaduccaritena vitto vivitto pavi- vitto, vaci#duccaritena manoduccaritena ra#gena . . . pe . . . sabba#kusala#bhisam$kha#rehi vitto vivitto pavivitto. ^Vicareyya#^ ti careyya vihareyya iriyeyya vatteyya pa#leyya yapeyya ya#peyya. ^Loke^ ti manussaloke ti, yehi vivitto vicareyya loke. ^Na ta#ni uggayha vadeyya na#go^ ti. ^Na#go^ ti a#gum$ na karoti# ti na#go ; na gacchati# ti na#go, na#gacchati# ti na#go. Katham$ a#gum$ na karoti# ti na#go? A#gu vuccanti pa#paka# akusala# dhamma# sam$kilesika# ponobbhavika# sadara# dukkha- vipa#ka# a#yatim$ ja#tijara#maran$i#ya#. *A#gum$ na karoti# ti kin~ci loke, Sabhiya# ti Bhagava#, sabbasam$yoge visajja bandhana#ni sabbattha na sajjati vimutto, na#go ta#di vuccate tathatta# ti; evam$ a#gum$ na karoti# ti, na#go. Katham$ na gacchati# ti na#go? Na chanda#gatim$ gac- chati, na dosa#gatim$ gacchati, na moha#gatim$ gacchati, na bhaya#gatim$ gacchati; na ra#gavasena gacchati, na dosa- vasena gacchati, na mohavasena gacchati, na ma#navasena gacchati, na dit$t$hivasena gacchati, na uddhaccavasena gacchati, na vicikiccha#vasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi ya#yati niyyati vuyhati sam$hariyati ; evam$ na gacchati# ti na#go. Katham$ na#gacchati# ti na#go ? Sota#pattimaggena ye kilesa# pahi#na#, te kilese na puneti, na pacceti, na pacca#- gacchati; sakada#ga#mimaggena ana#ga#mimaggena arahatta- maggena ye kilesa# pahi#na#, te kilese na puneti, na pacceti, na pacca#gacchati ; evam$ na#gacchati# ti na#go. ^Na ta#ni uggayha vadeyya na#go^ ti. Na#go na ta#ni dit$t$hi- gata#ni gahetva# uggahetva# gan$hitva# para#masitva# abhini- visitva# vadeyya katheyya bhan$eyya di#payeyya vohareyya: sassato loko asassato loko . . . pe . . . n' eva hoti na na hoti tatha#gato param$maran$a#, idam eva saccam$, mogham an~n~an ti vadeyya katheyya bhan$eyya di#payeyya vohareyya# ti, na ta#ni uggayha vadeyya na#go. ^Elambujam$ kan$t$akava#rijam$ yatha# jalena pan%kena c'^ ^anu#palittan^ ti. ^Elam$^ vuccati udakam$. ^Ambu^ vuccati udakam$. ^Ambujam$^ vuccati padumam$. ^Kan$t$ako^ vuc- cati kharadan$d$o.^Va#ri^ vuccati udakam$ ^Va#rijam$^ vuccati padumam$ va#rijam$va#risambhavam$. ^Jalam$^ vuc- cati udakam$.^Pan%ko^ vuccati kaddamo. Yatha# padumam$ va#rijam$ va#risambhavam$ jalena ca pan%kena ca na limpati, na sam$limpati, n' upalimpati, alittam$ asam$littam$ anupalittan ti, elambujam$ kan$t$akava#rijam$ yatha# jalena pan%kena c' anu#palittam$. ^Evam$ muni# santivado agiddho ka#me ca loke ca anu#palitto^ ti. ^Evan^ ti opammasampat$ipa#dana#. ^Muni#^ ti monam$ ' vuccati n~a#n$am$ . . . pe . . . san%gaja#lam aticca so muni. ^Santivado^ ti santiva#do muni ta#n$ava#do len$ava#do saran$ava#do accutava#do amatava#do nibba#nava#do ti, evam$ muni santivado. ^Agiddho^ ti. Gedho vuccati tan$ha#; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Yassa so gedho pahi#no samucchinno vu#pasanto pat$ipassaddho abhabbuppattiko n~a#n$aggina# dad$d$ho, so vuccati agiddho. So ru#pe agiddho, sadde gandhe rase phot$t$habbe kule gan$e a#va#se la#bhe yase pasam$sa#ya sukhe ci#vare pin$d$atpa#te sena#sane gila#napaccayabhesajjaparikkha#re ka#madha#tuya# ru#padha#tuya# aru#padha#tuya# ka#mabhave ru#pabhave aru#pa- ' bhave san~n~a#bhave asan~n~a#bhave nevasan~n~a#na#san~n~a#bhave ekavoka#rabhave catuvoka#rabhave pan~cavoka#rabhave ati#te ana#gate paccuppanne dit$t$hasutamutavin~n~a#tabbesu dham- mesu ^agiddho^ agadhito amucchito anajjhopanno vi#ta- gedho cattagedho vantagedho muttagedho pahi#nagedho pat$inissat$t$hagedho vi#tara#go cattara#go vantara#go mutta- ra#go pahi#nara#go pat$inissat$t$hara#go niccha#to nibbuto si#tibhu#to sukhapat$isam$vedi# brahmabhu#tena attana# viharati# ti, evam$ muni# santivado agiddho. ^Ka#me ca loke ca anu#palitto^ ti. ^Ka#ma#^ ti uda#nato dve ka#ma#, vatthuka#ma# ca kilesaka#ma# ca . . . pe . . . ime vuccanti vatthuka#ma# . . . pe . . . ime vuccanti kile- saka#ma#. ^Loke^ ti apa#yaloke manussaloke devaloke khandha- loke dha#tuloke a#yatanaloke. ^Lepo^ ti dve lepa#, tan$ha#lepo ca dit$t$hilepo ca . . . pe . . . ayam$ tan$ha#lepo . . . pe . . . ayam$ dit$t$hilepo. Muni tan$ha#lepam$ paha#ya, dit$t$hilepam pat$inissajjitva#, ka#me ca loke ca na limpati, na sam$- limpati, n' upalimpati, alitto asam$litto anupalitto nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#di- katena cetasa# viharati# ti, evam$ muni# santivado agiddho ka#me ca loke ca anu#palitto. Ten' a#ha Bhagava# : Yehi vivitto careyya loke, na ta#ni uggayha vadeyya na#go : elambujam$ kan$t$akava#rijam yatha# jalena pan%kena c' anu#palittam$, evam$ muni# santivado agiddho ka#me ca loke ca anu#palitto ti. Na vedagu# dit$t$hiya# na mutiya sa ma#nam eti, na hi tammayo so, na kammuna# no pi sutena neyyo anu#pani#to sa nivesanesu. ^Na vedagu# dit$t$hiya# na mutiya# sa ma#nam eti#^ ti. ^Na#^ ti pat$ikkhepo. ^Vedagu#^ ti. Vedo vuccati catu#su maggesu n~a#n$am$ pan~n~a# pan~n~indriyam$ pan~n~a#balam$ dhammavicaya- sambojjhan%go vi#mam$sa# vipassana# samma#dit$t$hi. Tehi vedehi ja#tijara#maran$assa antagato antappatto kot$igato kot$ippatto pariyantagato pariyantappatto vosa#nagato vosa#nappatto ta#n$agato ta#n$appatto len$agato len$appatto saran$agato saran$appatto abhayagato abhayappatto accuta- gato accutappatto amatagato amatappatto nibba#nagato nibba#nappatto. Veda#nam$ va# antam$ gato ti vedagu#, vedehi va# antagato ti vedagu#, sattannam$ va# dhamma#nam$ viditatta# vedagu#, sakka#yadit$t$hi vidita# hoti, vicikiccha# vidita# hoti, si#labbatapara#ma#so vidito hoti, ra#go vidito hoti, doso vidito hoti, moho vidito hoti, ma#no vidito hoti, vidit' assa honti pa#paka# akusala# dhamma# sam$kile- sika# ponobbhavika# sadara# dukkhavipa#ka# a#yatim$ ja#tijara#- maran$i#ya# . *Veda#ni viceyya kevala#ni Sabhiya# ti Bhagava# saman$a#nam$ ya#ni p' atthi bra#hman$a#nam$ sabbavedana#su vi#tara#go sabbam$ vedam aticca vedagu# so ti. ^Na dit$t$hiya#^ ti. Tassa dva#sat$t$hi# dit$t$higata#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$ipassaddha#ni abhabbup- pattika#ni n~a#n$aggina# dad$d$ha#ni; so dit$t$hiya# na ya#yati, na niyyati, na vuyhati, na sam$hariyati; na pi tam$ dit$t$hi- gatam$ sa#rato pacceti, na pacca#gacchati# ti, na vedagu# dit$t$hiya#. ^Na mutiya# sa ma#nam eti#^ ti. Mutaru#pena va# paraghosena va# maha#janasammutiya# va# na ma#nam$ eti na upeti, na upagacchati, na gan$ha#ti, na para#- masati, na#bhinivisati# ti, na vedagu# dit$t$hiya# na mutiya# sa ma#nam eti. ^Na hi tammayo so^ ti na tan$ha#vasena dit$t$hivasena tammayo hoti tapparamo tappara#yano. Yato tan$ha# ca dit$t$hi ca ma#no ca pahi#na# honti ucchinnamu#la# ta#la-- vatthukata# anabha#vam$ gata# a#yatim$ anuppa#dadhamma#, etta#vata# na tammayo hoti, na tapparamo, na tappara#- yano ti, na hi tammayo so. ^Na kammuna# no pi sutena neyyo^ ti. ^Na kammunna#^ ti pun~n~a#bhisam$kha#rena va# apun~n~a#bhisam$kha#rena va# a#n$en~ja#- bhisam$kha#rena va# na ya#yati, na niyyati, na vuyhati, na sam$hariyati# ti, na kammuna#. ^No pi sutena neyyo ti sutasuddhiya# va# paraghosena va# maha#janasammutiya# va# na ya#yati, na niyyati, na vuyhati, na sam$hari- yati# ti, na kammuna# no pi sutena neyyo. ^Anu#pani#to sa nivesanesu#^ ti. Upayo ti dve upaya#, tan$hupayo ca dit$t$hupayo ca . . . pe . . . ayam$ tan$hupayo . . . pe . . . ayam$ dit$t$hupayo. Tassa tan$hupayo pahi#no, dit$t$hupayo pat$inissat$t$ho, tan$hupayassa pahi#natta#, dit$it$hu- payassa pat$inissat$t$hatta#, so nivesanesu anupani#to anu- palitto anupagato anajjhosito anadhimutto nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, anu#pani#to sa nivesanesu. Ten' a#ha Bhagava . Na vedagu# dit$t$hiya# na mutiya# sa ma#nam eti, na hi tammayo so, na kammuna# no pi sutena neyyo anu#pani#to sa nivesanesu# ti. San~n~a#virattassa na santi gantha#, pan~n~a#vimuttassa na santi moha#: san~n~an~ ca dit$t$hin~ ca ye aggahesum$, te ghat$t$ayanta# vicaranti loke. ^San~n~a#vimattassa na santi gantha#^ ti yo samathapubban%- gamam$ ariyamaggam$ bha#veti, tassa a#dito upa#da#ya gantha# vikkhambhita# honti; arahattappatte, arahato gantha# ca moha# ca ni#varan$a# ca ka#masan~n~a# bya#pa#dasan~n~a# vihim$sa#- san~n~a# dit$t$hisan~n~a# ca pahi#na# honti, ucchinnamu#la# ta#la#- vatthukata# anabha#vam$ gata# a#yatim$ anuppa#dadhamma# ti, san~n~a#virattassa na santi gantha#. ^Pan~n~a#vimuttassa na santi moha#^ ti yo vipassana#- pubban%gamam$ ariyamaggam$ bha#veti, tassa a#dito upa#da#ya moha# vikkhambhita# honti ; arahattappatte, arahato moha# : ca gantha# ca ni#varan$a# ca ka#masan~n~a# bya#pa#dasan~n~a# vihim$- sa#san~n~a# dit$t$hisan~n~a# ca pahi#na# honti, ucchinnamu#la#- ta#la#vatthukata# anabha#vam$ gata# a#yatim$ anuppa#dadhamma# ti, pan~n~a#vimuttassa na santi moha#. ^San~n~an~ ca dit$t$hin~ ca ye aggahesum$ te ghat$t$ayanta#^ ^vicaranti loke^ ti ye san~n~am$ gan$hanti, ka#masan~n~am$ bya#pa#dasan~n~am$ vihim$sa#san~n~am$, te san~n~a#vasena ghat$t$enti sam$ghat$t$enti. Ra#ja#no pi ra#ju#hi vivadanti, khattiya# pi khattiyehi vivadanti ; bra#hman$a# pi bra#hman$ehi viva- danti ; gahapati pi gahapati#hi vivadanti; ma#ta# pi puttena vivadati; putto pi ma#tara# vivadati ; pita# pi puttena viva- dati; putto pi pitara# vivadati; bha#ta# pi bha#tara# vivadati; bhagini# pi bhaginiya# vivadati; bha#ta# pi bhaginiya# viva- dati ; bhagini# pi bha#tara# vivadati; saha#yo pi saha#yena vivadati. Te tattha kalahaviggahaviva#da#panna# an~n~a- man~n~am$ pan$i#hi pi upakkamanti, led$d$u#hi pi upakka- manti, satthehi pi upakkamanti. Te tattha maran$am pi nigacchanti, maran$amattam pi dukkham$. Ye dit$t$him$ gan$hanti : sassato loko ti va# . . . pe . . . n' eva hoti na na hoti tatha#gato param$maran$a# ti va#, te dit$t$hivasena ghat$t$enti sam$ghat$t$enti. Sattha#rato sattha#ram$ ghat$- t$enti ; dhammakkha#nato dhammakkha#nam$ ghat$t$enti ; gan$ato gan$am$ ghat$t$enti, dit$t$hiya# dit$t$him$ ghat$t$enti, pat$ipada#ya pat$ipadam$ ghat$t$enti, maggato maggam$ ghat$t$enti. Athava# te vivadanti, kalaham$ karonti, bhan$d$anam$ karonti, viggaham$ karonti, viva#dam$ karonti, medhagam$ karonti : na tvam$ imam$ dhammavinayam$ a#ja#na#si . . . pe . . . nibbedhehi va# sace pahosi# ti. Tesam$ abhisam$kha#ra# appahi#na# ; abhisam$kha#ra#nam$ appa- hi#natta#, gatiya# ghat$t$enti, niraye ghat$t$enti, tiraccha#- nayoniya# ghat$t$enti, pittivisaye ghat$t$enti, manussaloke ghat$t$enti, devaloke ghat$t$enti, gatiya# gatim$ upapattiya# upapattim$ pat$isandhiya# pat$isandhim$ bhavena bhavam$, sam$sa#rena sam$sa#ram$ vat$t$ena vat$t$am$ ghat$t$enti, ghat$- t$enta# caranti viharanti iriyanti vattenti pa#lenti yapenti ya#penti. ^Loke^ ti apa#yaloke manussaloke devaloke khandhaloke dha#tuloke a#yatanaloke ti, san~n~an~ ca ditthin~ ca ye aggahesum$ te ghat$t$ayanta# vicaranti loke. Ten' a#ha Bhagava# : San~n~a#virattassa na santi gantha#, pan~n~a#vimuttassa na santi moha# : san~n~an~ ca dit$t$hin~ ca ye aggahesum$, te ghat$t$ayanta# vicaranti loke ti. NAVAMO MA#GANDIYASUTTANIDDESO NIT$T$HITO. DASAMO PURA#BHEDASUTTANIDDESO. Katham$dassi# katham$si#lo upasanto ti vuccati, tam me Gotama pabru#hi pucchito uttamam$ naram$. ^Katham$dassi# katham$si#lo apasanto ti vuccati#^ ti. ^Katham$-^ ^dassi#^ ti ki#disena dassanena samanna#gato, kim$san$t$hitena kim$paka#rena kim$pat$ibha#gena# ti, katham$dassi#. ^Katham$-^ ^si#lo^ ti ki#disena si#lena samanna#gato, kim$san$t$hitena kim$paka#rena kim$pat$ibha#gena# ti, katham$dassi# katham$si#lo. ^Upasanto ti vuccati#^ ti santo vu#pasanto nibbuto pat$i- passaddho ti vuccati pavuccati kathiyati bhan$iyati di#payati vohariyati. ^Katham$dassi#^ ti adhipan~n~am$ pucchati. ^Katham$si#lo^ ti adhisi#lam$ pucchati. ^Upasanto^ ti adhicittam$ pucchati# ti, katham$dassi# katham$si#lo upasanto ti vuccati. ^Tam me Gotama pabruhi#^ ti. ^Tan^ ti yam$ puccha#mi, yam$ ya#ca#mi, yam$ ajjhesa#mi, yam$ pasa#demi. ^Gotama#^ ti so nimmito Buddham$ Bhagavantam$ gottena a#lapati. ^Pabru#hi#^ ti bru#hi a#cikkha desehi pan~n~a#pehi pat$t$hapehi vivara vibhaja utta#ni#karohi paka#sehi# ti, tam$ me Gotama pabru#hi. ^Pucchito uttamam$ naran^ ti. ^Pucchito^ ti put$t$ho pucchito ya#cito ajjhesito pasa#dito. ^Uttamam$ naran^ ti aggam$ set$t$ham$ viset$t$ham$ pa#mokkham$ uttamam$ pavaram$ naran ti, pucchito uttamam naram$. Ten' a#ha so nimmito: Katham$dassi# katham$si#lo upasanto ti vuccati, tam me Gotama pabru#hi pucchito uttamam$ naran ti. Vi#tatan$ho pura# bheda# ti Bhagava# pubbam antam anissito vemajjhe n' upasam$kheyyo, tassa n' atthi purekkhatam$. ^Vi#tatan$ho pura# bheda# ti Bhagava#^ ti pura# ka#yassa bheda#, pura# attabha#vassa bheda#, pura# kal$evarassa nikkhepa#, pura# ji#vitindriyassa upaccheda#, vi#tatan$ho viga- tatan$ho cattatan$ho vantatan$ho muttatan$ho pahi#natan$ho patinissat$t$hatan$ho vi#tara#go vigatara#go cattara#go vanta- ra#go pahi#nara#go pat$inissat$t$hara#go niccha#to nibbuto si#tibhu#to sukhapat$isam$vedi# brahmabhu#tena attana# viha- rati# ti. ^Bhagava#^ ti ga#rava#dhivacanam$. Api ca bhagga- ra#go ti Bhagava#, bhaggadoso ti Bhagava#, bhaggamoho ti Bhagava#, bhaggadit$t$hi# ti Bhagava#, bhaggakan$t$ako ti Bhagava#, bhaggakileso ti Bhagava#, bhaji vibhaji pat$i- ' vibhaji dhammaratanan ti Bhagava#, bhava#nam$ antakaro ti Bhagava#, bha#vitaka#yo ti Bhagava#, bha#vitasi#lo bha#vi- tacitto bha#vitapan~n~o ti Bhagava#. Bhaji va# Bhagava# aran~n~avanapattha#ni panta#ni sena#sana#ni appasadda#ni appanigghosa#ni vijanava#ta#ni manussara#haseyyaka#ni pat$i- salla#nasa#ru#pa#ni# ti Bhagava#. Bha#gi# va# Bhagava# ci#vara- pin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nan ti Bhagava#. Bha#gi# va# Bhagava# attharasassa dhammarasassa vimuttirasassa adhisi#lassa adhicittassa adhipan~n~a#ya# ti Bhagava#. Bha#gi# va# Bhagava# catunnam$ jha#na#nam$ catunnam$ appaman~n~a#nam$ catunnam$ aru#pasama#pattinan ti Bhagava#. Bha#gi# va# Bhagava# at$t$hannam$ vimokkha#nam$ at$t$hannam$ abhibha#yatana#nam$ navannam$ anupubbaviha#ra- sama#patti#nan ti Bhagava#. Bha#gi# va# Bhagava# dasannam$ san~n~a#bha#vana#nam$ dasannam$ kasin$asama#patti#nam$ a#na#pa#- nasatisama#dhissa asubhasama#pattiya# ti Bhagava#. Bha#gi# va# Bhagava# catunnam$ satipat$t$ha#na#nam$ catunnam$ sammappadha#na#nam$ catunnam$ iddhippa#da#nam$ pan~cannam$ indriya#nam$ pan~cannam$ bala#nam$ sattannam$ bojjhan%ga#nam$ ariyassa at$t$han%gikassa maggassa# ti Bhagava#. Bha#gi# va# Bhagava# dasannam$ tatha#gatabala#nam$ catunnam$ vesa#raj- ja#nam$ catunnam$ pat$isambhida#nam$ channam$ abhin~n~a#nam$ channam$ buddhadhamma#nan ti Bhagava#. ^Bhagava#^ ti n' etam$ na#mam$ ma#tara# katam$, na pitara# katam$, na bha#tara# katam$, na bhaginiya# katam$, na mitta#maccehi katam$, na n~a#tisa#lohitehi katam$, na saman$abra#hman$ehi katam$, na devata#hi katam$, vimokkhantikam etam$ Buddha#nam$ Bhaga- vanta#nam$ bodhiya# mu#le saha sabban~n~utan~a#n$assa pat$ila#bha# sacchika# pan~n~atti, yadidam$ Bhagava# ti, vi#tatan$ho pura- bheda# ti Bhagava#. ^Pubbam antam anissito^ ti pubbanto vuccati at$i#to addha# ; ati#tam$ addha#nam$ a#rabbha tan$ha# pahi#na# hoti, dit$t$hi pat$i- nissat$t$ha#, tan$ha#ya pahi#natta# dit$t$hiya# pat$inissat$t$hatta#, evam pi pubbam$ antam anissito. Athava# evam$ru#po ahosim$ ati#tam addha#nan ti, tattha nandim$ na saman- va#gameti. Evam$vedano ahosim$, evam$san~n~o ahosim$, evam$sam$kha#ro ahosim$, evam$vin~n~a#n$o ahosim$ ati#tam addha#nan ti, tattha nandim$ na samanva#gameti, evam pi pubbam$ antam anissito. Athava# iti me cakkhu ahosi ati#tam addha#nam$, iti ru#pa# ti, tattha na chandara#gapat$i- baddham$ hoti vin~n~a#n$am$ ; na chandara#gapat$ibaddhatta# vin~n~a#n$assa na tad abhinandati, na tad abhinandanto evam pi pubbam$ antam anissito. Iti me sotam$ ahosi ati#tam addha#nam$, iti sadda# ti, iti me gha#nam$ ahosi ati#tam addha#nam$, iti gandha# ti, iti me jivha# ahosi ati#tam addha#nam$, iti rasa# ti, iti me ka#yo ahosi ati#tam addha#nam$, iti phot$t$habba# ti, iti me mano ahosi ati#tam addha#nam$, iti dhamma# ti, tattha na chandara#gapat$i- baddham hoti vin~n~a#n$am$, na chandara#gapat$ibaddhatta# vin~n~a#n$assa, na tad abhinandati, na tadabhinandanto, ' evam pi pubbam$ antam anissito. Athava# ya#n' assu ta#ni pubbe ma#tuga#mena saddhim$ hasitalapitakathitaki#l$i- ta#ni na tad assa#deti, na tam$ nika#meti, na ca tena pavittim$ a#pajjati, evam pi pubbam antam anissito. ^Vemajjhe n' upasam$kheyyo^ ti vemajjhe vuccati paccup- panno addha#; paccuppannam$ addha#nam$ a#rabbha tan$ha# pahi#na# hoti, dit$t$hi pat$inissat$t$ha#, tan$ha#ya pahi#natta# dit$t$hiya# pat$inissat$t$hatta# ratto ti n' upasam$kheyyo, dut$t$ho ti n' upasam$kheyyo, mu#l$ho ti n' upasam$kheyyo, vinibandho ti n' upasam$kheyyo, para#mat$t$ho ti n' upasam$- kheyyo, vikkhepagato ti n' upasam$kheyyo, anit$t$han%- gato ti n' upasam$kheyyo, tha#magato ti n' upasam$kheyyo ; te abhisam$kha#ra# pahi#na#, abhisam$kha#ra#nam$ pahi#natta# gatiya# n' upasam$kheyyo, nerayiko ti va#, tiraccha#nayoniko ti va#, pittivisayiko ti va#, manusso ti va#, devo ti va#, ' ru#pi# ti va#, aru#pi# ti va#, san~n~i# ti va#, asan~n~i# ti va#, nevasan~n~i# na#san~n~i# ti va#. So hetu n' atthi, paccayo n' atthi, ka#ran$am$ n' atthi, yena sam$kham$ gaccheyya# ti, vemajjhe n' upasam$kheyyo. ^Tassa n' atthi purekkhatan^ ti. ^Tassa#^ ti arahato khi#n$a#- savassa. ^Purekkha#ro^ ti dve purekkha#ra#, tan$ha#purek- kha#ro ca dit$t$hipurekkha#ro ca . . . pe . . . ayam$ tan$ha#- purekkha#ro ... . pe . . . ayam$ dit$t$hipurekkha#ro. Tassa tan$ha#purekkha#ro pahi#no, dit$t$hipurekkha#ro pat$inissat$t$ho, tan$ha#purekkha#rassa pahi#natta# dit$t$hipurekkha#rassa pat$i- nissat$t$hatta#, na tan$ham$ va# dit$t$him$ va# purato katva# carati, na tan$ha#dhajo, na tan$ha#ketu, na tan$ha#dhipateyyo, na dit$t$hidhajo, na dit$t$hiketu, na dit$t$ha#dhipateyyo, na tan$ha#ya va# dit$t$hiya# va# pariva#rito carati# ti, evam pi tassa n' atthi purekkhatam$. Athava# evam$ru#po siyam$ ana#gatam addha#nan ti, tattha nandim$ na samanva#gameti, evam$- vedano siyam$, evam$san~n~o siyam$, evam$sam$kha#ro siyam$, evam$vin~n~a#n$o siyam$ ana#gatam addha#nan ti, tattha nandim$ na samanva#gameti, evam pi tassa n' atthi purekkhatam$. Athava# iti me cakkhu siya# ana#gatam addha#nam$, iti ru#pa# ti appat$iladdhassa pat$ila#bha#ya cittam$ na pan$idahati, cetaso appan$idha#napaccaya# na tad abhinandati, na tad abhinandanto, evam pi tassa n' atthi purekkhatam$. Iti me sotam$ siya# ana#gatam addha#nam$, iti sadda# ti; iti me gha#nam$ siya# ana#gatam addha#nam$, iti gandha# ti; iti me jivha# siya# ana#gatam addha#nam$, iti rasa# ti; iti me ka#yo siya# ana#gatam addha#nam$, iti phot$t$habba# ti; iti me mano siya# ana#gatam addha#nam$, iti dhamma# ti appat$i- laddhassa pat$ila#bha#ya cittam$ na pan$idahati, cetaso appa- n$idha#napaccaya# na tad abhinandati, na tad abhinan- danto, evam pi tassa n' atthi purekkhatam$. Athava# imina#ham$ si#lena va# vattena va# tapena va# brahma- cariyena va# devo va# bhavissa#mi devan~n~ataro va# ti appat$i- laddhassa pat$ila#bha#ya cittam$ na pan$idahati, cetaso appan$idha#napaccaya# na tad abhinandati, na tadabhinan- danto, evam pi tassa n' atthi purekkhatam$. Ten' a#ha Bhagava# : Vi#tatan$ho pura# bheda# ti Bhagava# pubbam antam anissito vemajjhe n' upasam$kheyyo, tassa n' atthi purek- khatan ti. Akkodhano asanta#si#, avikatthi# akuk- kuco, manta#bha#ni# anuddhato, sa ve vaca#- yato muni#. ^Akkodhano asanta#si#^ ti. ^Akkodhano^ ti hi kho vuttam$, api ca kodho ta#va vattabbo. Dasah' a#ka#rehi kodho ja#yati: anattham me cari# ti kodho ja#yati, anattham me carati# ti kodho ja#yati, anattham me carissati# ti kodho ja#yati, piyassa me mana#passa anattham$ acari# ti, anattham$ carati# ti, anattham$ carissati# ti kodho ja#yati, appiyassa me amana#passa attham$ acari# ti, attham$ carati# ti, appiyassa me amana#passa attham$ carissati# ti kodho ja#yati, at$t$ha#ne va# pana kodho ja#yati. Yo evaru#po cittassa a#gha#to, pat$igha#to pat$igham$ pat$inirodho kopo pakopo sampakopo doso padoso sampadoso cittassa, bya#patti manopadoso kodho kujjhana# kujjhitattam$ doso dussana# dussitattam$ bya#patti bya#pajjana# bya#pajjitattam$ virodho pat$ivirodho can$d$ikkam$ assuropo, anatta- manata# cittassa ; ayam$ vuccati kodho. Api ca kodhassa adhimattaparittata# veditabba#. Atthi kan~ci ka#lam$ kodho citta#vilakaran$amatto hoti, na ca ta#va mukhakula#navikula#no hoti. Atthi kan~ci ka#lam$ kodho mukhakula#navikula#namatto hoti, na ca ta#va hanu- san~copano hoti. Atthi kan~ci ka#lam$ kodho hanusan~co- panamatto hoti, na ca ta#va pharusava#caniccha#ran$o hoti. Atthi kan~ci ka#lam$ kodho pharusava#caniccha#ran$amatto hoti, na ca ta#va disa#vidisam$ anuvilokano hoti. Atthi kan~ci ka#lam$ kodho disa#vidisam$ anuvilokanamatto hoti, na ca ta#va dan$d$asatthapara#masano hoti. Atthi kan~ci ka#lam$ kodho dan$d$asatthapara#masanamatto hoti, na ca ta#va dan$d$asattha-abbhukkiran$o hoti. Atthi kan~ci ka#lam$ kodho dan$d$asattha-abbhukkiran$amatto hoti, na ca ta#va dan$d$asattha-abhinipa#tano hoti. Atthi kan~ci ka#lam$ kodho dan$d$asattha-abhinipa#tanamatto hoti, na ca ta#va chinda- vicchindakaran$o hoti. Atthi kan~ci ka#lam$ kodho chinda- vichindakaran$amatto hoti, na ca ta#va sambhan~jana- paribhan~jano hoti. Atthi kan~ci ka#lam$ kodho sam- bhan~janaparibhan~janamatto hoti, na ca ta#va an%gam- an%ga#pakad$d$hano hoti. Atthi kan~ci ka#lam$ kodho an%gam- an%ga#pakad$d$hanamatto hoti, na ca ta#va ji#vitapana#sano hoti. Atthi kan~ci ka#lam$ kodho ji#vitapana#sanamatto hoti, na ca ta#va sabbaca#gaparica#gasan$t$hito hoti. Yato kodho parapuggalam$ gha#tetva# atta#nam$ gha#t$eti; etta#vata# kodho paramussadagato paramavepullapatto hoti. Yass' eso kodho pahi#no samucchinno vu#pasanto pat$ipassaddho abhabbuppattiko n~a#n$aggina# dad$d$ho, so vuccati akkodhano. Kodhassa pahi#natta# akkodhano, kodhavatthussa parin~n~a#tatta# akkodhano, kodhahetussa ucchinnatta# akkodhano ti, akkodhano. ^Asanta#si#^ ti. Idh' ekacco ta#si# hoti utta#si# paritta#si#. So tasati uttasati paritasati bha#yati santa#sam$ a#pajjati : kulam$ va# na labha#mi, gan$am$ va# na labha#mi, a#va#sam$ va# na labha#mi, la#bham$ va# na labha#mi, yasam$ va# na labha#mi, pasam$sam$ va# na labha#mi, sukham$ va# na labha#mi, ci#varam$ va# na labha#mi, pin$d$apa#tam$ va# na labha#mi, sena#- sanam$ va# na labha#mi, gila#napaccayabhesajjaparikkha#ram$ va# na labha#mi, gila#nupat$t$ha#kam$ va# na labha#mi, appan~n~a#to 'mhi# ti. Idha bhikkhu asanta#si# hoti anutta#si# aparitta#si#. So na tasati, na uttasati, na paritasati, na bha#yati, na santa#sam$ a#pajjati : kulam$ va# na labha#mi, gan$am$ va# na labha#mi, a#va#sam$ va# na labha#mi, la#bham$ va# na labha#mi, yasam$ va# na labha#mi, pasam$sam$ va# na labha#mi, sukham$ va# na labha#mi, ci#varam$ va# na labha#mi, pin$d$apa#tam$ va# na labha#mi, sena#sanam$ va# na labha#mi, gila#napaccayabhesajja- parikkha#ram$ va# na labha#mi, gila#nupat$t$ha#kam$ va# na labha#mi, appan~n~a#to 'mhi# ti, na tasati, na uttasati, na parittasati, na bha#yati, na santa#sam$ a#pajjati# ti, akko- dhano asanta#si#. ^Avikatthi# akukkuco^ ti. Idh' ekacco katthi# hoti vikatthi#. So katthati vikatthati: aham asmi si#lasampanno ti va# , si#labbatasampanno ti va#, ja#tiya# va# gottena va# kolaputti- kena va# van$n$apokkharata#ya va# dhanena va# ajjhenena va# kamma#yatanena va# sippa#yatanena va# vijjat$t$ha#nena va# sutena va# pat$ibha#n$ena va# an~n~ataran~n~atarena va# vatthuna#, ucca#kula# pabbajito ti va#, maha#kula# pabbajito ti va#, maha#- bhogakula# pabbajito ti va#, ul$a#rabhogakula# pabbajito ti va#, n~a#to yasassi# gahat$t$hapabbajita#nan ti va#, la#bhi 'mhi ci#varapin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra# - nan ti va#, suttantiko ti va#, vinayadharo ti va#, dhamma- kathiko ti va#, a#ran~n~iko ti va#, pin$d$apa#tiko ti va#, pam$suku- liko ti va#, teci#variko ti va#, sapada#naca#riko ti va#, khalu- paccha#bhattiko ti va#, nesajjiko ti va#, yatha#santhatiko ti va#, pat$hamassa jha#nassa la#bhi# ti va#, dutiyassa jha#nassa la#bhi# ti va#, tatiyassa jha#nassa la#bhi# ti va#, catutthassa jha#nassa la#bhi# ti va#, a#ka#sa#nan~ca#yatanasama#pattiya# vin~n~a#- n$an~ca#yatanasama#pattiya# a#kin~can~n~a#yatanasama#pattiya# ne- vasan~n~a#na#san~n~a#yatanasama#pattiya# la#bhi# ti va# katthati vikatthati ; evam$ na katthati na vikatthati, katthana# a#rato virato pat$ivirato nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, avikatthi#. ^Akukkuco^ ti. ^Kukkuccan^ ti hatthakukkuccam pi kuk- kuccam$, pa#dakukkuccam pi kukkuccam$, hatthapa#dakuk- kuccam pi kukkuccam$, akappiye kappiyasan~n~ita#, kappiye akappiyasan~n~ita#, vika#le ka#lasan~n~ita# avajje vajjasan~n~ita#, vajje avajjasan~n~ita# ; yam$ evaru#pam$ kukkuccam$, kukkucca#- yana#, kukkucca#yitattam$, cetaso vippat$isa#ro, manovilekho ; idam$ vuccati kukkuccam$. Api ca dvi#hi ka#ran$ehi uppajjati kukkuccam$, cetaso vippat$isa#ro manovilekho, katatta# ca akatatta# ca. Katham$ katatta# ca akatatta# ca uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho ? Katam$ me ka#yaduc- caritam$, akatam$ me ka#yasucaritan ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho. Katam$ me vaci#duc- caritam$, akatam$ me vaci#sucaritan ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho. Katam$ me mano- duccaritam$, akatam$ me manosucaritan ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho. Kato me pa#n$a#tipa#to, akata# me pa#n$a#tipa#ta# veraman$i# ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho. Katam$ me adinna#da#nam$, akata# me adinna#da#na# veraman$i# ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho. Kato me ka#mesu miccha#ca#ro, akata# me ka#mesu miccha#ca#ra# vera- man$i# ti uppajjati kukkuccam$ cetaso vippat$isa#ro mano- vilekho. Kato me musa#va#do, akata# me musa#va#da# veraman$i# ti. Kata# me pisun$a# va#ca#, akata# me pisun$a#ya va#ca#ya veraman$i# ti. Kata# me pharusa# va#ca#, akata# me pharusa#ya va#ca#ya veraman$i# ti. Kato me samphappala#po, akata# me samphappala#pa# veraman$i# ti. Kata# me abhijjha#, akata# me anabhijjha# ti. Kato me bya#pa#do, akato me abya#pa#do ti. Kata# me miccha#dit$t$hi, akata# me samma#dit$t$hi# ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho ; evam$ katatta# ca akatatta# ca uppajjati kukkuccam$ cetaso vippatisa#ro manovilekho. Athava# si#lesu 'mhi na paripu#raka#ri# ti uppajjati kukkuccam$ cetaso vippat$isa#ro manovilekho. Indriyesu 'mhi aguttadva#ro ti. Bhojane amattan~n~u# 'mhi# ti. Ja#gariyam$ ananuyutto 'mhi# ti. Na satisampajan~n~ena samanna#gato 'mhi# ti. Abha#vita# me catta#ro satipat$t$ha#na# ti. Abha#vita# me catta#ro sammappadha#na# ti. Abha#vita# me catta#ro iddhippa#da# ti. Abha#vita#ni me pan~c' indriya#ni# ti. Abha#vita#ni me pan~ca bala#ni# ti. Abha#vita# me satta bojjhan%ga# ti. Abha#vito me ariyo at$t$han%giko maggo ti. Dukkham$ me aparin~n~a#tan ti. Samudayo me appahi#no ti. Maggo me abha#vito ti. Nirodho me asacchikato ti uppajjati kukkuccam$ cetaso vippatisa#ro manovilekho. Yass' etam$ kukkuccam$ pahi#nam$ samucchinnam$ vu#pa- santam$ pat$ipassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$ham$, so vuccati akukkucco ti, avikatthi# akukkuco. ^Manta#bha#n$i# anuddhato^ ti manta# vuccati pan~n~a# ; ya# pan~n~a# paja#nana# . . . pe . . . amoho dhammavicayo samma#dit$t$hi. Manta#ya pariggahetva# va#cam$ bha#sati, bahum pi kathento, bahum pi bhan$anto, bahum pi di#payanto, bahum pi voharanto, dukkat$am$ dukkathitam$ dubbha#sitam$ dubbhan$itam$ dullapitam$ duruttam$ va#cam$ na bha#sati# ti, manta#bha#n$i#. ^Anuddhato^ ti. Tattha katamam$ uddhaccam$ ? Yam$ cittassa uddhaccam$ avu#pa- samo, cetaso vikkhepo, bhantattam$ cittassa, idam$ vuccati uddhaccam$. Yass' etam$ uddhaccam$ pahi#nam$ samuc- chinnam$ vu#pasantam$ pat$ipassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$ham$, so vuccati anuddhato ti, manta#bha#n$i# anuddhato. ^Sa ve va#ca#yato muni#^ ti. Idha bhikkhu musa#va#dam$ paha#ya musa#va#da# pat$ivirato hoti saccava#di# saccasandho theto paccayiko avisam$va#dako lokassa. Pisun$am$ va#cam$ paha#ya pisun$a#ya va#ca#ya pat$ivirato hoti; ito sutva# na amutra akkha#ta# imesam$ bheda#ya, amutra va# sutva# na imesam$ akkha#ta# amu#sam$ bheda#ya ; iti bhinna#nam$ va# sandha#ta#, sanita#nam$ va# anuppada#ta#, samagga#ra#mo samaggarato samagganandi# samaggakaran$im$ va#cam$ bha#sita# hoti. Pharusam$ va#cam$ paha#ya pharusa#ya va#ca#ya pat$ivirato hoti; ya# sa# va#ca# nela# kan$n$asukha# pemani#ya# hadayan%- gama# pori# bahujanakanta# bahujanamana#pa#, tatha#ru#pim$ va#cam$ bha#sita# hoti. Samphappala#pam$ paha#ya sam- phappala#pa# pat$ivirato hoti, ka#lava#di# bhu#tava#di# atthava#di# dhammava#di# vinayava#di# nida#navatim$ va#cam$ bha#sita# hoti, ka#lena sa#padesam$ pariyantavatim$ atthasam$hitam$. Catu#hi vaci#sucaritehi samanna#gato catudosa#gatam$ va#cam$ bha#sati, dvattim$sa#ya tiraccha#nakatha#ya a#rato virato pat$ivirato nikkhanto pat$inissat$t$ho vippamutto visam$- yutto vimariya#dikatena cetasa# viharati. Dasavatthu#ni katheti, seyyathi#dam$ appicchakatham$ katheti, santut$t$hi- katham$ pavivekakatham asam$saggakatham$ viriya#- rambhakatham$ si#lakatham$ sama#dhikatham$ pan~n~a#katham$ vimuttikatham$ vimuttin~a#nadassanakatham$ satipat$t$ha#na- katham$ sammappadha#nakatham$ iddhippa#dakatham$ indri- yakatham$ balakatham$ bojjhan%gakatham$ maggakatham$ phalakatham$ nibba#nakatham$ katheti. ^Va#ca#yato^ ti yatto pat$iyatto gutto gopito rakkhito sam$vuto vu#pasanto. ^Muni#^ ti monam$ vuccati n~a#n$am$ . . . pe . . . san%ga- ja#lam aticca so muni#* ti, sa ve va#ca#yato muni. Ten a#ha Bhagava# : Akkodhano asanta#si#, avikatthi# akukkuco, manta#bha#n$i# anuddhato, sa ve va#ca#yato muni# ti. Nira#satti# ana#gate ati#tam$ na#nusocati, vivekadassi# phassesu dit$t$hi#su ca na niyyati. ^Nira#satti# ana#gate^ ti a#satti vuccati tan$ha# ; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Yass' esa# a#satti tan$ha# pahi#na# samucchinna# vu#pasanta# pat$ipassaddha abhabhuppattika# n~a#n$aggina# dad$d$ha# ti, evam pi nira#satti# ana#gate. Athava# evam$ru#po siyam$ ana#gatam addha#nan ti, tattha nandim$ na samanva#gameti. Evam$vedano siyam$, evam$san~n~o siyam$, evam$sam$kha#ro siyam$, evam$- vin~n~a#n$o siyam$ ana#gatam addha#nan ti, tattha nandim$ na samanva#gameti, evam pi nira#satti# ana#gate. Athava# iti me cakkhu siya# ana#gatam addha#nam, iti ru#pa# ti, appat$i- laddhassa pat$ila#bha#ya cittam$ na pan$idahati, cetaso appa- n$idha#napaccaya# na tad abhinandati, na tad abhinandanto, evam pi nira#satti# ana#gate. Iti me sotam$ siya# ana#gatam , addha#nam, iti sadda# ti . . . pe . . . iti me mano siya# ana#gatam addha#nam$, iti dhamma# ti, appat$iladdhassa pat$ila#bha#ya cittam$ na pan$idahati, cetaso appan$idha#na- paccaya# na tad abhinandati, na tad abhinandanto, evam pi nira#satti# ana#gate. Athava# imina#ham$ si#lena va# vattena va# tapena va# brahmacariyena va# devo va# bhavissa#mi devan~n~ataro va# ti, appat$iladdhassa pat$ila#bha#ya cittam$ na pan$idahati, cetaso appan$idha#napaccaya# na tad abhinandati, na tad abhinandanto, evam pi nira#satti# ana#gate. ^Ati#tam$ na#nusocati#^ ti viparin$atam$ va# vatthu na socati. Viparin$atamhi va# vatthusmim$ na socati: cakkhum$ me viparin$atan ti na socati, sotam$ me, gha#nam$ me, jivha# me, ka#yo me, ru#pa# me, sadda# me, gandha# me, rasa# me, phot$t$habba# me, kulam$ me, gan$am$ me, a#va#so me, la#bho me, yaso me, pasam$sa# me, sukham$ me, ci#varam$ me, pin$d$apa#to me, sena#sanam$ me, gila#napaccayabhesajja- parikkha#ro me, ma#ta# me, pita# me, bha#ta# me, bhagini# me, putto me, dhi#ta# me, mitta#macca# me, n~a#taka# me, sa#lohita# me viparin$ata# ti na socati, na kilamati, na paridevati, na uratta#l$im$ kandati, na sammoham$ a#pajjati# ti, ati#tam$ na#nusocati. ^Vivekadassi# phassesu#^ ti. ^Phasso^ ti cakkhusamphasso sotasamphasso gha#nasamphasso jivha#samphasso ka#ya- samphasso manosamphasso adhivacanasamphasso pat$i- ghasamphasso sukhavedani#yo samphasso dukkhavedani#yo samphasso adukkha - m - asukhavedani#yo samphasso kusalo phasso akusalo phasso abya#kato phasso ka#ma#vacaro phasso ru#pa#vacaro phasso aru#pa#vacaro phasso sun~n~ato phasso animitto phasso appan$ihito phasso lokiyo phasso lokuttaro phasso ati#to phasso ana#gato phasso paccuppanno phasso; yo evaru#po phasso phusana# samphusana# samphu- sitattam$ ; ayam$ vuccati phasso. ^Vivekadassi# phassesu#^ ti cakkhusamphassam$ vivittam$ passati attena va# attaniyena va# niccena va# dhuvena va# sassatena va# aviparin$a#madhammena va#. Sotasamphassam$ vivittam$ passati, gha#nasamphassam$ vivittam$ passati, jivha#samphassam$ vivittam$ passati, ka#yasamphassam$ vivittam$ passati, manosamphassam$ vivittam$ passati, adhivacanasamphassam$ vivittam$ passati, pat$ighasam- phassam$ vivittam$ passati, sukhavedani#yam$ samphassam$, dukkhavedani#yam$ samphassam$ , adukkha-m-asukhaveda- ni#yam$ samphassam$, kusalam$ phassam$ vivittam$ passati, akusalam$ phassam$ vivittam$ passati, abya#katam$ phassam$ vivittam$ passati, ka#ma#vacaram$ phassam$, ru#pa#vacaram$ phassam$, aru#pa#vacaram$ phassam$, lokiyam$ phassam$ lokuttaram$ phassam$ vivittam$ passati attena va# attani- yena va# niccena va# dhuvena va# sassatena va# aviparin$a#ma- dhammena va#. Athava# ati#tam$ phassam$ ana#gatehi ca phassehi pac- cuppannehi ca phassehi vivittam$ passati ; ana#gatam$ phassam$ ati#tehi ca phassehi paccuppannehi ca phassehi vivittam$ passati; paccuppannam$ phassam$ ati#tehi ca phassehi ana#gatehi ca phassehi vivittam$ passati. Athava# ye te phassa# ariya# ana#sava# lokuttara# sun~n~ata- pat$isam$yutta#, te phasse vivitte passati ra#gena dosena mohena kodhena upana#hena makkhena pal$a#sena issa#ya macchariyena ma#ya#ya sa#t$heyyena thambhena sa#rambhena ma#nena atima#nena madena pama#dena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbaparil$a#hehi sabba- santa#pehi sabba#kusala#bhisam$kha#rehi vivitte passati# ti, vivekadassi# phassesu. ^Dit$t$hi#su ca na niyyati#^ ti tassa dva#sat$t$hi# dit$t$higata#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$ipassaddha#ni abhabbuppattika#ni n~a#n$aggina# dad$d$ha#ni, so dit$t$hiya# na ya#yati, na niyyati, na vuyhati, na sam$hariyati, na pi tam dit$t$higatam$ sa#rato pacceti pacca#gacchati# ti, dit$t$hi#su ca na niyyati. Ten' a#ha Bhagava# : Nira#satti# ana#gate ati#tam$ na#nusocati#, vivekadassi# phassesu dit$t$hi#su ca na niyyati# ti. Patili#no akuhako, apiha#lu amacchari# appagabbho ajeguccho, pesun$eyye ca no yuto. ^Patili#no akuhako^ ti. ^Patili#no^ ti ra#gassa pahi#natta# patili#no, dosassa pahi#natta# patili#no, mohassa pahi#natta# patili#no, kodhassa upana#hassa makkhassa pal$a#sassa issa#ya macchariyassa . . . pe . . . sabba#kusala#bhisam$kha#ra#nam$ pahi#natta#, patili#no . Vuttam$ h' etam$ Bhagavata# : * Kathan~ ca bhikkhave bhikkhu patili#no hoti? Idha bhikkhave bhikkhuno asmima#no pahi#no hoti ucchinnamu#lo ta#la#vatthukato anabha#vam$ gato a#yatim$ anuppa#dadhammo ; evam$ kho bhikkhave bhikkhu patili#no hoti# ti, patili#no. ^Akuhako^ ti. Ti#n$i kuhanavatthu#ni, paccayapat$isevana- sam$kha#tam$ kuhanavatthu, iriya#pathasam$kha#tam$ kuhana- vatthu, sa#mantajappanasam$kha#tam$ kuhanavatthu. Katamam$ paccayapat$isevanasam$kha#tam$ kuhanavatthu ? Idha gahapatika# bhikkhum$ nimantenti ci#varapin$d$apa#ta- sena#sanagila#napaccayabhesajjaparikkha#rehi. So pa#piccho iccha#pakato atthiko ci#varapin$d$apa#tasena#sanagila#napac- cayabhesajjaparikkha#ra#nam$, bhiyyo kamyatam$ upa#da#ya ci#varam$ paccakkha#ti, pin$d$apa#tam$ paccakkha#ti, sena#sa- nam$ paccakkha#ti, gila#napaccayabhesajjaparikkha#ram$ pac- cakkha#ti. So evam a#ha : kim$ saman$assa mahagghena ci#varena ? Etam$ sa#ru#ppam$ yam$ saman$o susa#na# va# san%ka#raku#t$a# va# pa#pan$ika# va# nantaka#ni uccinitva# sam$- gha#t$im$ katva# dha#reyya. Kim$ saman$assa mahagghena pin$d$apa#tena ? Etam$ sa#ru#ppam$ yam$ saman$o un~cha#- cariya#ya pin$d$iya#lopena ji#vikam$ kappeyya. Kim$ sama- n$assa mahagghena sena#sanena ? Etam$ sa#ru#ppam$ yam$ saman$o rukkhamu#liko va# assa, sosa#niko va# abbhoka#siko va#. Kim$ saman$assa mahagghena gila#napaccayabhesajja- parikkha#rena ? Etam$ sa#ru#ppam$ yam$ saman$o pu#timuttena va# harit$aki#khan$d$ena va# osadham$ kareyya# ti, tadupa#da#ya lu#kham$ ci#varam$ dha#reti, lu#kham$ pin$d$apa#tam$ bhun~jati lu#kham$ sena#sanam$ pat$isevati, lu#kham$ gila#napaccaya- bhesajjaparikkha#ram$ pat$isevati. Tam enam$ gahapatika# evam$ ja#nanti: ayam$ saman$o appiccho santut$t$ho pavivitto asam$sat$t$ho a#raddhaviriyo dhutava#do ti; bhiyyo bhiyyo nimantenti ci#varapin$d$apa#tasena#sanagila#napaccayabhesajja- parikkha#rehi. So evam a#ha : tin$n$am$ sammukhi#bha#va# saddho kulaputto bahum$ pun~n~am$ pasavati. Saddha#ya sammukhi#bha#va# saddho kulaputto bahum$ pun~n~am$ pasa- vati ; deyyadhammassa sammukhi#bha#va# saddho kulaputto bahum$ pun~n~am$ pasavati; dakkhin$eyya#nam$ sammukhi#- bha#va# saddho kulaputto bahum$ pun~n~am$ pasavati. Tum- ha#kan~ c' eva#yam$ saddha# atthi. Deyyadhammo ca#yam$ sam$vijjati. Ahan~ ca pat$igga#hako. Sac' a#ham$ na pat$igga- hessa#mi, evam$ tumhe pun~n~ena parihi#na# bhavissatha. Na mayham$ imina# attho, api ca tumha#kan~ n~eva anukam- pa#ya patiggan$ha#mi# ti, tad upa#da#ya bahum pi ci#varam$ pat$iggan$ha#ti, bahum pi pin$d$apa#tam$ pat$iggan$ha#ti, bahum pi sena#sanam$ pat$iggan$ha#ti, bahum pi gila#napaccaya- bhesajjaparikkha#ram$ pat$iggan$ha#ti; ya# evaru#pa# bha#kut$ika# bha#kut$iyam$ kuhana# kuha#yana# kuhitattam$; idam$ vuccati pat$isevanasam$kha#tam$ kuhanavatthu. Katamam$ iriya#pathasam$kha#tam$ kuhanavatthu ? Idh' ekacco pa#piccbo iccha#pakato sambha#vana#dhippa#yo : evam$ mam$ jano sambha#vissati# ti gamanam$ san$t$hapeti, t$ha#nam$ san$t$hapeti, nisajjam$ san$t$hapeti, sayanam$ san$t$hapeti; pan$idha#ya gacchati, pan$idha#ya tit$t$hati, pan$idha#ya nisi#dati, pan$idha#ya seyyam$ kappeti, sama#hito viya gacchati, sama#- hito viya tit$t$hati, sama#hito viya nisi#dati, sama#hito viya seyyam$ kappeti, a#pa#dakajjha#yi# ca hoti; ya# evaru#pa# iriya#pathassa a#t$hapana# san$t$hapana# bha#kut$ika# bha#ku- t$iyam$ kuhana# kuha#yana# kuhitattam$ ; idam$ iriya#patha- sam$kha#tam$ kuhanavatthum$. katamam$ sa#mantajappanasam$kha#tam$ kuhanavatthum$? Idh' ekacco pa#piccho iccha#pakato sambha#vana#dhippa#yo: evam$ mam$ jano sambha#vissati# ti ariyadhammasannissitam$ va#cam$ bha#sati. Yo evaru#pam$ ci#varam$ dha#reti, so saman$o mahesakkho ti bhan$ati, yo evaru#pam$ pattam$ dha#reti, lohatha#lakam$ dha#reti, dhammakarakam$ dha#reti, pari- sa#vanam$ dha#reti, kun~cikam$ dha#reti, upa#hanam$ dha#reti, ka#yabandhanam$ dha#reti, a#yogam$ dha#reti, so saman$o mahesakkho ti bhan$ati. Yassa evaru#po upajjha#yo, so saman$o mahesakkho ti bhan$ati ; yassa evaru#po a#cariyo, evaru#pa# sama#nupajjha#yaka# sama#na#cariyaka# mitta# san- dit$t$ha# sambhatta# saha#ya#, so saman$o mahesakkho ti bhan$ati. Yo evaru#pe viha#re vasati, so saman$o mahe- sakkho ti bhan$ati. Yo evaru#pe ad$d$hayoge vasati, pa#sa#de vasati, hammiye vasati, guha#yam$ vasati, len$e vasati, kut$iya# vasati, kut$a#ga#re vasati, at$t$e vasati, ma#l$e vasati, uddan$d$e vasati, upat$t$ha#nasa#la#yam$ vasati, man$d$ape vasati, rukkhamu#le vasati, so saman$o mahesakkho ti bhan$ati. Athava# korajikakorajiko bha#kut$ikabha#kut$iko kuhaka- kuhako lapakalapako mukhasambha#vito ayam$ saman$o ima#sam$ evaru#pa#nam$ santa#n$am$ viha#rasama#patti#nam$ la#bhi# ta#disam$ gambhi#ram$ guyham$ nipun$n$am$ pat$icchannam$ lokuttarasun~n~atapat$isam$yuttam$ katham$ katheti; ya# eva- ru#pa# bha#kut$ika# bha#kut$iyam$ kuhana# kuha#yana# kuha#- yitattam$, idam$ sa#mantajappanasam$kha#tam$ kuhana- vatthum$. Yass' ima#ni ti#n$i kuhanavatthu#ni pahi#na#ni samuc- chinna#ni vu#pasanta#ni pat$ipassaddha#ni abhabbuppattika#ni n$a#n$aggina# dad$d$ha#ni, so vuccati akuhako ti, patili#no akuhako. ^Apiha#lu amacchari#^ ti. Piha# vuccati tan$ha#; yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Yass' esa# piha# pahi#na# samucchinna# vu#pasanta# pat$ippassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha#, so vuccati apiha#lu. So ru#pe na piheti, sadde gandhe rase phot$t$habbe kulam$ gan$am$ a#va#sam$ la#bham$ yasam$ pasam$sam$ sukham$ ci#varam$ pin$d$apa#tam$ sena#sanam$ gila#napaccayabhesajjaparikkha#ram$ ka#madha#tum$ ru#padha#tum$ aru#padha#tum$ ka#mabhavam$ ru#pabhavam$ aru#pabhavam$ san~n~a#bhavam$ asan~n~a#bhavam$ nevasan~n~a#na#san~n~a#bhavam$ ekavoka#rabhavam$ catuvoka#ra- bhavam$ pan~cavoka#rabhavam$ ati#tam$ ana#gatam$ paccup- pannam$ dit$t$hasutamutavin~n~a#tabbe dhamme na piheti, na icchati, na sa#diyati, na pattheti, na#bhijappati# ti, apiha#lu. ^Amacchari# ti pan~ca macchariya#ni, a#va#samacchariyam$ kulamacchariyam$ la#bhamacchariyam$ van$n$amacchariyam$ dhammamacchariyam$ ; yam$ evaru#pam$ macchariyam$ macchara#yana# macchara#yitattam$ veviccham$ kadariyam$ kat$ukan~cakata# aggahitattam$ cittassa, idam$ vuccati mac- chariyam$. Api ca khandhamacchariyam pi macchariyam$, dha#tumacchariyam pi macchariyam$, a#yatanamacchariyam pi macchariyam$, ga#ho vuccati macchariyam$. Yass' etam$ pahi#nam$ vu#pasantam$ pat$ippassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$ham$, so vuccati amacchari# ti, apiha#lu amacchari#. ^Appagabbho ajeguccho^ ti. Pa#gabbhiyan ti ti#n$i pa#gab- bhiya#ni, ka#yikam$ pa#gabbhiyam$, va#casikam$ pa#gabbhiyam$, cetasikam$ pa#gabbhiyam$. Katamam$ ka#yikam$ pa#gabbhiyam$ ? Idh' ekacco san%gha- gato pi ka#yikam$ pa#gabbhiyam$ dasseti, gan$agato pi ka#yikam$ pa#gabbhiyam$ dasseti, bhojanasa#la#yam$ pi ka#yikam$ pa#gab- bhiyam$ dasseti, janta#ghare pi ka#yikam$ pa#gabbhiyam$ dasseti, udakatitthe pi ka#yikam$ pa#gabbhiyam$ dasseti, antaragharam$ pavisanto pi ka#yikam$ pa#gabbhiyam$ dasseti, antaragharam$ pavit$t$ho pi ka#yikam$ pa#gabbhiyam$ dasseti. Katham$ san%ghagato ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco san%ghagato acittika#rakato there bhikkhu# ghat$t$ayanto pi tit$t$hati, ghat$t$ayanto pi nisi#dati, purato pi tit$t$hati, purato pi nisi#dati, ucce pi a#sane nisi#dati, sasi#sam$ pa#rupitva# pi nisi#dati, t$hitako pi bhan$ati, ba#ha#vikkhepako pi bhan$ati ; evam$ san%ghagato ka#yikam$ pa#gabbhiyam$ dasseti. Katham$ gan$agato ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco gan$agato acittika#rakato thera#nam$ bhikkhu#nam$ anupa#hana#nam$ can%kamanta#nam$ sa-upa#hano can%kamati, ni#ce can%kame can%kamanta#nam$ ucce can%kame can%kamati, chama#yam$ can%kamanta#nam$ can%kame can%kamati, ghat$t$a- yanto pi tit$t$hati, ghat$t$ayanto pi nisi#dati ; purato pi tit$t$hati, purato pi nisi#dati, ucce pi a#sane nisi#dati, sasi#sam$ pa#rupitva# pi nisi#dati, t$hitako pi bhan$ati, ba#ha#vikkhepako pi bhan$ati; evam$ gan$agato ka#yikam$ pa#gabbhiyam$ dasseti. Katham$ bhojanasa#la#ya ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco bhojanasa#la#ya acittika#rakato there bhikkhu# anupakhajja nisi#dati, nave pi bhikkhu# a#savena patiba#hati, ghat$t$ayanto pi tit$t$hati, ghat$t$ayanto pi nisi#dati, purato pi tit$t$hati, purato pi nisi#dati, ucce pi a#sane nisi#dati, sasi#sam$ pa#rupitva# pi nisi#dati, t$hitako pi bhan$ati, ba#ha#vikkhepako pi bhan$ati ; evam$ bhojanasa#la#ya ka#yikam$ pa#gabbhiyam$ dasseti. Katham$ janta#ghare ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco janta#ghare acittika#rakato there bhikkhu# ghat$t$ayanto pi tit$t$hati, ghat$t$ayanto pi nisi#dati, purato pi tit$t$hati, purato pi nisi#dati, ucce pi a#sane nisi#dati, ana#puccham$ pi anajjhit$t$ho pi kat$t$ham$ pakkhipati, dva#ram$ pidahati, ba#ha#vikkhepako pi bhan$ati ; evam$ janta#ghare ka#yikam$ pa#gabbhiyam$ dasseti. Katham udakatitthe ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco udakatitthe acittika#rakato there bhikkhu# ghat$t$ayanto pi otarati, purato pi otarati, ghat$t$ayanto pi nha#yati, purato pi nha#yati, uparito pi nha#yati, ghat$t$a- yanto pi uttarati, purato pi uttarati, uparito pi uttarati; evam$ udakatitthe ka#yikam$ pa#gabbhiyam$ dasseti. Katham$ antaragharam$ pavisanto ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco antaragharam$ pavisanto acitti- ka#rakato there bhikkhu# ghat$t$ayanto pi gacchati, purato pi gacchati, vokkamma pi thera#nam$ bhikkhu#nam$ purato gacchati ; evam$ antaragharam$ pavisanto ka#yikam$ pa#gab- bhiyam$ dasseti. Katham$ antaragharam$ pavit$t$ho ka#yikam$ pa#gabbhiyam$ dasseti? Idh' ekacco antaragharam$ pavit$t$ho na pavisa bhante ti vuccama#no pavisati, na tit$t$ha bhante ti vucca- ma#no tit$t$hati, na nisi#da bhante ti vuccama#no nisi#dati, anoka#sam$ pi pavisati, anoka#se pi tit$t$hati, anoka#se pi nisi#dati ; ya#ni ta#ni honti kula#nam$ ovaraka#ni gul$ha#ni ca paticchanna#ni ca, yattha kulitthiyo kuladhi#taro kulasun$ha#yo kulakuma#riyo nisi#danti, tattha pi sahasa# pavisati, kuma#rakassa pi si#sam$ para#masati; evam$ antara- gharam$ pavit$t$ho ka#yikam$ pa#gabbhiyam$ dasseti ; idam$ ka#yikam$ pa#gabbhiyam$. Katamam$ va#casikam$ pa#gabbhiyam$ ? Idh' ekacco san%- gbagato pi va#casikam$ pa#gabbhiyam$ dasseti, gan$agato pi va#casikam$ pa#gabbhiyam$ dasseti, antaragharam$ pavit$t$ho pi va#casikam$ pa#gabbhiyam$ dasseti. Katham$ san%ghagato va#casikam$ pa#gabbhiyam$ dasseti? ldh' ekacco san%ghagato acittika#rakato there bhikkhu# ana#puccham$ va# anajjhit$t$ho va# dhammam$ bhan$ati, pan~ham$ visajjeti, pa#timokkham$ uddisati, t$hitako pi bhan$ati, ba#ha#vikkhepako pi bhan$ati ; evam$ san%ghagato va#casikam$ pa#gabbhiyam$ dasseti. Katham$ gan$agato va#casikam$ pa#gabbhiyam$ dasseti? Idh' ekacco gan$agato acittika#rakato there bhikkhu# ana#- puccham$ va# anajjhit$t$ho va# a#ra#magata#nam$ bhikkhu#nam$ dhammam$ bhan$ati, pan~ham$ visajjeti, t$hitako pi bhan$ati, ba#ha#vikkhepako pi bhan$ati, a#ra#magata#nam$ bhikkhuni#nam$ upa#saka#nam$ upa#sika#nam$ dhammam$ bhan$ati, pan~ham$ visajjeti, t$hitako pi bhan$ati, ba#ha#vikkhepako pi bhan$ati; evam$ gan$agato va#casikam$ pa#gabbhiyam$ dasseti. Katham$ antaragharam$ pavit$t$ho va#casikam$ pa#gabbhiyam$ dasseti? Idh' ekacco antaragharam$ pavit$t$ho itthim$ va# kuma#rim$ va# a#ha : itthanna#me ittham$gotte kim$ atthi? Ya#gu# atthi, bhattam$ atthi, kha#dani#yam$ atthi? Kim$ pivissa#ma, kim bhun~jissa#ma, kim kha#dissa#ma, kim$ va# atthi, kim va# me dassatha# ? ti vippalapati. Yo evaru#po va#ca#pala#po vippala#po la#lappo la#lappa#yana# la#lappa#yi- tattam$; evam$ antaragharam$ pavit$t$ho va#casikam$ pa#gab- bhiyam$ dasseti; idam$ va#casikam$ pa#gabbhiyam$. Katamam$ cetasikam$ pa#gabbhiyam$? Idh' ekacco na ucca#kula# pabbajito sama#no ucca#kula# pabbajitena saddhim$ sadisam$ atta#nam$ dahati cittena; na maha#kula# pabbajito sama#no maha#kula# pabbajitena saddhim$ sadisam$ attanam$ dahati cittena ; na maha#bhogakula# pabbajito sama#no maha#bhogakula# pabbajitena saddhim$ sadisam$ atta#nam$ dahati cittena ; na ul$a#rabhogakula# pabbajito sama#no, na suttantiko sama#no suttantikena saddhim$ sadisam$ atta#nam$ dahati cittena, na vinayadharo sama#no, na dhamma- kathiko sama#no, a#ran~n~iko sama#no, na pin$d$apa#tiko sama#no, na pam$suku#liko sama#no, na teci#variko sama#no, na sapa- da#naca#riko sama#no, na khalupaccha#bhattiko sama#no, na nesajjiko sama#no, na yatha#santhatiko sama#no, na pat$ha- massa jha#nassa la#bhi# sama#no pat$hamassa jha#nassa la#bhina# saddhim$ sadisam$ atta#nam$ dahati cittena . . . pe . . . na nevasan~n~a#na#san~n~a#yatanasama#pattiya# la#bhi# sama#no neva- san~n~a#na#san~n~a#yatanasama#pattiya# la#bhina# saddhim$ sadisam$ a#tta#nam$ dahati cittena ; idam$ cetasikam$ pa#gabbhiyam$. Yass' ma#ni ti#n$i pa#gabbhiya#ni pahi#na#ni samucchinna#ni vu#pasanta#ni pat$ipassaddha#ni abhabbuppattika#ni n~a#n$aggina# dad$d$ha#ni, so vuccati appagabbho ti, appagabbho. ^Ajeguccho^ ti. Atthi puggalo jeguccho, atthi ajeguc- cho. Katamo ca puggalo jeguccho? Idh' ekacco puggalo dussi#lo hoti pa#padhammo asucisan%kassarasama#ca#ro pat$ic- channakammanto assaman$o saman$apat$in~n~o abrahmaca#ri# brahmaca#ripat$in~n~o antopu#ti avassuto kasambuja#to ; ayam$ vuccati puggalo jeguccho. Athava# kodhano hoti upa#ya#sabahulo, appam pi vutto sama#no abhisajjati kuppati bya#pajjati patit$t$hiyati kopan~ ca dosan~ ca appaccayan~ ca pa#tukaroti; ayam$ vuccati puggalo jeguccho. Athava# kodhano hoti, upana#hi# hoti, makkhi# hoti, pal$a#si# hoti, issuki# hoti, macchari# hoti, sat$ho hoti, ma#ya#vi# hoti, thaddho hoti, atima#ni# hoti, pa#piccho hoti, miccha#dit$t$hi hoti, sandit$t$hipara#ma#si# hoti, a#dha#naga#hi# duppat$inissaggi# hoti; ayam$ vuccati puggalo jeguccho. Katamo ca puggalo ajeguccho? Idha bhikkhu si#lava# hoti, pa#timokkhasam$varasam$vuto viharati a#ca#ragocara- sampanno, an$umattesu vajjesu bhayadassa#vi# sama#da#ya sikkhati sikkha#padesu ; ayam$ vuccati puggalo ajeguccho. Athava# akkodhano hoti anupa#ya#sabahulo, bahum pi vutto sama#no na abhisajjati, na kuppati na bya#pajjati na patit$t$hiyati na kopan~ ca dosan~ ca appaccayan~ ca pa#tukaroti. Ayam$ vuccati puggalo ajeguccho, Athava# akkodhano hoti, anupana#hi# hoti, amakkhi# hoti, apal$a#si# hoti, anissuki# hoti, amacchari# hoti, asat$ho hoti, ama#ya#vi# hoti, athaddho hoti, anatima#ni# hoti, na pa#piccho hoti, na miccha#dit$t$hi hoti, asandit$t$hi- para#ma#si# hoti, ana#dha#naga#hi# hoti, suppat$inissaggi# hoti; ayam$ vuccati puggalo ajeguccho. Sabbo kalya#n$a- puthujjanam$ upa#da#ya ariyapuggalo ajeguccho ti, appa- gabbho ajeguccho. ^Pesun$eyye ca no yuto^ ti pesun~n~an ti idh' ekacco pisun$a- va#co hoti, ito sutva# amutra akkha#ta# imesam$ bheda#ya, amutra va# sutva# imesam$ akkha#ta# amu#sam$ bheda#ya ; iti samagga#nam$ va# bhetta#, bhinna#nam$ va# anuppada#ta#, vagga#ra#mo vaggarato vagganandi# vaggakaran$im$ va#cam$ bha#sita# hoti ; idam$ vuccati pesun~n~am$. Api ca dvi#hi ka#ran$ehi pesun~n~am$ upasam$harati, piya- kamyata#ya va# bheda#dhippa#yo va#. Katham$ piyakamyata#ya pesun~n~am$ upasam$harati? Imassa piyo bhavissa#mi, mana#po bhavissa#mi, vissa#siko bhavissa#mi, abbhantariko bhavissa#mi, suhadayo bhavissa#mi# ti ; evam$ piyakamyata#ya pesun~n~am$ upasam$harati. Katham$ bheda#dhippa#yo pesun~n~am$ upasam$harati ? Katham$ ime na#na# assu, vina# assu, vagga# assu, dvedha# assu, dvejjha# assu, dvepakkha# assu, bhijjeyyum$ na sama#gaccheyyum$, dukkham$ na pha#su vihareyyun ti ; evam$ bheda#dhippa#yo pesun~n~am$ upasam$harati. Yass' etam$ pesun~n~am$ pahi#nam$ samucchinnam$ vu#pasantam$ pat$i- passaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$ham$, so pesun~n~e na yutto na-ppayutto na#yutto na sama#yutto ti, pesun$eyye ca no yuto. Ten' a#ha Bhagava# : Pat$ili#no akuhako, apiha#lu amacchari#, appagabbho ajeguccho, pesun$eyye ca no yuto ti. Sa#tiyesu anassa#vi# atima#ne ca no yuto, san$ho ca pat$ibha#nava#, na saddho na virajjati. ^Sa#tiyesu anassa#vi#^ ti sa#tiya# vuccanti pan~ca ka#magun$a#. Kim$ka#ran$a# sa#tiya# vuccanti pan~ca ka#magun$a# ? Yebhuy- yena devamanussa# pan~ca ka#magun$e icchanti sa#diyanti patthayanti pihayanti abhijappanti, tam$ka#ran$a# sa#tiya# vuccanti pan~ca ka#magun$a#. Yesam$ esa# sa#tiya# tan$ha# appahi#na#, tesam$ cakkhuto ru#patan$ha# savati pasavati sandati pavattati, sotato saddatan$ha#, gha#nato gandhatan$ha#, jivha#to rasatan$ha#, ka#yato phot$t$habbatan$ha#, manato dhammatan$ha# savati pasavati sandati pavattati. Yesam$ esa# sa#tiya# tan$ha# pahi#na# samucchinna# vu#pasanta# pat$i- passaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha#, tesam$ cakkhuto ru#patan$ha# na savati, na pasavati, na sandati, na pavattati, sotato saddatan$ha# . . . pe . . . manato dhammatan$ha# na savati, na pasavati, na sandati, na pavattati# ti, sa#tiyesu anassa#vi#. ^Atima#ne ca no yuto^ ti. Katamo atima#no ? Idh' ekacco param$ atiman~n~ati ja#tiya# va# gottena va# . . . pe . . . an~n~a- taran~n~atarena va# vatthuna# ; yo evaru#po ma#no, man~n~ana# man~n~itattam$ un$n$ati un$n$amo dhajo sampagga#ho ketu- kamyata# cittassa, ayam$ vuccati atima#no. Yass' eso atima#no pahi#no samucchinno vu#pasanto pat$ipassaddho abhabbuppattiko n~a#n$aggina# dad$d$ho, so atima#ne no yutto, na-ppayutto, na#yutto, na sama#yutto ti, atima#ne ca no yuto. ^San$ho ca pat$ibha#n$ava#^ ti. ^San$ho^ ti san$hena ka#ya- kammena samanna#gato ti san$ho, san$hena vaci#kammena, san$hena manokammena samanna#gato ti san$ho, san$hehi satipat$t$ha#nehi samanna#gato ti san$ho, san$hehi sammappa- dha#nehi, san$hehi iddhippa#dehi, san$hehi indriyehi, san$- hehi balehi, san$hehi bojjhan%gehi samanna#gato ti san$ho, san$hena ariyena at$t$han%gikena maggena samanna#gato ti san$ho. ^Pat$ibha#n$ava#^ ti. Tayo pat$ibha#n$avanto, pariyatti- pat$ibha#n$ava# paripuccha#pat$ibha#n$ava# adhigamapat$ibha#n$ava#. Katamo pariyattipat$ibha#n$ava# ? Idh' ekaccassa pari- ya#put$am$ hoti suttam$ geyyam$ veyya#karan$am$ ga#tha# uda#nam$ itivuttakam$ ja#takam$ abbhutadhammam$ vedallam$. Tassa pariyattim$ nissa#ya pat$ibha#yati; ayam$ pariyatti- pat$ibha#n$ava#. Katamo paripuccha#pat$ibha#n$ava# ? Idh' ekacco pari- pucchako hoti attatthe ca n~a#yatthe ca lakkhan$e ca ka#ran$e ca t$ha#na#t$ha#ne ca. Tassa tam$ paripuccham$ nissa#ya pat$ibha#yati ; ayam$ paripuccha#pat$ibha#n$ava#. Katamo adhigamapat$ibha#n$ava# ? Idh' ekaccassa adhi- gata# honti catta#ro satipat$t$ha#na#, catta#ro sammappadha#na#, catta#ro iddhippa#da#, pan%c' indriya#ni, pan~ca bala#ni, satta bojjhan%ga#, ariyo at$t$han%giko maggo, catta#ri sa#man~n~a- phala#ni, catasso pat$isambhida#, cha abhin~n~a#; tassa attho n~a#to, dhammo n~a#to, nirutti n~a#ta#, atthe n~a#te attho pat$ibha#yati, dhamme n~a#te dhammo pat$ibha#yati, niruttiya# n~a#ta#ya nirutti pat$ibha#yati ; imesu ti#su n~a#n$am$ pat$i- bha#n$apat$isambhida#. Ima#ya pat$ibha#n$apat$isambhida#ya upeto samupeto upagato samupagato upapanno samupa- panno samanna#gato hoti; so vuccati pat$ibha#n$ava#. Yassa pariyatti n' atthi, paripuccha# n' atthi, adhigamo n' atthi, kim$ tassa pat$ibha#yissati# ti, san$ho ca pat$i- bha#n$ava#. ^Na saddho na virajjati#^ ti. ^Na saddho^ ti sa#mam$ sayam abhin~n~a#tam$ attapacchakkham$ dhammam$ na kassaci sad- dhahati an~n~assa saman$assa va# bra#hman$assa va# devassa va# ma#rassa va# narassa va# brahmuno va#. Sabbe sam$- kha#ra# anicca# ti sa#mam$ sayam abhin~n~a#tam$ attapacchak- kham$ dhammam$ na kassaci saddahati an~n~assa saman$assa va# bra#hman$assa va# devassa va# ma#rassa va# narassa va# brahmuno va#. Sabbe sam$kha#ra# dukkha# ti, sabbe dhamma# anatta# ti, avijja#paccaya# sam$kha#ra# ti . . . pe . . . ja#tipaccaya# jara#maran$an ti avijja#nirodha# sam$kha#ranirodho ti . . . pe . . . ja#tinirodha# jara#maran$anirodho ti. Idam$ dukkhan ti . . . pe . . . ayam$ dukkhanirodhaga#mini# pat$ipada# ti. Ime a#sava# ti . . . pe . . . ayam$ a#sava- nirodhaga#mini# pat$ipada# ti. Ime dhamma# abhin~n~eyya# ti . . . pe . . . ime dhamma# sacchika#tabba# ti. Channam$ phassa#yatana#nam$ samudayan~ ca at$t$han%gaman~ ca assa#dan~ ca a#di#navan~ ca nissaran$an~ ca, pan~cannam$ upa#da#nak- khandha#nam$ samudayan~ ca at$t$han%gaman~ ca assa#dan~ ca a#di#navan~ ca nissaran$an~ ca, catunnam$ maha#bhu#ta#nam$ samudayan~ ca at$t$han%gaman~ ca assa#dan~ ca a#di#navan~ ca nissaran$an~ ca# ti. Yam$ kin~ci samudayadhammam$, sab- ban tam$ nirodhadhamman ti sa#mam$ sayam abhin~n~a#tam$ attapaccakkham$ dhammam$ na kassaci saddahati an~n~assa saman$assa va# bra#hman$assa va# devassa va# ma#rassa va# narassa va# brahmuno va#. Vuttam$ h' etam$ Bhagavata# : *Saddahasi tvam$ Sa#riputta saddhindriyam$ bha#vitam$ bahuli#katam$ amatogadham$ hoti amatapara#yanam$ amatapariyosa#nam$, viriyindriyam$ satin- driyam$ sama#dhindriyam$ pan~n~indriyam$ bha#vitam$ bahuli#- katam$ amatogadham$ hoti amatapara#yanam$ amatapari- yosa#nan? ti, Na khva#ham$ ettha bhante Bhagavato saddha#ya gaccha#mi, saddhindriyam$ viriyindriyam$ satindri- yam$ sama#dhindriyam$ pan~n~indriyam$ bha#vitam$ bahuli#- katam$ amatogadham$ hoti amatapara#yanam$ amatapari- yosa#nam$. Yesam$ nu#n' etam$ bhante an~a#tam$ assa adit$t$ham$ aviditam$ asacchikatam$ aphusitam$ pan~n~a#ya, te tattha paresam$ saddha#ya gaccheyyum$, saddhindriyam . . . pe . . . pan~n~indriyam$ bha#vitam$ bahuli#katam$ amatogadham$ hoti amatapara#yanam$ amatapariyosa#nan ti. Yesan~ ca kho etam$ bhante n~a#tam$ dit$t$ham$ viditam$ sacchikatam$ phusitam$ pan~n~a#ya, nikkam$kha# te tattha nibbicikiccha#, saddhindriyam$ viriyindriyam$ satindriyam$ sama#dhindriyam$ pan~n~indriyam$ bha#vitam$ bahuli#katam$ amatogadham$ hoti amatapara#yanam$ amatapariyosa#nan ti ; mayhan~ ca kho etam$ bhante n~a#tam$ dit$t$ham$ viditam$ sacchikatam$ phu- sitam$ pan~n~a#ya, nikkam$kho 'ham$ tattha nibbicikiccho, saddhindriyam$ viviyindriyam$ satindriyam$ sama#dhindriyam$ pan~n~indriyam$ bha#vitam$ bahuli#katam$ amatogadham$ hoti amatapara#yanam$ amatapariyosa#nan ti. Sa#dhu sa#dhu Sa#riputta. Yesam$ h' etam$ Sa#riputta an~a#tam$ assa adit$t$ham$ aviditam$ asacchikatam$ aphusitam$ pan~n~a#ya, te tattha paresam$ saddha#ya gaccheyyum$, saddhindriyam$ . . . pe . . . pan~n~indriyam$ bha#vitam$ bahuli#katam$ amatogadham$ hoti amatapara#yanam$ amatapariyosa#nan ti. *Assaddho akatan~n~u# ca sandhicchedo ca yo naro, hata#vaka#so vanta#so, sa ve uttamaporiso ti. ^Na virajjati#^ ti sabbe ba#laputhujjana# rajjanti. Kalya#n$a- puthujjanam$ upa#da#ya satta sekha# virajjanti. Araha# n' eva rajjati, no virajjati; virato so khaya# ra#gassa vi#tara#- gatta#, khaya# dosassa vi#tadosatta#, khaya# mohassa vi#tamo- hatta# ; so vut$t$hava#so cin$n$acaran$o . . . pe . . . n' atthi tassa punabbhavo ti, na saddho na virajjati. Ten' a#ha Bhagava# : Sa#tiyesu anassa#vi# atima#ne ca no yuto, san$ho ca pat$ibha#n$ava#, na saddho na virajjati# ti. La#bhakamya# na sikkhati, ala#bhe ca na kuppati, aviruddho ca tan$ha#ya rase ca na#nu- gijjhati. ^La#bhakamya# na sikkhati, ala#bhe ca na kuppati#^ ti. Katham$ la#bhakamya# na sikkhati? Idha bhikkhave bhikkhu bhikkhum$ passati la#bhim$ ci#varapin$d$apa#tasena#- sanagila#napaccayabhesajjaparikkha#ra#nam$. Tassa evam$ hoti: kena nu kho ayam a#yasma# la#bhi# ci#varapin$d$apa#ta- sena#sanagila#napaccayabhesajjaparikkha#ra#nan ti ? Tassa evam$ hoti: ayam$ kho a#yasma# suttantiko, tena ayam$ a#yasma# la#bhi# ci#varapin$d$apa#tasena#sanagila#napaccayabhe- sajjaparikkha#ra#nan ti. So la#bhahetu la#bhapaccaya# la#bha- ka#ran$a# la#bha#bhinibbattiya# la#bham$ paripa#cento suttantam$ pariya#pun$a#ti ; evam pi la#bhakamya# sikkhati. Athava# bhikkhu bhikkhum$ passati la#bhim$ ci#varapin$d$a- pa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nam$. Tassa evam$ hoti: kena nu kho ayam a#yasma# la#bhi# ci#vara- pin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nan ti? Tassa evam$ hoti: ayam$ kho a#yasma# vinayadharo . . . pe . . . a#bhidhammiko, tena ayam a#yasma# la#bhi# ci#vara- pin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nan ti, so la#bhahetu la#bhapaccaya# la#bhaka#ran$a# labha#bhinibbattiya# la#bham$ paripa#cento abhidhammam$ pariya#pun$a#ti ; evam pi la#bhakamya# sikkhati. Athava# bhikkhu bhikkhum$ passati la#bhim$ ci#varapin$d$a- pa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nam$. Tassa evam$ hoti: kena nu kho ayam a#yasma# la#bhi# ci#vara- pin$d$apa#tasena#sanagila#napaccayabhesajjaparikkha#ra#nan ti? Tassa evam$ hoti: ayam$ kho a#yasma# a#ran~n~iko pin$d$apa#tiko pam$suku#liko teci#variko sapada#naca#riko khalupaccha#- bhattiko nesajjiko yatha#santhatiko, tena ayam a#yasma# la#bhi# ci#varapin$d$apa#tasena#sanagila#napaccayabhesajjaparik- kha#ra#nan ti. So la#bhahetu la#bhapaccaya# la#bhaka#ran$a# la#bha#bhinibbattiya# la#bham$ paripa#cento a#ran~n~iko hoti . . . pe . . . yatha#santhatiko hoti; evam pi la#bhakamya# sikkhati. Katham$ na la#bhakamya# sikkhati? Idha bhikkhu na la#bhahetu, na la#bhapaccaya#, na la#bhaka#ran$a#, na la#bha#- bhinibbattiya#, na la#bham$ paripa#cento ya#vad eva attada- matha#ya attasamatha#ya attaparinibba#panattha#ya suttantam$ pariya#pun$a#ti, vinayam$ pariya#pun$a#ti, abhidhammam$ pariya#- pun$a#ti; evam pi na la#bhakamya# sikkhati. Athava# bhikkhu na la#bhahetu, na la#bhapaccaya#, na la#bhaka#ran$a#, na la#bha#- bhinibbattiya#, na la#bham$ paripa#cento ya#vad eva appicchan~ n~eva nissa#ya, santut$t$hin~ n~eva nissa#ya, sallekhan~ n~eva nissa#ya, pavivekan~ n~eva nissa#ya, idamatthitan~ n~eva nissa#ya a#ran~n~iko hoti, pin$d$apa#tiko hoti, pam$suku#liko hoti, teci#- variko hoti, sapada#naca#riko hoti, khalupaccha#bhattiko hoti, nesajjiko hoti, yatha#santhatiko hoti ; evam pi na la#bhakamya# sikkhati# ti, la#bhakamya# na sikkhati. ^Ala#bhe ca na kuppati#^ ti. Katham$ ala#bhe kuppati ? Idh' ekacco kulam$ va# na labha#mi, gan$am$ va# na labha#mi, a#va#sam$ va# na labha#mi, la#bham$ va# na labha#mi, yasam$ va# na labha#mi, pasam$sam$ va# na labha#mi, sukham$ va na labha#mi, ci#varam$ va# na labha#mi, pin$d$apa#tam$ va# na labha#mi, sena#sanam$ va# na labha#mi, gila#napaccayabhesajja- parikkha#ram$ va# na labha#mi, gila#nupat$t$ha#kam$ va# na labha#mi, appan~a#to 'mhi# ti kuppati bya#pajjati patit$t$hiyati kopan~ ca dosan~ ca appaccayan~ ca pa#tukaroti; evam$ ala#bhe kuppati. Katham$ ala#bhe na kuppati? Idba bhikkhu kulam$ va# na labha#mi, gan$am$ va# na labha#mi, a#va#sam$ va# na labha#mi, la#bham$ va# na labha#mi, yasam$ va# na labha#mi, pasam$sam$ va# na labha#mi, sukham$ va# na labha#mi, ci#varam$ va# na labha#mi, pin$d$apa#tam$ va# na labha#mi, sena#sanam$ va# na labha#mi, gila#napaccayabhesajjaparikkha#ram$ va# na labha#mi, gila#nupat$t$ha#kam$ va# na labha#mi, appan~a#to 'mhi# ti na kuppati, na bya#pajjati na patit$t$hiyati, na kopan~ ca na dosan~ ca appaccayan~ ca pa#tukaroti; evam$ ala#bhe na kuppati# ti, la#bhakamya# na sikkhati, ala#bhe ca na kuppati. ^Aviruddho ca tan$ha#ya rase ca na#nugijjhati#^ ti. Viruddho ti yo cittassa a#gha#to pat$igha#to anuvirodho kopo pakopo sampakopo doso padoso sampadoso cittassa bya#- patti manopadoso cittassa kodho kujjhana# kujjhitattam$ doso dussana# dussitattam$ bya#patti bya#pajjana# bya#pajji- tattam$ virodho pat$ivirodho can$d$ikkam$ assuropo anatta- manata# cittassa ; ayam$ vuccati virodho. Yass' eso virodho pahi#no samucchinno vu#pasanto pat$ipassaddho abhabbuppattiko n~a#n$aggina# dad$d$ho, so vuccati avi- ruddho. ^Tan$ha#^ ti ru#patan$ha# saddatan$ha# gandhatan$ha# rasatan$ha# phot$t$habbatan$ha# dhammatan$ha#. ^Raso^ ti mu#laraso khandharaso tacaraso pattaraso pup- pharaso phalaraso ambilam$ madhuram$ tittikam$ kat$ukam$ lon$ikam$ kha#rikam$ lambilam$ kasa#vo sa#dum$ asa#dum$ si#tam$ un$ham$. Sant' eke saman$abra#hman$a# rasagiddha#, te jivhaggena rasagga#ni pariyesanta# a#hin$d$anti. Te ambilam$ labhitva# anambilam$ pariyesanti, anambilam$ labhitva# ambilam$ pariyesanti. Madhuram$ labhitva# amadhuram$ pariyesanti, amadhuram$ labhitva# madhuram$ pariyesanti. Tittikam$ labhitva# atittikam$ pariyesanti, atittakam$ labhitva# tittakam$ pariyesanti. Kat$ukam$ labhitva# akat$u- kam$ pariyesanti. Akat$ukam$ labhitva# kat$ukam$ pariye- santi. Lon$ikam$ labhitva# alon$ikam$ pariyesanti. Alon$ikam$ labhitva# lon$ikam$ pariyesanti. Kha#rikam$ labhitva# akha#- rikam$ pariyesanti. Akha#rikam$ labhitva# kha#rikam$ pari- yesanti. Lambilam$ labhitva# kasa#vam$ pariyesanti. Kasa#vam$ labhitva# lambilam$ pariyesanti. Sa#dum$ labhitva# asa#dum$ pariyesanti. Asa#dum$ labhitva# sa#dum$ pariyesanti. Si#tam$ labhitva# un$ham$ pariyesanti. Un$ham$ labhitva# si#tam$ pariyesanti. Te yam$ yam$ labhitva# tena na santussanti, apara#param$ pariyesanti, mana#pikesu rasesu ratta# giddha# gadhita# mucchita# ajjhopanna# lagga# laggita# palibuddha#. Yassa rasatan$ha# pahi#na# samucchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha#, so pat$isam$kha# yoniso a#ha#ram$ a#ha#reti n' eva dava#ya, na mada#ya, na man$d$ana#ya, na vibhu#sana#ya ; ya#vad eva imassa ka#yassa t$hitiya# ya#pana#ya vihim$su- paratiya# brahmacariya#nuggaha#ya iti pura#n$an~ ca vedanam$ pat$ikam$kha#mi, navan~ ca vedanam$ na uppa#dessa#mi; ya#tra# ca me bhavissati anavajjata# ca pha#suviha#ro ca# ti. Yatha# van$am$ a#limpeyya ya#vad eva ropanattha#ya, yatha# va# pana akkham$ abban~jeyya ya#vad eva bha#rassa nittha- ran$attha#ya, yatha# va# pana puttamam$sa-a#ha#ram$ a#ha#- reyya ya#vad eva kanta#rassa nittharan$attha#ya; evam eva bhikkhu patisam$kha# yoniso a#ha#ram$ a#ha#reti n' eva dava#ya, na mada#ya, na man$d$ana#ya, na vibhu#sana#ya ; ya#vad eva imassa ka#yassa t$hitiya# ya#pana#ya, vihim$suparatiya# brahma- cariya#nuggaha#ya, iti pura#n$an~ ca vedanam$ pat$ikam$kha#mi, navan~ ca vedanam$ na uppa#dessa#mi; ya#tra# ca me bhavissati anavajjata# ca pha#suviha#ro ca# ti, rasatan$ham$ pajahati vinodeti byanti#karoti anabha#vam$ gameti ; rasatan$ha#ya a#rato virato pat$ivirato nikkhanto nissat$t$ho vippamutto visan~n~utto vimariya#dikatena cetasa# viharati# ti, aviruddho ca tan$ha#ya rase ca na#nugijjhati. Ten' a#ha Bhagava# : La#bhakamya# na sikkhati, ala#bhe ca na kuppati, aviruddho ca tan$ha#ya rase ca na#nugijjhati# ti. Upekkhako sada# sato na loke man~n~ati samam$ na visesi# na ni#ceyyo, tassa no santi ussada#. ^Upekkhako sada# sato^ ti. ^Upekkhako^ ti chal$an%gu- pekkha#ya samanna#gato cakkhuna# ru#pam$ disva# n' eva sumano hoti, na dummano upekkhako viharati sato sampaja#no. Sotena saddam$ sutva#, gha#nena gandham$ gha#yitva#, jivha#ya rasam$ sa#yitva#, ka#yena phot$t$habbam$ phusitva#, manasa# dhammam$ vin~n~a#ya n' eva sumano hoti, na dummano upekkhako viharati sato sampaja#no. Cakkhuna# ru#pam$ disva# mana#pam$ na#bhigijjhati na#bhi- hasati na ra#gam$ janeti. Tassa t$hito va ka#yo hoti, t$hitam$ cittam$ ajjhattam$ susan$t$hitam$ suvimuttam$. Cakkhuna# kho pan' eva ru#pam$ disva# amana#pam$ na man%ku hoti appatitthi#nacitto a#di#namanaso abya#panna- cetaso. Tassa t$hito va ka#yo hoti, t$hitam$ cittam$ ajjhattam$ susan$t$hitam$ suvimuttam$. Sotena saddam$ sutva#, gha#nena gandham$ gha#yitva#, jivha#ya rasam$ sa#yitva#, ka#yena phot$- t$abbam$ phusitva#, manasa# dhammam$ vin~n~a#ya mana#pam$ na#bhigijjhati na#bhihasati na ra#gam$ janeti. Tassa t$hito va ka#yo hoti, t$hitam$ cittam$ ajjhattam$ susan$t$hitam$ suvi- muttam$. Manasa# kho pan' eva dhammam$ vin~n~a#ya amana#- pam$ na man%ku hoti appatitthi#nacitto a#di#namanaso abya#- pannacetaso. Tassa t$hito va ka#yo hoti, t$hitam$ cittam$ ajjhat- tam$ susan$t$hitam$ suvimuttam$. Cakkhuna# ru#pam$ disva# mana#pa#mana#pesu ru#pesu. Tassa t$hito va ka#yo hoti, t$hitam$ cittam$ ajjhattam$ susan$t$hitam$ suvimuttam$. Sotena saddam$ sutva#, gha#nena gandham$ gha#yitva#, jivha#ya rasam$ sa#yitva#, ka#yena phot$t$habbam$ phusitva#, manasa# dhammam$ vin~n~a#ya mana#pa#mana#pesu dhammesu tassa t$hito va ka#yo hoti, t$hitam$ cittam$ ajjhattam$ susan$t$hitam$ suvimuttam$. Cak- khuna# ru#pam$ disva# rajani#ye na rajjati, dosani#ye na dussati, mohani#ye na muyhati, kopani#ye na kuppati, kilesani#ye na kilissati, madani#ye na majjati; sotena saddam$ sutva#, gha#nena gandham$ gha#yitva#, jivha#ya rasam$ sa#yitva#, ka#yena phot$t$habbam$ phusitva# manasa# dhammam$ vin~n~a#ya rajani#ye na rajjati, dosani#ye na dussati, mohani#ye na muyhati, kopani#ye na kuppati, kilesani#ye na kilissati, madani#ye na majjati. Dit$t$he dit$t$hamatto, sute suta- matto, mute mutamatto, vin~n~a#te vin~n~a#tamatto, dit$t$he na limpati, sute na limpati, mute na limpati, vin~n~a#te na limpati. Dit$t$he anu#payo anissito appat$ibaddho vippa- mutto visam$yutto vimariya#dikatena cetasa# viharati. Sute mute vin~n~a#te anu#payo anissito appat$ibaddho vippamutto visam$yutto vimariya#dikatena cetasa# viharati. Sam$vijjati arahato cakkhu, passati araha# cakkhuna# ru#pam$, chanda- ra#go arahato n' atthi ; suvimuttacitto araha#. Sam$vijjati arahato sotam$, sun$a#ti araha# sotena saddam$, chandara#go arahato n' atthi ; suvimuttacitto araha#. Sam$vijjati arahato gha#nam$, gha#yati araha# gha#nena gandham$, chandara#go arahato n' atthi ; suvimuttacitto araha#. Sam$- vijjati arahato jivha#, sa#yati araha# jivha#ya rasam$, chanda- ra#go arahato n' atthi; suvimuttacitto araha#. Sam$vijjati arahato ka#yo, phussati araha# ka#yena phot$t$habbam$, chandara#go arahato n' atthi ; suvimuttacitto araha# . Sam$vijjati arahato mano, vija#na#ti araha# manasa# dhammam$, chandara#go arahato n' atthi ; suvimuttacitto araha#. Cakkhu ru#pa#ra#mam$ ru#paratam$ ru#pasammuditam$, tam$ arahato dantam$ guttam$ rakkhitam$ sam$vutam$, tassa ca sam$vara#ya dhammam$ deseti. Sotam$ sadda#ra#mam$ gha#nam$ gandha#ra#mam$, jivha# rasa#ra#ma# rasarata# rasasam- mudita#, sa# arahato danta# gutta# rakkhita# sam$vuta#, tassa# ca samvara#ya dhammam$ deseti. Ka#yo phot$t$habba#ra#mo, mano dhamma#ra#mo dhammarato dhammasammudito, so arahato danto gutto rakkhito sam$vuto, tassa ca samvara#ya dhammam$ deseti. *Dantam$ nayanti samitim$, dantam$ ra#ja#bhiru#hati, danto set$t$ho manussesu, yo 'tiva#kyam$ titikkhati. Varam assatara# danta#, a#ja#niya# va sindhava#, kun~jara# va maha#na#ga#, attadanto tato varam$. Na hi etehi ya#nehi gaccheyya amatam$ disam$, yatha# 'ttana# sudantena danto dantena gacchati. +Vidha#su na vikappanti vippamutta# punabbhava#, dantabhu#mim$ anuppatta# te loke vijita#vino. *Yass' indriya#ni bha#vita#ni ajjhattam$ ca bahiddha# ca sabbaloke, nibbijjh' imam$ paran~ ca lokam$ ka#lam$ kam$khati bha#vito sudanto ti. ^Upekkhako sada#^ ti. ^Sada#^ sabbada# sabbaka#lam$ nicca- ka#lam$ dhuvaka#lam$ . . . pe . . . pacchimavayo khandhe. ^Sato^ ti catu#hi ka#ran$ehi sato, ka#ye ka#ya#nupassana#sati- pat$t$ha#nam$ bha#vento sato, vedana#su, citte, dhammesu dha#mma#nupassana#satipat$t$ha#nam$ bha#vento sato . . . pe . . . so vuccati sato ti, upekkhako sada# sato. ^Na loke man~n~ati saman^ ti sadiso 'ham asmi# ti ma#nam$ na janeti ja#tiya# va# gottena va# . . . pe . . . an~n~ataran~n~a- tarena va# vatthuna# ti, na loke man~n~ati samam$. ^Na visesi# na ni#ceyyo^ ti seyyo 'ham asmi# ti atima#nam$ na janeti ja#tiya# va# gottena va# . . . pe . . . an~n~ataran~n~a- tarena va# vatthuna#. Hi#no 'ham asmi# ti ma#nam$ na janeti ja#tiya# va# gottena va# . . . pe . . . an~n~ataran~n~a- tarena va# vatthuna# ti, na visesi# na ni#ceyyo. ^Tassa no santi ussada#^ ti. ^Tassa#^ ti arahato khi#n$a#savassa. ^Ussada#^ ti sattussada#, ra#gussado dosussado mohussado ma#nussado dit$t$hussado kilesussado kammussado. Tass' ime ussada# n' atthi, na santi, na sam$vijjanti, n' upa- labbhanti, pahi#na# samucchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, tassa no santi ussada#. Ten' a#ha Bhagava# : Upekkhako sada# sato na loke man~n~ati# samam$ na visesi# na ni#ceyyo, tassa no santi ussada# ti. Yassa nissayata# n' atthi, n~atva# dhammam$ anissito bhava#ya vibhava#ya ca tan$ha# yassa na vijjati. ^Yassa nissayata# n' atthi#^ ti. ^Yassa#^ ti arahato khi#n$a#- savassa. ^Nissaya#^ ti dve nissaya#, tan$ha#nissayo ca dit$t$hi- nissayo ca . . . pe . . . ayam$ tan$ha#nissayo . . . pe . . . ayam$ dit$t$hinissayo. Tassa tan$ha#nissayo pahi#no, dit$t$hi- nissayo pat$inissat$t$ho ; tan$ha#nissayassa pahi#natta#, dit$t$hi- nissayassa pat$inissat$t$hatta#, nissayata# yassa n' atthi, na sam$vijjati, n' upalabbhati; pahi#na# samucchinna# vu#pa- santa# pat$ipassaddha# abhabhuppattika# n~a#n$aggina# dad$d$ha# ti, yassa nissayata# n' atthi. ^N~atva# dhammam$ anissito^ ti. ^N~atva#^ ti n~atva# ja#nitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva#. Sabbe sam$kha#ra# anicca# ti n~atva# ja#nitva# tulayitva# ti#rayitva# vibha#- vayitva# vibhu#tam$ katva#. Sabbe sam$kha#ra# dukkha# ti, sabbe dhamma# anatta# ti . . . pe . . . yam$ kin~ci samudaya- dhammam$ sabban tam$ nirodhadhamman ti n~atva# ja#nitva# tulayitva# ti#rayitva# vibha#vayitva# vibhu#tam$ katva#. ^Anissito^ ti dve nissaya#, tan$ha#nissayo ca dit$t$hinissayo ca . . . pe . . . ayam$ tan$ha#nissayo . . . pe . . . ayam$ dit$t$hinissayo. Tan$ha#nissayam$ paha#ya, dit$t$hinissayam$ pat$inissajjitva#, cakkhum$ anissito, sotam$ anissito, gha#nam$ anissito, jivham$ anissito, ka#yam$ anissito, manam$ anissito, ru#pe sadde gandhe rase phot$t$habbe kulam$ gan$am$ a#va#sam$ . . . pe . . . dit$t$hisutamutavin~n~a#tabbe dhamme ^anissito^ analli#no anu- pagato anajjhosito anadhimutto nikkhanto nissat$t$ho vippamutto visam$yutto vimariya#dikatena cetasa# viharati# ti, n~atva# dhammam$ anissito. ^Bhava#ya vibhava#ya ca tan$ha# yassa na vijjati#^ ti. ^Tan$ha#^ ti ru#patan$ha# saddatan$ha# gandhatan$ha# rasatan$ha# phot$- t$habbatan$ha# dhammatan$ha#. ^Yassa#^ ti arahato khi#n$a#sa- vassa. ^Bhava#ya#^ ti bhavadit$t$hiya# ; ^vibhava#ya#^ ti vibhava- dit$t$hiya#; bhava#ya# ti sassatadit$t$hiya#; vibhava#ya# ti ucchedadit$t$hiya# ; bhava#ya# ti punappunam$ bhava#ya, punappunam$ gatiya#, punappunam$ uppattiya#, punappunam$ pat$isandhiya#, punappunam$ attabha#va#bhinibbattiya#. Tan$ha# yassa n' atthi, na sam$vijjati, n' upalabbhati, pahi#na# samucchinna# vu#pasanta# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, bhava#ya vibhava#ya ca tan$ha# yassa na vijjati. Ten' a#ha Bhagava# : Yassa nissayata# n' atthi, n~atva# dhammam$ anissito bhava#ya vibhava#ya ca tan$ha# yassa na vijjati# ti. Tam$ bru#mi upasanto ti ka#mesu ana- pekkhinam$, gantha# tassa na vijjanti, ata#ri so visattikam$. ^Tam$ bru#mi upasanto^ ti santo upasanto vu#pasanto nibbuto pat$ipassaddho ti. Tam$ bru#mi# ti tam$ kathemi, tam$ bhan$a#mi, tam$ di#paya#mi, tam$ vohara#mi# ti, tam$ bru#mi upasanto. ^Ka#mesu anapekkhinan^ ti. ^Ka#ma#^ ti udda#nato dve ka#ma# vatthuka#ma# ca kilesaka#ma# ca . . . pe . . . ime vuccanti vatthuka#ma# . . . pe . . . ime vuccanti kilesaka#ma#. Vatthuka#me parija#nitva#, kilesaka#me paha#ya pajahitva# vinoditva# byanti#karitva# anabha#vam$ gamitva#, ^ka#mesu^ ^anapekkhi#^ vi#taka#mo cattaka#mo vantaka#mo muttaka#mo pahi#naka#mo pat$inissat$t$haka#mo vi#tara#go cattara#go vantara#go muttara#go pahi#nara#go pat$inissat$t$hara#go nic- cha#to nibbuto si#tibhu#to sukhapat$isam$vedi# brahmabhu#tena attana# viharati# ti, ka#mesu anapekkhinam$. ^Gantha# tassa na vijjanti#^ ti. ^Gantha#^ ti catta#ro gantha# abhijjha# ka#yagantho, bya#pa#do ka#yagantho, si#labbata- para#ma#so ka#yagantho ; idam$sacca#bhiniveso ka#yagantho. Attano dit$t$hiya# ra#go, abhijjha# ka#yagantho. Parava#desu a#gha#to appaccayo, bya#pa#do ka#yagantho. Attano si#lam$ va# vattam$ va# si#labbattam$ va# para#masati, si#labbatapara#ma#so ka#yagantho. Attano dit$t$hi, idam$sacca#bhiniveso ka#ya- gantho. ^Tassa#^ ti arahato khi#n$a#savassa. ^Gantha# tassa na^ ^vijjanti#^ ti gantha# tassa n' atthi, na santi, na sam$vijjanti, n' upalabbhanti, pahi#na# samucchinna# vu#pasanta# pat$i- passaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, gantha# tassa na vijjanti. ^Ata#ri so visattikan^ ti. ^Visattika#^ vuccati tan$ha# ; yo ' ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. ^Visattika#^ ti. Ken' atthena visattika# ? Visata# ti visattika#, visa#la# ti visattika#, visat$t$ha# ti visattika#, visama# ti visattika#, visakkati# ti visattika#, visam$harati# ti visattika#, visam$va#dika# ti visattika#, visamu#la# ti visattika#, visaphala# ti visattika#, visaparibhoga# ti visattika#, visa#la# va# pana sa# tan$ha# ru#pe sadde gandhe rase phot$t$habbe kule gan$e a#va#se . . . pe . . . dit$t$hasutamutavin~n~a#tabbesu dhammesu visat$a# vitthata# ti, visattika#. ^Ata#ri so visattikan^ ti so imam$ visattikam$ tan$ham$ ata#ri uttari pattari sama- tikkami vi#tivattati# ti, ata#ri so visattikam$. Ten' a#ha Bhagava# : Tam$ bru#mi upasanto ti ka#mesu anapekkhinam$ gantha# tassa na vijjanti, ata#ri so visattikan ti. Na tassa putta# pasavo khettam$ vatthun~ ca vijjati, attam$ va# pi nirattam$ va# na tasmim$ upalabbhati. ^Na tassa putta# pasavo khettam$ vatthun~ ca vijjati#^ ti. ^Na# ti pat$ikkhepo. ^Tassa#^ ti arahato khi#n$a#savassa. ^Putta#^ ti catta#ro putta#, attajo putto, khettajo putto, dinnako putto, anteva#siko putto. ^Pasavo^ ti ajel$aka# kukkut$a- su#kara# hatthigava#ssaval$ava#. ^Kkettan^ ti sa#likhettam$ vi#hikhettam$ muggakhettam$ ma#sakhettam$ yavakhettam$ godhu#makhettam$ tilakhettam$. ^Vatthun^ ti gharavatthu kot$t$hakavatthu purevatthu paccha#vatthu a#ra#mavatthu viha#ravatthu. ^Na tassa putta# pasavo khettam$ vatthun~ ca^ ^vijjati#^ ti tassa puttapariggaho va# pasupariggaho va# khetta- pariggaho va# vatthupariggaho va# n' atthi, na santi, na sam$vijjanti, n' upalabbhanti, pahi#na# samucchinna# vu#pa- santa# pat$ipassaddha# abhabbuppattika# n~a#n$aggina# dad$d$ha# ti, na tassa putta# pasavo khettam$ vatthun~ ca vijjati. ^Attam$ va# pi nirattam$ va# na tasmim$ upalabbhati#^ ti. ^Atta#^ ti sassatadit$t$hi n' atthi, ^viratta#^ ti ucchedadit$t$hi n' atthi, atta# ti gahitam$ n' atthi, niratta# ti mun~citabbam$ n' atthi. Yassa n' atthi gahitam$, tassa n' atthi mun~ci- tabbam$; yassa n' atthi mun~citabbam$, tassa n' atthi gahitam$ ; gahan$amun~canam$ samatikkanto araha# vuddhim$ pariha#nim$ vi#tivatto. So vut$t$hava#so cin$n$acaran$o... pe . . .n' atthi tassa punabbhavo ti, attam$ va# pi nirattam$ va# na tasmim$ upalabbhati. Ten' a#ha Bhagava# : Na tassa putta# pasavo khettam$ vatthun~ ca vijjati, attam$ va# pi nirattam$ va# na tasmim$ upalabbhati# ti. Yena vajjum$ puthujjana# atho sa- man$abra#hman$a#, tam$ tassa apurekkhatam$, tasma# va#- desu n' ejati. ^Yena nam$ vajjum$ puthujjana# atho saman$abra#hman$a#^ ti. ^Puthujjana#^ ti. Ken' atthena puthujjana#? Puthukilese janenti# ti puthujjana# ; puthu avihatasakka#yadit$t$hika# ti puthujjana# ; puthu sattha#ra#nam$ mukhullokika# ti puthuj- jana# ; puthu sabbagati#hi a#vunita# ti puthujjana# ; puthu na#na#bhisam$kha#rehi abhisam$kharonti# ti puthujjana# ; puthu na#na#-oghehi vuyhanti# ti puthujjana# ; puthu na#na#santa#pehi santappenti# ti puthujjana# ; puthu na#na#paril$a#hehi pari- d$ayhanti# ti puthujjana# puthu pan~casu ka#magun$esu ratta# giddha# gadhita# ajjhopanna# lagga# laggita# palibuddha# ti puthujjana# puthu pan~cahi ni#varan$ehi a#vut$a# nivuta# ophuta# pihita# pat$icchanna# pat$ikujjita# ti puthujjana#. ^Saman$a#^ ti ye keci ito bahiddha# paribba#jupagata# paribba#- jasama#panna#. ^Bra#hman$a#^ ti ye keci bhova#dika#. ^Yena^ vajjum$ putthujjana# atho saman$abra#hman$a# ti puthujjana# yena ra#gena vadeyyum$, yena dosena vadeyyum$, yena mohena vadeyyum$, yena ma#nena va#deyyum$, ya#ya dit$t$hiya# vadeyyum$, yena uddhaccena vadeyyum$, ya#ya vicikiccha#ya vadeyyum$, yehi anusayehi vadeyyum$ ratto ti va#, dut$t$ho ti va#, mu#l$ho ti va#, vinibandho ti va#, para#mat$t$ho ti va#, vikkhepagato ti va#, anit$t$han%gato ti va#, tha#magato ti va#; te abhisam$kha#ra# pahi#na#, abhisam$kha#ra#nam$ pahi#- natta#, gatiya# yena vadeyyum$ nerayiko ti va#, tiraccha#- nayoniko ti va#, pittivisayiko ti va#, manusso ti va#, devo ti va#, ru#pi# ti va#, aru#pi# ti va#, san~n~i# ti va#, asan~n~i# ti va#, nevasan~n~i#na#san~n~i# ti va#, so hetu n' atthi, paccayo n' atthi, ka#ran$am$ n' atthi, yena vadeyyum$ katheyyum$ bhan$eyyum$ di#payeyyum$ vohareyyun ti, yena vajjum$ puthujjana# atho saman$abra#hman$a#. ^Tam$ tassa apurekkhatan^ ti. ^Tassa#^ ti arahato khi#n$a#- savassa. Purekkha#ro ti dve purekkha#ra#, tan$ha#purekkha#ro ca dit$t$hipurekkha#ro ca . . . pe . . ayam$ tan$ha#- purekkha#ro . . . pe . . . ayam$ dit$t$hipurekkha#ro. Tassa tan$ha#purekkha#ro pahi#no, dit$t$hipurekkha#ro pat$inissat$t$ho, tan$ha#purekkha#rassa pahi#natta#, dit$t$hipurekkha#rassa pat$i- nissat$t$hatta#, na tam$ham$ va# dit$t$him$ va# purato katva# carati; na tan$ha#dhajo, na tan$ha#ketu, na tan$ha#dhipateyyo, na dit$t$hidhajo, na dit$t$hiketu, na dit$t$ha#dhipateyyo, na tan$ha#ya va# dit$t$hiya# va# pariva#rito carati# ti, tam$ tassa apurek- khatam$. ^Tasma# va#desu n' ^ejati#^ ti. ^Tasma#^ ti tasma# tam$ka#ran$a# tam$hetu tappaccaya# tam$nida#na# ^va#desu^ upava#desu ninda#ya garaha#ya akittiya# avan$n$aha#rika#ya ^n' ejati,^ na ejati, na calati, na vedhati, na-ppavedhati na sampa- vedhati# ti, tasma# va#desu n' ejati. Ten' a#ha Bhagava# : Yena vajjum$ puthujjana# atho saman$abra#hman$a#, tam$ tassa apurekkhatam$, tasma# va#desu n' ejati# ti. Vi#tagedho amacchari# na ossesu va- date muni na samesu na omesu, kappam$ n' eti akappiyo. ^Vi#tagedho amacchari#^ti. Gedho vuccati tan$ha#, yo ra#go sa#ra#go . . . pe . . . abhijjha# lobho akusalamu#lam$. Yass' abhabbuppattiko n~a#n$aggina# dad$d$ho, so vuccati vi#tagedho. So ru#pe agiddho . . . pe . . . dit$t$hasutamutavin~n~a#- tabbesu dhammesu agiddho agadhito amucchito anajjho- panno vi#tagedho cattagedho vantagedho muttagedho pat$inissat$t$hagedho niccha#to nibbuto si#tibhu#to sukhapat$i- sam$vedi# brahmabhu#tena attana# viharati# ti, vi#tagedho. ^Amacchari#^ ti. Macchariyan ti pan~ca macchariya#ni, a#va#sa- macchariyam$ kulamacchariyam$ la#bhamacchariyam$ van$n$a- macchariyam$ dhammamacchariyam$ ; yam$ evaru#pam$ macchariyam$ . . . pe . . . ga#ho vuccati macchariyam$. Yass' etam$ macchariyam$ pahi#nam$ samucchinnam$ vu#pa- santam$ pat$ipassaddham$ abhabbuppattikam$ n~a#n$aggina# dad$d$ham$, so vuccati amacchari# ti, vi#tagedho amacchari#. ^Na ossesu vadate muni, na samesu na omesu#^ ti. ^Muni#^ ti monam$ vuccati n~a#n$am$ . . . pe . . . san%gaja#lam aticca so muni. Muni seyyo 'ham asmi# ti va#, sadiso 'ham asmi# ti va#, hi#no 'ham asmi# ti va#, na vadati, na katheti, na bhan$ati, na di#payati, na voharati# ti, na ossesu vadate muni, na samesu na omesu. ^Kappam$ n' eti akappiyo^ ti. ^Kappo^ ti dve kappa#, tan$ha#- kappo ca dit$t$hikappo ca . . pe . . . ayam$ tan$ha#kappo . . . pe . . . ayam$ dit$t$hikappo. Tassa tan$ha#kappo pahi#no, dit$t$hikappo pat$inissat$t$ho, tan$ha#kappassa pahi#- natta#, dit$t$hikappassa pat$inissat$t$hatta#, tan$ha#kappam$ va# dit$t$hikappam$ va#^n' eti,^ na upeti, na upagacchati, na gan$ha#ti, na para#masati, n' a#bhinivisati# ti. ^Kappam$ n' eti^ ^akappiyo^ ti. ^Kappo^ ti dve kappa#, tan$ha#kappo ca dit$t$hi- kappo ca . . . pe . . . ayam$ tan$ha#kappo . . . pe . . . ayam dit$t$hikappo. Tassa tan$ha#kappo pahi#no, dit$t$hikappo pat$inissat$t$ho, tassa tan$ha#kappassa pahi#natta# dit$t$hikap- passa pat$inissat$t$hatta# tan$ha#kappam$ va# dit$t$hikappam$ va# na kappeti na janeti na san~janeti na nibbatteti n' a#bhinib- batteti# ti, kappam$ n' eti akappiyo. Ten' a#ha Bhagava# : Vi#tagedho amacchari# na ossesu vadate muni na samesu na omesu, kappam$ n' eti akappiyo ti. Yassa loke sakam$ n' atthi, asata# ca na socati, dhammesu ca na gacchati, sa ve santo ti vuccati. ^Yassa loke sakam$ n' atthi#^ ti. ^Yassa#^ ti arahato khi#n$a#- savassa. ^Sakam$ n' atthi#^ ti yassa mayham$ va# idam$ paresam$ va# idan ti kin~ci ru#pagatam$ vedana#gatam$ san~n~a#- gatam$ sam$kha#ragatam$ vin~n~a#n$agatam$ gahitam$ para#mat$- t$ham$ abhinivit$t$ham$ ajjhositam$ adhimuttam$ n' atthi . . . pe . . . n~a#n$aggina# dad$d$han ti, yassa loke sakam$ n' atthi. ^Asata# ca na socati#^ ti viparin$atam$ va# vatthum$ na socati, viparin$atasmim$ va# vatthusmim$ na socati, cakkhu me viparin$atan ti na socati, sotam$ me, gha#nam$ me, jivha# me, ka#yo me, mano me, ru#pa# me, sadda# me, gandha# me, rasa# me, phot$t$habba# me, kulam$ me, gan$o me, a#va#so me, la#bho me, yaso me, pasam$sa# me, sukham$ me, ci#varam$ me, pin$d$apa#to me, sena#sanam$ me, gila#napaccaya- bhesajjaparikkha#ro me, ma#ta# me, pita# me, bha#ta# me, bhagini# me, putto me, dhi#ta# me, mitta# me, amacca# me, n~a#taka# me, sa#lohita# me viparin$ata# ti na socati, na kilamati, na paridevati, na uratta#l$im$ kandati, na sammoham$ a#paj- jati# ti, evam pi asata# ca na socati. Athava# asa#ta#ya dukkha#ya vedana#ya phut$t$ho pareto samohito samanna#gato na socati, na kilamati, na pari- devati, na uratta#l$im$ kandati, na sammoham$ a#pajjati; cakkhurogena phut$t$ho pareto samohito samanna#gato na socati, na kilamati, na paridevati, na uratta#l$im$ kandati na sammoham$ a#pajjati; sotarogena gha#narogena jivha#- rogena ka#yarogena si#sarogena kan$n$arogena mukharogena dantarogena ka#sena sa#sena pina#sena d$a#hena jarena kuc- chirogena muccha#ya pakkhandika#ya sula#ya visu#cika#ya kut$t$hena gan$d$ena kila#sena sosena apama#rena danduya# kan$d$uya# kacchuya# rakhasa#ya vitacchika#ya lohitena pittena madhumehena am$sa#ya pi#l$aka#ya bhagandala#ya pitta- samut$t$ha#nehi a#ba#dhehi semhasamut$t$ha#nehi a#ba#dhehi va#tasamut$t$ha#nehi a#ba#dhehi sannipa#tikehi a#ba#dhehi utuparin$a#majehi a#ba#dhehi opakkamikehi a#ba#dhehi kammavipa#kajehi a#ba#dhehi si#tena un$hena jighaccha#ya pipa#sa#ya ucca#rena passa#vena d$am$samakasava#ta#tapasi#rim$- sapasamphassehi phut$t$ho pareto samohito samanna#gato na socati, na kilamati, na paridevati, na uratta#l$im$ kandati, na sammoham$ a#pajjati# ti, evam pi asata# ca na socati. Athava# asante asam$vijjama#ne anupalabbhiyama#ne: aho vata me tam$, tam$ vata me n' atthi; siya# vata me tam$, tam$ vata#ham$ na labha#mi# ti na socati, na kilamati, na paridevati, na uratta#l$im$ kandati, na sammoham$ a#pajjati# ti, evam pi asata# ca na socati. ^Dhammesu ca na gacchati#^ ti na chanda#gatim$ gacchati, na dosa#gatim$ gacchati, na moha#gatim$ gacchati, na bhaya#gatim$ gacchati, na ra#gavasena gacchati, na dosa- vasena gacchati, na mohavasena gacchati, na ma#navasena gacchati, na dit$t$hivasena gacchati, na uddhaccavasena gacchati, na vicikiccha#vasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi ya#yati niyyati vuyhati sam$hariyati# ti, dhammesu ca na gacchati. ^Sa ve santo ti vuccati#^ ti so santo upasanto vu#pasanto nibbuto pat$ipassaddho vuccati kathiyati bhan$iyati di#payati vohariyati# ti, sa ve santo ti vuccati. Ten' a#ha Bhagava# : Yassa loke sakam$ n' atthi, asata# ca na socati, dhammesu ca na gacchati, sa ve santo ti vuc- cati# ti.